Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अमि पूर्वः ami pūrvaḥ
Individual Word Components: ami pūrvaḥ
Sūtra with anuvṛtti words: ami pūrvaḥ saṁhitāyām (6.1.72), aci (6.1.77), ekaḥ (6.1.84), pūrvaparayoḥ (6.1.84), akaḥ (6.1.101)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.84 (1ekaḥ pūrvaparayoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is the single substitution of the first vowel, when a simple vowel is followed by the ((a)) of the case ending ((am))|| Source: Aṣṭādhyāyī 2.0

[A single substitute 84] homologous to the first (pūrva-ḥ) [of two contiguous vowels denoted by the siglum aK 101 replaces that vowel as well as the following initial vowel 84 of the affix 3.1.1] am [of the second sUP triplet 102 in continuous speech 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72, 6.1.77, 6.1.84, 6.1.101

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:vā chandasi iti eva |
2/5:yamīm ca yamyam ca |
3/5:śamīm ca śamyam ca |
4/5:garuīm ca gauryam ca |
5/5:kiśorīm ca kiśoryam ca |
See More


Kielhorn/Abhyankar (III,81.21-22) Rohatak (IV,448)


Commentaries:

Kāśikāvṛttī1: akaḥ ityeva. ami parato'kaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati. vṛkṣ   See More

Kāśikāvṛttī2: ami pūrvaḥ 6.1.107 akaḥ ityeva. ami paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam    See More

Nyāsa2: ami pūrvaḥ. , 6.1.103 pūrvasavarṇadīrghatve prāpte vacanamidam(). dīrgha iti ceh   See More

Laghusiddhāntakaumudī1: ako'myaci pūrvarūpamekādeśaḥ. rāmam. rāmau.. Sū #135

Laghusiddhāntakaumudī2: ami pūrvaḥ 135, 6.1.103 ako'myaci pūrvarūpamekādeśaḥ. rāmam. rāmau

Bālamanoramā1: `akaḥ savarṇa' iti bādhitvā `ato guṇa' iti pararūpaṃ prāptam- taddh Sū #193   See More

Bālamanoramā2: ami pūrvaḥ 193, 6.1.103 "akaḥ savarṇa" iti bādhitvā "ato guṇa&quo   See More

Tattvabodhinī1: amipūrvaḥ. `prathamayo'riti pūrvasavarṇadīrghe prāpte'yamārambhaḥ. `iko ya Sū #161   See More

Tattvabodhinī2: amipūrvaḥ 161, 6.1.103 amipūrvaḥ. "prathamayo"riti pūrvasavarṇadīrghe    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions