Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संज्ञायां च saṃjñāyāṃ ca
Individual Word Components: saṃjñāyām ca
Sūtra with anuvṛtti words: saṃjñāyām ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kan (5.3.95), ive (5.3.96), pratikṛtau (5.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix kan comes in the sense of 'like this', when the whole word so formed is a Name.. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 95 is introduced after 3.1.2 a nominal stem 4.1.1 to denote the sense of `like, similar to' 96] for deriving a name (saṁjñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.95, 5.3.96


Commentaries:

Kāśikāvṛttī1: iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo bhavati, samudāyena    See More

Kāśikāvṛttī2: saṃjñāyāṃ ca 5.3.97 iva ityanuvartate, kaniti ca. ivārthe gamyamāne kanpratyayo   See More

Nyāsa2: saṃjñāyāñca. , 5.3.97

Bālamanoramā1: saṃjñāyāṃ ca. `ka'niti śeṣaḥ. samudāyaścediti. prakṛtipratyayasamudāycetp   See More

Bālamanoramā2: saṃjñāyāṃ ca , 5.3.97 saṃjñāyāṃ ca. "ka"niti śeṣaḥ. samudāyaścediti. p   See More

Tattvabodhinī1: samudāyaścediti. prakṛtipratyayasamudāyaśceda\ufffdāsadṛśasya saṃjñetyarthaḥ. Sū #1531

Tattvabodhinī2: saṃjñāyāṃ ca 1531, 5.3.97 samudāyaścediti. prakṛtipratyayasamudāyaśceda(sadṛśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions