Kāśikāvṛttī1: kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt kan pratyayo bhavati.
See More
kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt kan pratyayo bhavati.
ivārthaḥ sādṛśyaṃ, tasya viśesaṇaṃ pratikṛtigrahaṇam. pratikṛtiḥ pratirūpakaṃ,
praticchandakam. aśva iva ayam aśvapratikṛtiḥ aśvakaḥ. uṣṭrakaḥ. gardabhakaḥ.
pratikṛtau iti kim? gauriva gavayaḥ.
Kāśikāvṛttī2: ive pratikṛtau 5.3.96 kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt See More
ive pratikṛtau 5.3.96 kanityanuvartate. ivārthe yat prātipadikaṃ vartate tasmāt kan pratyayo bhavati. ivārthaḥ sādṛśyaṃ, tasya viśesaṇaṃ pratikṛtigrahaṇam. pratikṛtiḥ pratirūpakaṃ, praticchandakam. aśva iva ayam aśvapratikṛtiḥ aśvakaḥ. uṣṭrakaḥ. gardabhakaḥ. pratikṛtau iti kim? gauriva gavayaḥ.
Nyāsa2: ive pratikṛtau. , 5.3.96 "tadviśeṣaṇaṃ pratikṛtigrahaṇam()" iti. prata See More
ive pratikṛtau. , 5.3.96 "tadviśeṣaṇaṃ pratikṛtigrahaṇam()" iti. pratakṛtiviṣayaṃ yatra sādṛśyaṃ tatra prayogo yathā syāt(). gaurivagavaya ityatrāsti sādṛśyam(), na tu pratikṛtiviṣayam(); na hi gaurgavayapratikṛtiḥ. kāṣṭhādimayaṃ hi yat? praticchandekaṃ tat? prakṛticyate॥
Laghusiddhāntakaumudī1: kan syāt. aśva iva pratikṛtiraśvakaḥ. (sarvaprātipadikebhyaḥ svārthe kan).
aśva Sū #1241
Laghusiddhāntakaumudī2: ive pratikṛtau 1241, 5.3.96 kan syāt. aśva iva pratikṛtiraśvakaḥ. (sarvaprātipad See More
ive pratikṛtau 1241, 5.3.96 kan syāt. aśva iva pratikṛtiraśvakaḥ. (sarvaprātipadikebhyaḥ svārthe kan). aśvakaḥ॥
Bālamanoramā1: atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛtau. kansyāditi. `avakṣe See More
atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛtau. kansyāditi. `avakṣepaṇe
ka'nnityatastadanuvṛtteriti bhāvaḥ. ivārthaupamānatvam. tadvati
vartamānātprātipadikātkansyātpratikṛtibhūte upameye iti phalitam. mṛdādinirmitā
pratimā pratikṛtiḥ. a\ufffdāka iti. pratikṛteḥ strītve'pi `svārthikāḥ
prakṛtito liṅgavacanānyanuvartante' iti puṃliṅgatvam.
Bālamanoramā2: ive pratikṛtau , 5.3.96 atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛ See More
ive pratikṛtau , 5.3.96 atha taddhite svārthikaprakaraṇaṃ nirūpyate. ive pratikṛtau. kansyāditi. "avakṣepaṇe ka"nnityatastadanuvṛtteriti bhāvaḥ. ivārthaupamānatvam. tadvati vartamānātprātipadikātkansyātpratikṛtibhūte upameye iti phalitam. mṛdādinirmitā pratimā pratikṛtiḥ. a()āka iti. pratikṛteḥ strītve'pi "svārthikāḥ prakṛtito liṅgavacanānyanuvartante" iti puṃliṅgatvam.
Tattvabodhinī1: a\ufffdāka iti. a\ufffdāśabdo'sve eva vartate, kanpratyayastu pratikṛtirūpe
sad Sū #1530 See More
a\ufffdāka iti. a\ufffdāśabdo'sve eva vartate, kanpratyayastu pratikṛtirūpe
sadṛśa iti nā'yaṃ svārthika ityeke. anye tu sādṛśyanibandhanādabhedopacārādgaurvāhika
iti vada\ufffdāśabda eva pratikṛtau vartate. pratyayastu tasyaivaupacāri katvasya bodhaka
ityāhuḥ. pratikṛtau kim?. gauravi gavayaḥ. tṛṇacarmakāṣṭhādinirmitaṃ
pratimā'paraparyāyaṃ vastu pratikṛtiḥ. gavayastu naivam.
Tattvabodhinī2: ive pratikṛtau 1530, 5.3.96 a()āka iti. a()āśabdo'sve eva vartate, kanpratyayast See More
ive pratikṛtau 1530, 5.3.96 a()āka iti. a()āśabdo'sve eva vartate, kanpratyayastu pratikṛtirūpe sadṛśa iti nā'yaṃ svārthika ityeke. anye tu sādṛśyanibandhanādabhedopacārādgaurvāhika iti vada()āśabda eva pratikṛtau vartate. pratyayastu tasyaivaupacāri katvasya bodhaka ityāhuḥ. pratikṛtau kim(). gauravi gavayaḥ. tṛṇacarmakāṣṭhādinirmitaṃ pratimā'paraparyāyaṃ vastu pratikṛtiḥ. gavayastu naivam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents