Kāśikāvṛttī1: ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. kuṇḍam iva ūdhaḥ asyāḥ See More
ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. kuṇḍam iva ūdhaḥ asyāḥ sā
kuṇdodhnī. ghaṭodhnī. ūdhaso 'naṅi strīgrahaṇaṃ kartavyam. iha mā bhūt, mahodhāḥ
parjanyaḥ. ghaṭodho dhainukam.
Kāśikāvṛttī2: ūdhaso 'naṅ 5.4.131 ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. k See More
ūdhaso 'naṅ 5.4.131 ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. kuṇḍam iva ūdhaḥ asyāḥ sā kuṇdodhnī. ghaṭodhnī. ūdhaso 'naṅi strīgrahaṇaṃ kartavyam. iha mā bhūt, mahodhāḥ parjanyaḥ. ghaṭodho dhainukam.
Nyāsa2: ūdhaso'naṅ. , 5.4.131 "anaṅādeśo'yaṃ bhavati" iti. kathaṃ punarvijñāya See More
ūdhaso'naṅ. , 5.4.131 "anaṅādeśo'yaṃ bhavati" iti. kathaṃ punarvijñāyate---ādeśo'yaṃ na pratyaya iti ? yadyeṣa pratyayaḥ syāt? ṅitkaraṇamanarthakaṃ syāt? ādeśo hrasminnantyādeśārthaṃ ṅittvamarthavadbhavati. tasmānṅittvādevāyamādeśo bhavatīti vijñāyate. "kuṇḍodhnī" iti. anaṅi kṛte "ato guṇe" 6.1.94 pararūpatvam(), "bahuvrīherūdhaso ṅīṣ()" (4.1.25) iti ṅīṣ? "allopo'naḥ" 6.4.134.
"strīgrahaṇaṃ katrtavyam()" iti. strī gṛhrate yenābhidheyanityatvena tataḥ strīgrahaṇaṃ katrtavyam(). etaduktaṃ bhavati--tathā vyākhyānaṃ katrtavyaṃ yathā striyāmabhidheyāyāmanaṅ bhavatīti. tatredaṃ vyākhyānam()--"ūdhrvādvibhāṣā" 5.4.130 ityato vibhāṣāgrahaṇamanuvatrtate, sā ca vyasthitavibhāṣā, tena striyāmeva bhavati, nānyatreti.
anaṅ'kārāditvamuttarārtham(). iha vināpi tena sidhyatyeva॥
Bālamanoramā1: tatra viśeṣamāha–ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo'rityato
bahuvīhāvityan Sū #477 See More
tatra viśeṣamāha–ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo'rityato
bahuvīhāvityanuvṛttaṃ ṣaṣṭha\ufffdā vipariṇamyate, `ūdhasaḥ' ityanena viśeṣyate,
tadantavidhiḥ. tadāha–ūdho'ntasyeti. samāsāntaprakaraṇasthatve'pi ṅittvādasyādeśatvaṃ
bodhyam. ityanaṅi kṛte iti. anaṅi ṅakāra it, akāra uccāraṇārthaḥ,
`ṅicce'tyantyasya sakārasya an, pararūpam, kuṇjodhan iti sthite satītyarthaḥ.
ḍābḍībniṣedheṣviti. `ḍābubhābhyā'miti vaikalpike ḍāpi, `ana upadhālopinaḥ' iti
vaikalpike ṅīpi, tadubhayā'bhāve `ṛnnebhyaḥ' iti prāptasya ṅīpaḥ `ano bahuvrīhe'riti
niṣedhe ca prāpte ityarthaḥ.
Bālamanoramā2: ūdhaso'naṅ 477, 5.4.131 tatra viśeṣamāha--ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo&quo See More
ūdhaso'naṅ 477, 5.4.131 tatra viśeṣamāha--ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo"rityato bahuvīhāvityanuvṛttaṃ ṣaṣṭha()ā vipariṇamyate, "ūdhasaḥ" ityanena viśeṣyate, tadantavidhiḥ. tadāha--ūdho'ntasyeti. samāsāntaprakaraṇasthatve'pi ṅittvādasyādeśatvaṃ bodhyam. ityanaṅi kṛte iti. anaṅi ṅakāra it, akāra uccāraṇārthaḥ, "ṅicce"tyantyasya sakārasya an, pararūpam, kuṇjodhan iti sthite satītyarthaḥ. ḍābḍībniṣedheṣviti. "ḍābubhābhyā"miti vaikalpike ḍāpi, "ana upadhālopinaḥ" iti vaikalpike ṅīpi, tadubhayā'bhāve "ṛnnebhyaḥ" iti prāptasya ṅīpaḥ "ano bahuvrīhe"riti niṣedhe ca prāpte ityarthaḥ.
Tattvabodhinī1: ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ `dhanuṣaśce'tyuttarārtham, anyat Sū #430 See More
ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ `dhanuṣaśce'tyuttarārtham, anyathā
`śāṅrgadhanve'ti na siddhyedityāhuḥ. vastuta ihārthamapyāvaśyakameva, anyathā
anolakṣaṇikatvenā'llopā'parsaṅgādityanye. iha `bahuvrīhau sakthyakṣṇo'rityato
bahuvrīhāvityanuvartate ityāha–
Tattvabodhinī2: ūdhaśo'naṅ 430, 5.4.131 ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ "dhanuṣaś See More
ūdhaśo'naṅ 430, 5.4.131 ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ "dhanuṣaśce"tyuttarārtham, anyathā "śāṅrgadhanve"ti na siddhyedityāhuḥ. vastuta ihārthamapyāvaśyakameva, anyathā anolakṣaṇikatvenā'llopā'parsaṅgādityanye. iha "bahuvrīhau sakthyakṣṇo"rityato bahuvrīhāvityanuvartate ityāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents