Kāśikāvṛttī1:
anasaśmanayas sarasityevam antāt tatpurusāt ṭac pratyayo bhavati jātau saṃjñāyān
See More
anasaśmanayas sarasityevam antāt tatpurusāt ṭac pratyayo bhavati jātau saṃjñāyān ca
viṣaye. upānasam iti jātiḥ. mahānasam iti saṃjñā. amṛtāśma iti jātiḥ. piṇḍāśma iti
saṃjñā. kālāyasam iti jātiḥ. lohitāyasam iti saṃjñā. maṇḍūkasarasam iti jātiḥ.
jalasarasam iti saṃjñā. jātisaṃjñayoḥ iti kim? sadanaḥ. sadaśmā. satsaraḥ.
Kāśikāvṛttī2:
ano 'śmāyassarasāṃ jātisaṃjñāyoḥ 5.4.94 anasaśmanayas sarasityevam antāt tatpur
See More
ano 'śmāyassarasāṃ jātisaṃjñāyoḥ 5.4.94 anasaśmanayas sarasityevam antāt tatpurusāt ṭac pratyayo bhavati jātau saṃjñāyān ca viṣaye. upānasam iti jātiḥ. mahānasam iti saṃjñā. amṛtāśma iti jātiḥ. piṇḍāśma iti saṃjñā. kālāyasam iti jātiḥ. lohitāyasam iti saṃjñā. maṇḍūkasarasam iti jātiḥ. jalasarasam iti saṃjñā. jātisaṃjñayoḥ iti kim? sadanaḥ. sadaśmā. satsaraḥ.
Nyāsa2:
ano'śmāyassarasāṃ jātisaṃjñayoḥ. , 5.4.94 "upānasam()" iti. upagataman
See More
ano'śmāyassarasāṃ jātisaṃjñayoḥ. , 5.4.94 "upānasam()" iti. upagatamana iti prādisamāsaḥ. "mahānasam()" iti. mahadana iti "sanmahat()" 2.1.60 ityādinā karmadhārayasamāsaḥ. "amṛtāśmaḥ, piṇḍāśmaḥ" iti. viśeṣaṇasamāsau. evaṃ "kālāyasam()" "lohitāyasam()" iti. "maṇḍūkasarasam(), jalasarasam()" iti. ṣaṣṭhīsamāsau.
"sadanaḥ" iti. mahānasavatsamāsaḥ॥
Bālamanoramā1:
ano'śyamāyas. upānasamiti. upagatamana iti prādisamāsaḥ. amṛtāśma iti. amṛto'śm Sū #786
See More
ano'śyamāyas. upānasamiti. upagatamana iti prādisamāsaḥ. amṛtāśma iti. amṛto'śmeti
vigrahaḥ. ṭaci ṭilopaḥ. kālāyasamiti. kālam aya iti vigrahaḥ. ṭac. `paravalliṅga'miti
napuṃsakatvam. maṇḍūkasarasamiti. ṣaṣṭhīsamāsaḥ. ṭac. jātiviśeṣā ete. mahānasaṃ,
piṇḍāśmaḥ, lohitāyasaṃ, jalasarasamiti saṃjñāviśeṣāḥ.
Bālamanoramā2:
anośmā'yaḥ sarasāṃ jātisaṃjñayoḥ 786, 5.4.94 ano'śyamāyas. upānasamiti. upagatam
See More
anośmā'yaḥ sarasāṃ jātisaṃjñayoḥ 786, 5.4.94 ano'śyamāyas. upānasamiti. upagatamana iti prādisamāsaḥ. amṛtāśma iti. amṛto'śmeti vigrahaḥ. ṭaci ṭilopaḥ. kālāyasamiti. kālam aya iti vigrahaḥ. ṭac. "paravalliṅga"miti napuṃsakatvam. maṇḍūkasarasamiti. ṣaṣṭhīsamāsaḥ. ṭac. jātiviśeṣā ete. mahānasaṃ, piṇḍāśmaḥ, lohitāyasaṃ, jalasarasamiti saṃjñāviśeṣāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents