Kāśikāvṛttī1:
tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratya
See More
tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo
bhavati. atithaye idam ātitham.
Kāśikāvṛttī2:
atither ñyaḥ 5.4.26 tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye
See More
atither ñyaḥ 5.4.26 tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo bhavati. atithaye idam ātitham.
Nyāsa2:
atitherñyaḥ. , 5.4.26
Bālamanoramā1:
atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe
atithiśabdāccatuthryantāṇ
See More
atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe
atithiśabdāccatuthryantāṇṇyaḥ liṅgātikramātstrītvam.
Bālamanoramā2:
atitherñyaḥ , 5.4.26 atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atit
See More
atitherñyaḥ , 5.4.26 atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atithiśabdāccatuthryantāṇṇyaḥ liṅgātikramātstrītvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents