Grammatical Sūtra: तद्युक्तात् कर्मणोऽण् tadyuktāt karmaṇo'ṇ Individual Word Components: tadyuktāt karmaṇaḥ aṇ Sūtra with anuvṛtti words: tadyuktāt karmaṇaḥ aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vyāhṛtārthāyām (5.4.35) Type of Rule: vidhi Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)
Description:
The affix ((aṇ)) comes after the word ((karman)) 'occupation', when it occurs in connection therewith (i. e. when it is the result of an oral message or commission). Source: Aṣṭādhyāyī 2.0
Mahābhāṣya:With kind permission: Dr. George Cardona
1/51:tat iti anena kim pratinirdiśyate | 2/51:vāk eva | 3/51:yat eva vācā vyavahiryate tat karmaṇā kriyate | 4/51:aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi |* 5/51:aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam | See More