Kāśikāvṛttī1:
kannanuvartate, na pratiṣedhaḥ. bṛhatīśabdādācchādane vartamānāt svārthe kan pra
See More
kannanuvartate, na pratiṣedhaḥ. bṛhatīśabdādācchādane vartamānāt svārthe kan pratyayo
bhavati. bṛhatikā. ācchādane iti kim? bṛhatīchandaḥ.
Kāśikāvṛttī2:
bṛhatyā ācchādane 5.4.6 kannanuvartate, na pratiṣedhaḥ. bṛhatīśabdādācchādane v
See More
bṛhatyā ācchādane 5.4.6 kannanuvartate, na pratiṣedhaḥ. bṛhatīśabdādācchādane vartamānāt svārthe kan pratyayo bhavati. bṛhatikā. ācchādane iti kim? bṛhatīchandaḥ.
Nyāsa2:
bṛhatyā ācchādane. , 5.4.6 "kannanuvatrtate" iti. svaritatvāt(). "
See More
bṛhatyā ācchādane. , 5.4.6 "kannanuvatrtate" iti. svaritatvāt(). "na pratiṣedhaḥ" iti. viparyayāt(). "bṛhatikā" iti. ke'ṇaḥ" 7.4.13 iti hyasvaḥ॥
Bālamanoramā1:
vṛhatyā ācchādane. `kan' iti śeṣaḥ. bṛhatyeva bṛhatikā=uttarīyaṃ vāsaḥ. tad
See More
vṛhatyā ācchādane. `kan' iti śeṣaḥ. bṛhatyeva bṛhatikā=uttarīyaṃ vāsaḥ. tadāha–dvau
prāvāra iti. amaravākyamidam. aṣaḍakṣā. svārthe iti. śeṣapūraṇamidam. aṣaḍakṣa,
āśitaṅgu, alaṅkarman, alampuruṣa ebhyo'dhyuttarapadācca svārthe khaḥ syādityarthaḥ.
Bālamanoramā2:
bṛhatyā ācchādane , 5.4.6 vṛhatyā ācchādane. "kan" iti śeṣaḥ. bṛhatyev
See More
bṛhatyā ācchādane , 5.4.6 vṛhatyā ācchādane. "kan" iti śeṣaḥ. bṛhatyeva bṛhatikā=uttarīyaṃ vāsaḥ. tadāha--dvau prāvāra iti. amaravākyamidam. aṣaḍakṣā. svārthe iti. śeṣapūraṇamidam. aṣaḍakṣa, āśitaṅgu, alaṅkarman, alampuruṣa ebhyo'dhyuttarapadācca svārthe khaḥ syādityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents