Kāśikāvṛttī1:
anugavam ityacpratyayāntaṃ nipātyate āyame 'bhidheye. anugavam yānam. yasya cāyā
See More
anugavam ityacpratyayāntaṃ nipātyate āyame 'bhidheye. anugavam yānam. yasya cāyāmaḥ
2-1-16 iti samāsaḥ. āyame iti kim? gavāṃ paścadanugu.
Kāśikāvṛttī2:
anugavam āyāme 5.4.83 anugavam ityacpratyayāntaṃ nipātyate āyame 'bhidheye. anu
See More
anugavam āyāme 5.4.83 anugavam ityacpratyayāntaṃ nipātyate āyame 'bhidheye. anugavam yānam. yasya cāyāmaḥ 2.1.15 iti samāsaḥ. āyame iti kim? gavāṃ paścadanugu.
Nyāsa2:
anugavamāyāme. , 5.4.83 "āyāme'bhidheye" iti. āyāmaḥ=daiṣryam(). matva
See More
anugavamāyāme. , 5.4.83 "āyāme'bhidheye" iti. āyāmaḥ=daiṣryam(). matvarthīyākārāntaścāyam(). āyāme cetyabhideya ityarthaḥ. anyatā'nugavaṃ yānamiti sāmānādhikaraṇyaṃ na syāt(). yānam()āyāmaḥ. "anugavaṃ yānam()" iti. gāvo yathā tathā yānamāyātamityarthaḥ.
"gavāṃ paścāt()" iti. "avyayaṃ vibhakti" 2.1.6 ityādināvyayībhāvaḥ paścādarthe ca. pūrvavadgośabdasya hyasvaḥ. anuśabdātpratyaye vidhātavye yadanugavamiti nipātanaṃ tatprasiddhyupasaṃgrahārtham(). tena yadgavā bāhraṃ gobhiśca tulyāmāmaṃ tatraiva bhavati, nānyatra॥
Bālamanoramā1:
anugavamāyāme. etaditi. anugavamityetadityarthaḥ. anunā dīrghatve
dyotye'cpraty Sū #937
See More
anugavamāyāme. etaditi. anugavamityetadityarthaḥ. anunā dīrghatve
dyotye'cpratyayānto nipātyata ityarthaḥ. āyāmaśabdo dīrghapara iti bhāvaḥ.
anugavaṃyānāmiti. anugośabdādaci avādeśa iti bhāvaḥ. yasya ceti. `yasya cāyāmaḥ'
ityavyayībhāvasamāsaḥ. tathā ca godaidhryakaṃ yānamityarthaḥ phalatīti bhāvaḥ.
Bālamanoramā2:
anugavamāyāme 937, 5.4.83 anugavamāyāme. etaditi. anugavamityetadityarthaḥ. anun
See More
anugavamāyāme 937, 5.4.83 anugavamāyāme. etaditi. anugavamityetadityarthaḥ. anunā dīrghatve dyotye'cpratyayānto nipātyata ityarthaḥ. āyāmaśabdo dīrghapara iti bhāvaḥ. anugavaṃyānāmiti. anugośabdādaci avādeśa iti bhāvaḥ. yasya ceti. "yasya cāyāmaḥ" ityavyayībhāvasamāsaḥ. tathā ca godaidhryakaṃ yānamityarthaḥ phalatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents