Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकस्य सकृच्च ekasya sakṛcca
Individual Word Components: ekasya sakṛt ca
Sūtra with anuvṛtti words: ekasya sakṛt ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kriyābhyāvṛttigaṇane (5.4.17), kṛtvasuc (5.4.17), suc (5.4.18)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The word ((sakṛt)) is substituted for ((eka)) before the affix ((suc)), when an action is to be counted. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 su̱C 18 is introduced after 3.1.2 the nominal stem 4.1.1 comprising the numeral 17] éka- `one' [to denote the counting of an action 17] and the substitute morpheme sakŕt- replaces [the whole (1.1.55)] stem. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.17, 5.4.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/48:sakṛdādeśe abhyāvṛttigrahaṇam nivartyam |
2/48:kim prayojanam |
3/48:punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ |
4/48:na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati |
5/48:atha kriyāgrahaṇam anuvartate āhosvit na |
See More


Kielhorn/Abhyankar (II,432.12-433.10) Rohatak (IV,252-256)


Commentaries:

Kāśikāvṛttī1: ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena. kṛtvasuco '   See More

Kāśikāvṛttī2: ekasya sakṛc ca 5.4.19 ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyaya   See More

Nyāsa2: ekasya sakṛcca. , 5.4.19 "sakṛdbhuktam()" iti. "saṃyogāntasya&quo   See More

Bālamanoramā1: ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe–sakṛdityādeśaḥ syāditi. sakṛdbhuṅkt   See More

Bālamanoramā2: ekasya sakṛcca , 5.4.19 ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe--sakṛdityād   See More

Tattvabodhinī1: ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśabdena hrekaiva kriyāvyaktir Sū #1554   See More

Tattvabodhinī2: ekasya sakṛcca 1554, 5.4.19 ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions