Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तद्युक्तात्‌ कर्मणोऽण् tadyuktāt‌ karmaṇo'ṇ
Individual Word Components: tadyuktāt karmaṇaḥ aṇ
Sūtra with anuvṛtti words: tadyuktāt karmaṇaḥ aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vyāhṛtārthāyām (5.4.35)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix ((aṇ)) comes after the word ((karman)) 'occupation', when it occurs in connection therewith (i. e. when it is the result of an oral message or commission). Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] aṆ is introduced [after 3.1.2 the nominal stem 4.1.1] kár-man- `occupation' when it is associated with it (tad-yuk-t-āt) [= the conveyance of an oral message 35]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/51:tat iti anena kim pratinirdiśyate |
2/51:vāk eva |
3/51:yat eva vācā vyavahiryate tat karmaṇā kriyate |
4/51:aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi |*
5/51:aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam |
See More


Kielhorn/Abhyankar (II,435.5-436.4) Rohatak (IV,259-260)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vyāhṛtārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ karmaśabdāt svārthe aprat   See More

Kāśikāvṛttī2: tadyuktāt karmaṇo 'ṇ 5.4.36 vyāhṛtārthayā vācā yat karma yuktaṃ, tadabhidyina   See More

Nyāsa2: tadyuktātkarmaṇo'ṇ?. , 5.4.36 "karmaśabdāt()" iti. etena karmaṇa iti s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions