Kāśikāvṛttī1:
ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena. kṛtvasuco '
See More
ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena. kṛtvasuco 'pavādaḥ.
abhyāvṛttis tviha na sambhavati. sakṛd bhuṅkte. sakṛdadhīte. ekaḥ pākaḥ ityatra na
bhavati, anabhidhānāt.
Kāśikāvṛttī2:
ekasya sakṛc ca 5.4.19 ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyayaḥ
See More
ekasya sakṛc ca 5.4.19 ekaśabdasya sakṛtityayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena. kṛtvasuco 'pavādaḥ. abhyāvṛttis tviha na sambhavati. sakṛd bhuṅkte. sakṛdadhīte. ekaḥ pākaḥ ityatra na bhavati, anabhidhānāt.
Nyāsa2:
ekasya sakṛcca. , 5.4.19 "sakṛdbhuktam()" iti. "saṃyogāntasya&quo
See More
ekasya sakṛcca. , 5.4.19 "sakṛdbhuktam()" iti. "saṃyogāntasya" 8.2.23 iti pratyayasakāralopaḥ. cakāro'ntodāttārthaḥ. asati tu tasmina "iṇbhīkāpāśalyatimarcibhyaḥ kan()" (da.u. 3.21) iti kanpratyayāntatvānnitsvareṇaikaśabda ādyudātta iti sthānivadbhādādeśo'pyādyudātta eva syāt(), cittvādantodātto bhavati. athaikaḥ pāka ityatra kasmānna bhavati, asti hratra kriyāgaṇanam()? ityāha--"ekaḥ pākaḥ" ityādi॥
bahuśabde'pi sāmānya eva; prakāre'pi vṛtteḥ. tatrānekakriyābhyāvṛtteraviprakarṣa eva tāvannyāyyaḥ, prakaraṇādyapekṣaśca. kṛtvasujāpi na śaknotyasmin? viṣaye varttitum(). tasmādvibhāṣāgrahaṇaṃ na katrtavyam()॥
Bālamanoramā1:
ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe–sakṛdityādeśaḥ syāditi. sakṛdbhuṅkt
See More
ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe–sakṛdityādeśaḥ syāditi. sakṛdbhuṅkte
iti. ekaśabdātsuc, prakṛteḥ sakṛdityādeśaśca. atra ekaśabdaḥ
kriyāviśeṣaṇam.ekatvaviśiṣṭā bhujikriyetyarthaḥ. `svādu pacatī'tyādivadekaṃ
bhuṅkte iti prayoge prāpte idaṃ sūtramiti kaiyaṭaḥ. `eko bhuṅkte' ityatra tu
nāyaṃ vidhiḥ pravartate, kriyāgrahaṇamanuvarttya kriyāviśeṣaṇasyaiva ekaśabdasya
grahaṇādityāstāṃ tāvat. nanu `saṃyogāntasye'ti suco lopa ityanupapannam.
`halṅyābbhyaḥ' ityeva hi sulopo'tra yuktaḥ tasminkartavye saṃyogāntasye'ti
suco lopa ityanupapannam. `halṅyābbhyaḥ' ityeva hi sulopo'tra yuktaḥ,
tasminkartavye saṃyogāntalopasya traipādikasyā'siddhatvādityata āha–natu
halyāṅyabitīti. sica iveti. `abhaitsī'tyatri sico lopanivṛttaye `halṅyā'vityatra
sigrahaṇena sico na grahaṇaṃ, tatsāhacaryātsugrahaṇenāpi sujayaṃ na gṛhrata iti bhāvaḥ.
Bālamanoramā2:
ekasya sakṛcca , 5.4.19 ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe--sakṛdityād
See More
ekasya sakṛcca , 5.4.19 ekasya sakṛcca. śeṣapūraṇena sūtraṃ vyācaṣṭe--sakṛdityādeśaḥ syāditi. sakṛdbhuṅkte iti. ekaśabdātsuc, prakṛteḥ sakṛdityādeśaśca. atra ekaśabdaḥ kriyāviśeṣaṇam.ekatvaviśiṣṭā bhujikriyetyarthaḥ. "svādu pacatī"tyādivadekaṃ bhuṅkte iti prayoge prāpte idaṃ sūtramiti kaiyaṭaḥ. "eko bhuṅkte" ityatra tu nāyaṃ vidhiḥ pravartate, kriyāgrahaṇamanuvarttya kriyāviśeṣaṇasyaiva ekaśabdasya grahaṇādityāstāṃ tāvat. nanu "saṃyogāntasye"ti suco lopa ityanupapannam. "halṅyābbhyaḥ" ityeva hi sulopo'tra yuktaḥ tasminkartavye saṃyogāntasye"ti suco lopa ityanupapannam. "halṅyābbhyaḥ" ityeva hi sulopo'tra yuktaḥ, tasminkartavye saṃyogāntalopasya traipādikasyā'siddhatvādityata āha--natu halyāṅyabitīti. sica iveti. "abhaitsī"tyatri sico lopanivṛttaye "halṅyā"vityatra sigrahaṇena sico na grahaṇaṃ, tatsāhacaryātsugrahaṇenāpi sujayaṃ na gṛhrata iti bhāvaḥ.
Tattvabodhinī1:
ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśabdena hrekaiva
kriyāvyaktir Sū #1554
See More
ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśabdena hrekaiva
kriyāvyaktirākhyāyate, tasyāstvāvṛtterasaṃbhavāt. kriyāgrahaṇamihārthamāvaśyakam,
anyathā `ā daśataḥ saṅkhyā saṅkhyeye vartate'ityeko bhuṅkte ityatrāpi syāditi.
iha sādhu pacatītyādivadekaṃ bhuṅkte iti prayoge prāpte sakṛcchabdaprayogārthamidaṃ
sūtramiti kaiyaṭaḥ. `ekaḥ pāka'ityatra tu anabhidhānānneti kāśikā. saṃyogāntasyeti.
`halṅyādinā sulopa'iti prāco grantho'yukta ityāha—na tviti. `sutisī'ti
sāhacaryādvibhaktaya eva tatra gṛhranta ithyabhipretyāha —sica iveti.
Tattvabodhinī2:
ekasya sakṛcca 1554, 5.4.19 ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśa
See More
ekasya sakṛcca 1554, 5.4.19 ekasya sakṛcca. abhyāvṛttiriti na saṃbadhyate, ekaśabdena hrekaiva kriyāvyaktirākhyāyate, tasyāstvāvṛtterasaṃbhavāt. kriyāgrahaṇamihārthamāvaśyakam, anyathā "ā daśataḥ saṅkhyā saṅkhyeye vartate"ityeko bhuṅkte ityatrāpi syāditi. iha sādhu pacatītyādivadekaṃ bhuṅkte iti prayoge prāpte sakṛcchabdaprayogārthamidaṃ sūtramiti kaiyaṭaḥ. "ekaḥ pāka"ityatra tu anabhidhānānneti kāśikā. saṃyogāntasyeti. "halṅyādinā sulopa"iti prāco grantho'yukta ityāha---na tviti. "sutisī"ti sāhacaryādvibhaktaya eva tatra gṛhranta ithyabhipretyāha ---sica iveti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents