Kāśikāvṛttī1:
pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse. pūrṇaṃ kāk
See More
pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse. pūrṇaṃ kākudam
asya pūrṇakākut pūrṇakākudaḥ.
Kāśikāvṛttī2:
pūrṇād vibhāṣā 5.4.149 pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuv
See More
pūrṇād vibhāṣā 5.4.149 pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse. pūrṇaṃ kākudam asya pūrṇakākut pūrṇakākudaḥ.
Nyāsa2:
pūrṇādvibhāṣā. , 5.4.149
Laghusiddhāntakaumudī1:
pūrṇakākut. pūrṇakākudaḥ.. Sū #980
Laghusiddhāntakaumudī2:
pūrṇādvibhāṣā 980, 5.4.149 pūrṇakākut. pūrṇakākudaḥ॥
Bālamanoramā1:
pūrṇādvibhāṣā. pūrṇātparasya kākudasya lopā vā syādityarthaḥ. pūrṇaṃ kākudaṃ
ya Sū #878
See More
pūrṇādvibhāṣā. pūrṇātparasya kākudasya lopā vā syādityarthaḥ. pūrṇaṃ kākudaṃ
yasyeti vigrahaḥ.
Bālamanoramā2:
pūrṇādvibhāṣā. 878, 5.4.149 pūrṇādvibhāṣā. pūrṇātparasya kākudasya lopā vā syādi
See More
pūrṇādvibhāṣā. 878, 5.4.149 pūrṇādvibhāṣā. pūrṇātparasya kākudasya lopā vā syādityarthaḥ. pūrṇaṃ kākudaṃ yasyeti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents