Kāśikāvṛttī1:
urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa cedurasśabdaḥ agrākhyāyāṃ
bhav
See More
urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa cedurasśabdaḥ agrākhyāyāṃ
bhavati. agra pradhānam ucyate. yathā śarīrāvayavānām ucyate uraḥ pradhānam, evam anyo
'pi pradhānabhūta urasśabdena ucyate. aśvānām uraḥ aśvorasam. hastyurasam. rathorasam.
agrākhyāyām iti kim? devadattasya uraḥ devadattoraḥ.
Kāśikāvṛttī2:
agrā'khyāyām urasaḥ 5.4.93 urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa ce
See More
agrā'khyāyām urasaḥ 5.4.93 urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa cedurasśabdaḥ agrākhyāyāṃ bhavati. agra pradhānam ucyate. yathā śarīrāvayavānām ucyate uraḥ pradhānam, evam anyo 'pi pradhānabhūta urasśabdena ucyate. aśvānām uraḥ aśvorasam. hastyurasam. rathorasam. agrākhyāyām iti kim? devadattasya uraḥ devadattoraḥ.
Nyāsa2:
agrākhyāyāmurasaḥ. , 5.4.93 sa ceduraḥśabdo'grasyākhyā bhavatītyenena darśitam()
See More
agrākhyāyāmurasaḥ. , 5.4.93 sa ceduraḥśabdo'grasyākhyā bhavatītyenena darśitam(). "a()āorasam()" iti. ṣaṣṭhīsamāsaḥ. a()āānāṃ pradhānamityarthaḥ. "hastyurasam(), rathorasam()" iti॥
Bālamanoramā1:
agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe–ṭac syāditi. pañcamyarthe saptamī.
agr Sū #785
See More
agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe–ṭac syāditi. pañcamyarthe saptamī.
agraṃ pradhānaṃ, tadvācī ya upaśśabdastadantāttatpuruṣāṭṭācsyādityarthaḥ.
`agnākhyāyā'miti pāṭhāntaram. agre bhavamagrayaṃ. mukhyamiti yāvat. a\ufffdāānāmura
iveti. uro yathā pradhānaṃ tathetyarthaḥ. upaśśabdasya mukhye vṛttau lakṣaṇābījamidam.
a\ufffdāorasamiti. uraśśabdena mukhyavācinā ṣaṣṭhīsamāsaḥ. ṭac. `paralliṅgam' iti
napuṃsakatvam. agrākhyāyāmiti kiṃ ?. devadattasyoraḥ devadattoraḥ.
Bālamanoramā2:
agrākhyāyāmurasaḥ 785, 5.4.93 agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe--ṭac syād
See More
agrākhyāyāmurasaḥ 785, 5.4.93 agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe--ṭac syāditi. pañcamyarthe saptamī. agraṃ pradhānaṃ, tadvācī ya upaśśabdastadantāttatpuruṣāṭṭācsyādityarthaḥ. "agnākhyāyā"miti pāṭhāntaram. agre bhavamagrayaṃ. mukhyamiti yāvat. a()āānāmura iveti. uro yathā pradhānaṃ tathetyarthaḥ. upaśśabdasya mukhye vṛttau lakṣaṇābījamidam. a()āorasamiti. uraśśabdena mukhyavācinā ṣaṣṭhīsamāsaḥ. ṭac. "paralliṅgam" iti napuṃsakatvam. agrākhyāyāmiti kiṃ?. devadattasyoraḥ devadattoraḥ.
Tattvabodhinī1:
agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam. agravācī ya
uraḥśabdastadan Sū #691
See More
agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam. agravācī ya
uraḥśabdastadantāttatpuruṣāṭṭacsyāt. agrākhyāyāṃ kim?. devadattasyoro
devadattoraḥ.
Tattvabodhinī2:
agrākhyāyāmurasaḥ 691, 5.4.93 agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam
See More
agrākhyāyāmurasaḥ 691, 5.4.93 agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam. agravācī ya uraḥśabdastadantāttatpuruṣāṭṭacsyāt. agrākhyāyāṃ kim(). devadattasyoro devadattoraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents