Kāśikāvṛttī1: iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo bhavati, samudāyena See More
iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo bhavati, samudāyena cet
saṃjñā gamyate. apratikṛtyartha ārambhaḥ. aśvasadṛśasya saṃjñā aśvakaḥ. uṣṭrakaḥ.
gardabhakaḥ.
Kāśikāvṛttī2: saṃjñāyāṃ ca 5.3.97 iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo See More
saṃjñāyāṃ ca 5.3.97 iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo bhavati, samudāyena cet saṃjñā gamyate. apratikṛtyartha ārambhaḥ. aśvasadṛśasya saṃjñā aśvakaḥ. uṣṭrakaḥ. gardabhakaḥ.
Nyāsa2: saṃjñāyāñca. , 5.3.97
Bālamanoramā1: saṃjñāyāṃ ca. `ka'niti śeṣaḥ. samudāyaścediti.
prakṛtipratyayasamudāyaścetp See More
saṃjñāyāṃ ca. `ka'niti śeṣaḥ. samudāyaścediti.
prakṛtipratyayasamudāyaścetprakṛtyarthasadṛśasya saṃjñetyarthaḥ. pūrvasūtreṇaiva
siddhe kimarthamidamityata āha–apratikṛtyarthamārambha iti tathāca pratikṛtāviti
nivṛttam. iva iti tvanuvartata eva. tadāha–a\ufffdāsadṛśasyeti. a\ufffdāsadṛśaśya
amanuṣyasya kasyacitsaṃjñaiṣā. a\ufffdāsadṛśo'yama\ufffdākasaṃjñaka iti bodhaḥ.
Bālamanoramā2: saṃjñāyāṃ ca , 5.3.97 saṃjñāyāṃ ca. "ka"niti śeṣaḥ. samudāyaścediti. p See More
saṃjñāyāṃ ca , 5.3.97 saṃjñāyāṃ ca. "ka"niti śeṣaḥ. samudāyaścediti. prakṛtipratyayasamudāyaścetprakṛtyarthasadṛśasya saṃjñetyarthaḥ. pūrvasūtreṇaiva siddhe kimarthamidamityata āha--apratikṛtyarthamārambha iti tathāca pratikṛtāviti nivṛttam. iva iti tvanuvartata eva. tadāha--a()āsadṛśasyeti. a()āsadṛśaśya amanuṣyasya kasyacitsaṃjñaiṣā. a()āsadṛśo'yama()ākasaṃjñaka iti bodhaḥ.
Tattvabodhinī1: samudāyaścediti. prakṛtipratyayasamudāyaśceda\ufffdāsadṛśasya
saṃjñetyarthaḥ. Sū #1531
Tattvabodhinī2: saṃjñāyāṃ ca 1531, 5.3.97 samudāyaścediti. prakṛtipratyayasamudāyaśceda()āsadṛśa See More
saṃjñāyāṃ ca 1531, 5.3.97 samudāyaścediti. prakṛtipratyayasamudāyaśceda()āsadṛśasya saṃjñetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents