Kāśikāvṛttī1:
indraśabdasthe aci parato gornityam avaṅādeśo bhavati. gavendraḥ.
gavendrayajñas
See More
indraśabdasthe aci parato gornityam avaṅādeśo bhavati. gavendraḥ.
gavendrayajñasvaraḥ.
Kāśikāvṛttī2:
indre ca nityam 6.1.124 indraśabdasthe aci parato gornityam avaṅādeśo bhavati.
See More
indre ca nityam 6.1.124 indraśabdasthe aci parato gornityam avaṅādeśo bhavati. gavendraḥ. gavendrayajñasvaraḥ.
Nyāsa2:
indre ca nityam?. , 6.1.120 "indraśabdasthe" iti. ya indraśabde tiṣṭha
See More
indre ca nityam?. , 6.1.120 "indraśabdasthe" iti. ya indraśabde tiṣṭhati sa indaraśabdasyaḥ, sa punarya indraśabdasthāvayavaḥ sa veditavyaḥ. pūrveṇa vikalpaḥ siddha eva, tatrārambhasāmavryādeva nitye vidhāva()smallabdhe nityagrahaṇamuttarārtham()॥
Laghusiddhāntakaumudī1:
goravaṅ syādindre. gavendraḥ.. Sū #48
Laghusiddhāntakaumudī2:
indre ca 48, 6.1.120 goravaṅ syādindre. gavendraḥ॥
Bālamanoramā1:
indre ca. `goḥ', `avaṅ', `acī'tyanuvartate. tadāha–goriti.
vikal Sū #252
See More
indre ca. `goḥ', `avaṅ', `acī'tyanuvartate. tadāha–goriti.
vikalpanivṛttyarthaḥ. gavendra iti. go-indra iti sthite avaṅ.
ādguṇaḥ.
Bālamanoramā2:
indre ca 252, 6.1.120 indre ca. "goḥ", "avaṅ", "acī&quo
See More
indre ca 252, 6.1.120 indre ca. "goḥ", "avaṅ", "acī"tyanuvartate. tadāha--goriti. vikalpanivṛttyarthaḥ. gavendra iti. go-indra iti sthite avaṅ. ādguṇaḥ.*****samāptam*****atha adādiprakaraṇam.
Tattvabodhinī1:
indre ca. ārambhasāmathryānnityamidam. idaṃ ca sūtraṃtyaktuṃ śakyam.
anyārthaṃ Sū #223
See More
indre ca. ārambhasāmathryānnityamidam. idaṃ ca sūtraṃtyaktuṃ śakyam.
anyārthaṃ svīkṛtena vyavasthitavibhāṣāśrayaṇenaiveṣṭasiddherityāhuḥ.
plutupragṛhrāḥ–' iti sūtrādavyavahitapūrvaḥ `atha prakṛtibhāvaḥ' iti pāṭho
mūlapustakeṣu prāyeṇa dṛśyate, sa cā'papāṭha pava. `sarvatra vibhāṣā goḥ;' iti
prakṛtibhāvasya prāgevārabdhatvādityeke. anye tu `avaṅ sphoṭāyanasya' indre
ce'ti sūtradvayaṃ prakṛtibhāvaprakaraṇe paṭhitamapi tadbahirbhūtamityavaśyaṃ vaktavyaṃ,
tābhyāṃ tadavidhānāt. na ca `avaṅ'sūtrasya
prakṛtibhāvāpavādatvenotsargāpavādarūpatvāttatprakaraṇasthatvaṃ
sūpapādamityavaṅādeśānuvṛttyarthaṃ tadanantaraṃ paṭhitasya `indre ce'ti sūtrasyāpīti
vācyam ; pūrvarūpāpavādatvasyāpi `avaṅ'sūtrasya suvacatvāt. etatprakaraṇapāṭhasya
gośabdānuvṛttyarthatayā caritārthatvāt. evaṃ ca
svalekhyaprakṛtibhāvaprakaraṇādbahistatsūtradvayaṃ likhitaṃ, tadanukūlatvena `sarvatra
viṣāṣe'ti sūtramapi tatraiveti sthitasya gatirbodhyetyāhuḥ.
tattvabodhinyām adādiprakaraṇam.
Tattvabodhinī2:
indre ca 223, 6.1.120 indre ca. ārambhasāmathryānnityamidam. idaṃ ca sūtraṃtyakt
See More
indre ca 223, 6.1.120 indre ca. ārambhasāmathryānnityamidam. idaṃ ca sūtraṃtyaktuṃ śakyam. anyārthaṃ svīkṛtena vyavasthitavibhāṣāśrayaṇenaiveṣṭasiddherityāhuḥ. plutupragṛhrāḥ--" iti sūtrādavyavahitapūrvaḥ "atha prakṛtibhāvaḥ" iti pāṭho mūlapustakeṣu prāyeṇa dṛśyate, sa cā'papāṭha pava. "sarvatra vibhāṣā goḥ;" iti prakṛtibhāvasya prāgevārabdhatvādityeke. anye tu "avaṅ sphoṭāyanasya" indre ce"ti sūtradvayaṃ prakṛtibhāvaprakaraṇe paṭhitamapi tadbahirbhūtamityavaśyaṃ vaktavyaṃ, tābhyāṃ tadavidhānāt. na ca "avaṅ"sūtrasya prakṛtibhāvāpavādatvenotsargāpavādarūpatvāttatprakaraṇasthatvaṃ sūpapādamityavaṅādeśānuvṛttyarthaṃ tadanantaraṃ paṭhitasya "indre ce"ti sūtrasyāpīti vācyam ; pūrvarūpāpavādatvasyāpi "avaṅ"sūtrasya suvacatvāt. etatprakaraṇapāṭhasya gośabdānuvṛttyarthatayā caritārthatvāt. evaṃ ca svalekhyaprakṛtibhāvaprakaraṇādbahistatsūtradvayaṃ likhitaṃ, tadanukūlatvena "sarvatra viṣāṣe"ti sūtramapi tatraiveti sthitasya gatirbodhyetyāhuḥ.atha tattvabodhinyām adādiprakaraṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents