Kāśikāvṛttī1: sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yoge ḍāc pratyayo bhavati.
ānu See More
sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yoge ḍāc pratyayo bhavati.
ānulomyam anukūlatā, ārādhyacittānuvarttanam. sukhākaroti. priyākaroti.
svāmyādeḥ cittamārādhayati ityarthaḥ. sukhaṃ priyaṃ vā kurvannapyānulomye 'vasthita
evam ucyate. ānulomye iti kim? sukhaṃ karoti, priyaṃ karoti auṣadhapānam.
Kāśikāvṛttī2: sukhapriyādānulomye 5.4.63 sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yo See More
sukhapriyādānulomye 5.4.63 sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yoge ḍāc pratyayo bhavati. ānulomyam anukūlatā, ārādhyacittānuvarttanam. sukhākaroti. priyākaroti. svāmyādeḥ cittamārādhayati ityarthaḥ. sukhaṃ priyaṃ vā kurvannapyānulomye 'vasthita evam ucyate. ānulomye iti kim? sukhaṃ karoti, priyaṃ karoti auṣadhapānam.
Bālamanoramā1: sukhapriyādānulomye. sukhaśabdātpriyaśabdācca ānulomye gamye ḍāc
syādityarthaḥ. See More
sukhapriyādānulomye. sukhaśabdātpriyaśabdācca ānulomye gamye ḍāc
syādityarthaḥ. ārādhyagurvādicittānuvartamānulomyam. sukhākaroti priyākaroti
gurumiti. cittānuvartanena guru' sukhasaṃpannaṃ prayasaṃpannaṃ ca karotītyarthaḥ. tadāha–
anukūleti.
Bālamanoramā2: abhividhau saṃpadā ca , 5.4.63 abhividhau saṃpadā ca. cakāraḥ kṛbhyastisamuccayā See More
abhividhau saṃpadā ca , 5.4.63 abhividhau saṃpadā ca. cakāraḥ kṛbhyastisamuccayārthaḥ. tadāha--saṃpadā kṛbhvastibhiśceti. abhividhāvityasya vivaraṇam-vyāptāviti. pakṣe iti. sātipratyayā'bhāvapakṣe kṛbhvastiyoge pūrveṇa cviḥ, saṃpadā yoge tu sāterabhāve vākyameva, natu cviḥ, kṛbhvastiyoga eva tadvidhānādityarthaḥ. sampadā yoge udāharati--agnisātsaṃpadyata iti. kṛbhvastiyoge udāharati--agnisādbhavati śastramiti. agnisātkaroti agnisātsyādityapyudāhāryam. kārtsnyā'bhividhyorviśeṣamāha--ekasyā vyakterityādinā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents