Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बहुप्रजाश्छन्दसि bahuprajāśchandasi
Individual Word Components: bahuprajāḥ chandasi
Sūtra with anuvṛtti words: bahuprajāḥ chandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), bahuvrīhau (5.4.113), nityam (5.4.122), asic (5.4.122)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The form bahuprajas is valid in the Vedas. Source: Aṣṭādhyāyī 2.0

In the domain of Chándas the expression bahu-praj-ás- is introduced [as derived with the taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ási̱C 122 as a Bahuvrīhí compound 113]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.113, 5.4.122


Commentaries:

Kāśikāvṛttī1: bahuprajāḥ iti chandasi nipātyase. bahuprajā nirṛtimāviveśa. chandasi iti kim? b   See More

Kāśikāvṛttī2: bahuprajāśc chandasi 5.4.123 bahuprajāḥ iti chandasi nipātyase. bahupra nirṛt   See More

Nyāsa2: bahuprajāśchandasi. , 5.4.123

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions