Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इवे प्रतिकृतौ ive pratikṛtau
Individual Word Components: ive pratikṛtau
Sūtra with anuvṛtti words: ive pratikṛtau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70), kan (5.3.95)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((kan)) means also 'like this'; when the imitation of a thing is to be expressed. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 95 is introduced after 3.1.2 a nominal stem 4.1.1] to denote the sense of `like, similar to' (iv-e) for signifying an image or likeness or model (prati-kŕ-t-au). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The taddhita affix kaN occurs after a nominal stem used in the sense of iva ‘like’ when the derivate denotes pratikṛti ‘image, imitation’ Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.95


Commentaries:

Kāśikāvṛttī1: kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt kan pratyayo bhavati.    See More

Kāśikāvṛttī2: ive pratikṛtau 5.3.96 kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt   See More

Nyāsa2: ive pratikṛtau. , 5.3.96 "tadviśeṣaṇaṃ pratikṛtigrahaṇam()" iti. prata   See More

Laghusiddhāntakaumudī1: kan syāt. aśva iva pratikṛtiraśvakaḥ. (sarvaprātipadikebhyaḥ svārthe kan). aśva Sū #1241

Laghusiddhāntakaumudī2: ive pratikṛtau 1241, 5.3.96 kan syāt. aśva iva pratikṛtiraśvakaḥ. (sarvaprātipad   See More

Bālamanoramā1: atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛtau. kansyāditi. `avakṣe   See More

Bālamanoramā2: ive pratikṛtau , 5.3.96 atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛ   See More

Tattvabodhinī1: a\ufffdāka iti. a\ufffdāśabdo'sve eva vartate, kanpratyayastu pratikṛtipe sad Sū #1530   See More

Tattvabodhinī2: ive pratikṛtau 1530, 5.3.96 a()āka iti. a()āśabdo'sve eva vartate, kanpratyayast   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions