Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऊधसोऽनङ् ūdhaso'naṅ
Individual Word Components: ūdhasaḥ anaṅ
Sūtra with anuvṛtti words: ūdhasaḥ anaṅ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), bahuvrīhau (5.4.113)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The syllable anaṅ is the substitute of the final of ((ūdhaAs)) in a Bahûvrûhi. Source: Aṣṭādhyāyī 2.0

The substitute morpheme ana̱Ṅ replaces [the stem-final 1.1.53] [of the nominal stem 4.1.1] °-ūdhas- `udder' [at the end of 1.1.72 a Bahuvrīhí compound 113]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.113

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:ūdhasaḥ anaṅi strīgrahaṇam |*
2/3:ūdhasaḥ anaṅi strīgrahaṇam kartavyam iha mā bhūt |
3/3:mahodhāḥ parjanyaḥ iti |
See More


Kielhorn/Abhyankar (II,443.7-8) Rohatak (IV,272)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. kuṇḍam iva ūdhaḥ asyāḥ   See More

Kāśikāvṛttī2: ūdhaso 'naṅ 5.4.131 ūdhasśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ. k   See More

Nyāsa2: ūdhaso'naṅ. , 5.4.131 "anaṅādeśo'yaṃ bhavati" iti. kathaṃ punarvijñāya   See More

Bālamanoramā1: tatra viśeṣamāha–ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo'rityato bahuvityan Sū #477   See More

Bālamanoramā2: ūdhaso'naṅ 477, 5.4.131 tatra viśeṣamāha--ūdhaso'naṅ. bahuvrīhau sakthyakṣṇo&quo   See More

Tattvabodhinī1: ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ `dhanuṣaśce'tyuttarārtham, anyat Sū #430   See More

Tattvabodhinī2: ūdhaśo'naṅ 430, 5.4.131 ūdhaso'naṅ. nādeśenaiva siddhe'naṅkaraṇaṃ "dhanuṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions