Kāśikāvṛttī1:
giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena.
antar
See More
giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena.
antargiram, antargiri. upagiram, upagiri. senakagrahaṇaṃ pūjārtham. vikalpo
'nuvartate eva.
Kāśikāvṛttī2:
gireś ca 5.4.112 giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāry
See More
gireś ca 5.4.112 giriśabdāntātavyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena. antargiram, antargiri. upagiram, upagiri. senakagrahaṇaṃ pūjārtham. vikalpo 'nuvartate eva.
Nyāsa2:
gireśca senakasya. , 5.4.112 "antagiram()" iti. girerantarita vibhakty
See More
gireśca senakasya. , 5.4.112 "antagiram()" iti. girerantarita vibhaktyarthe'vyayībhāvaḥ. antaḥ śabdo hi saptamyarthavṛttitvādvibhaktyarthe vatrtate. vikalpārthameva senakagrahaṇaṃ kasmānna bhavati? ityāha--"vikalpo'nuvatrtata eva" iti. vikalpārthatvāt(). vikalpyate vānena saḥ. anyatarasyāṃgrahaṇaṃ vikalpa ityuktam(), tadiha "napuṃsakādanyatarasyām()" 5.4.109 ityato'nuvatrtate. tasmāt? tenaiva vikalpasya siddhatvāt? pūjārthameva senakagrahaṇamuktam(), na vikalpārtham(). nanu ca "vibhāṣayodrvayormadhye nityā vidhayo bhavanti" (kā. pa. vṛ. 11) iti pūrvasya vidhenityatāṃ sampādayituṃ vikalpārthameva senakagrahaṇaṃ syāt() ? naitadasti; yadi hi pūrvo vidhinityaḥ syāt(), jhayantānāṃ śaratprabhṛtiṣu pāṭho'narthakaḥ syāt(), "jhayaḥ" 5.4.111 ityanenaiva siddhatvāt(). tasmānna vikalpārthaṃ senakagrahaṇam(); pūjārthameva॥
Bālamanoramā1:
gireśca senakasya. senako nāmācāryaḥ. pūjārthamiti.
anyatarasyāṅgrahaṇānuvṛttya Sū #818
See More
gireśca senakasya. senako nāmācāryaḥ. pūjārthamiti.
anyatarasyāṅgrahaṇānuvṛttyaiva vikalpasiddheriti bhāvaḥ. upagiramiti. gireḥ
samīpamityarthaḥ. ṭaci `yasyeti ce'tīkāralopaḥ. ambhāvaḥ. iha
senakagrahaṇānnadīpaurṇamāsītyatra `jhayaḥ' ityatra cā'nyatarasyāṅrgarahaṇaṃ nānuvartata
iti kecit. \r\niti bālamanoramāyāmavyayībhāvaḥ.
Bālamanoramā2:
gireśca senakasya 818, 5.4.112 gireśca senakasya. senako nāmācāryaḥ. pūjārthamit
See More
gireśca senakasya 818, 5.4.112 gireśca senakasya. senako nāmācāryaḥ. pūjārthamiti. anyatarasyāṅgrahaṇānuvṛttyaiva vikalpasiddheriti bhāvaḥ. upagiramiti. gireḥ samīpamityarthaḥ. ṭaci "yasyeti ce"tīkāralopaḥ. ambhāvaḥ. iha senakagrahaṇānnadīpaurṇamāsītyatra "jhayaḥ" ityatra cā'nyatarasyāṅrgarahaṇaṃ nānuvartata iti kecit. iti bālamanoramāyāmavyayībhāvaḥ.----------------------****atha bahuvrīhisamāsaprakaraṇam *****
Tattvabodhinī1:
pūjārthamiti. anyatarasyāmityanuvṛttyā vikalpasiddheriti bhāvaḥ. Sū #718
Tattvabodhinī2:
gireśca senakasya 718, 5.4.112 pūjārthamiti. anyatarasyāmityanuvṛttyā vikalpasid
See More
gireśca senakasya 718, 5.4.112 pūjārthamiti. anyatarasyāmityanuvṛttyā vikalpasiddheriti bhāvaḥ. ititattvabodhinyāmavyayībhāvaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents