Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गिरेश्च सेनकस्य gireśca senakasya
Individual Word Components: gireḥ ca senakasya
Sūtra with anuvṛtti words: gireḥ ca senakasya pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ṭac (5.4.91), avyayībhāve (5.4.107)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ṭach comes after an Avyayûbhâva compound ending in 'giri', according to the opinion of the Grammarian Senaka. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ṬáC 91] is also (ca) [optionally 109 introduced after 3.1.2 the nominal stem 4.1.1] °-girí- `mountain' [occurring at the end of 1.1.72 an Avyayībhāvá compound 107] according to the grammarian Senaka. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.91, 5.4.107, 5.4.109


Commentaries:

Kāśikāvṛttī1: giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena. antar   See More

Kāśikāvṛttī2: gireś ca 5.4.112 giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya āry   See More

Nyāsa2: gireśca senakasya. , 5.4.112 "antagiram()" iti. girerantarita vibhakty   See More

Bālamanoramā1: gireśca senakasya. senako nāmācāryaḥ. pūjārthamiti. anyatarasyāṅgrahaṇānuvṛttya Sū #818   See More

Bālamanoramā2: gireśca senakasya 818, 5.4.112 gireśca senakasya. senako nāmācāryaḥ. pūjārthamit   See More

Tattvabodhinī1: pūjārthamiti. anyatarasyāmityanuvṛttyā vikalpasiddheriti bhāvaḥ. Sū #718

Tattvabodhinī2: gireśca senakasya 718, 5.4.112 pūjārthamiti. anyatarasyāmityanuvṛttyā vikalpasid   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions