Kāśikāvṛttī1: avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipadikāt kanpratyayo bhava See More
avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipadikāt kanpratyayo bhavati.
vyākaraṇakena nāma tvaṃ garvitaḥ. yājñikyakena nāma tvaṃ garvitaḥ. parasya kutsārthaṃ
yadupādīyate tadiha udāharaṇam. yat punaḥ svayam eva kutsitaṃ tatra kutsite 5-3-74
ityanena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ iti. prāgivīyasya pūrṇo 'vadhiḥ.
Kāśikāvṛttī2: avakṣepaṇe kan 5.3.95 avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipa See More
avakṣepaṇe kan 5.3.95 avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipadikāt kanpratyayo bhavati. vyākaraṇakena nāma tvaṃ garvitaḥ. yājñikyakena nāma tvaṃ garvitaḥ. parasya kutsārthaṃ yadupādīyate tadiha udāharaṇam. yat punaḥ svayam eva kutsitaṃ tatra kutsite 5.3.74 ityanena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ iti. prāgivīyasya pūrṇo 'vadhiḥ.
Nyāsa2: avakṣepaṇe kan?. , 5.3.95 "vyākaraṇakena" ityādi. kathaṃ punavryākaraṇ See More
avakṣepaṇe kan?. , 5.3.95 "vyākaraṇakena" ityādi. kathaṃ punavryākaraṇamavakṣepaṇam(), tasyādhyayanaṃ śāstravihitam(), vedāṅgatvāt()? tathāpi yatrāñaye tadavakṣepaṇamupasaṃharati, taṃ prati tasyāvakṣepaṇatvamupapadyate; doṣahetutvāt().
"parasya" ityādinā "kutsite" 5.3.74 ityavakṣepaṇe kannityasya vibhāgaṃ darśayati॥
Bālamanoramā1: apakṣepaṇe kan. vyākaraṇakena garvita iti. vyākaraṇaṃ hi svato na kutsitaṃ, kiṃ Sū #1492 See More
apakṣepaṇe kan. vyākaraṇakena garvita iti. vyākaraṇaṃ hi svato na kutsitaṃ, kiṃ tu
adhītaṃ sadadhyetṛkutsāhetubhūtaṃ garmāvahadavakṣepaṇam. nanvavakṣepaṇaṃ kutsā. tatkathaṃ
vyākaraṇamavakṣepaṇaṃ syāt, `kutsita' ityanena gatārthaṃ cedamityata āha–yenetara iti.
avakṣepaṇaśabdaḥ karaṇe lyuḍanta iti bhāvaḥ.
prāgivīyānāṃ pūrṇo'vadhiḥ. *
prāgdīvyatīyāḥ.
Bālamanoramā2: avakṣepaṇe kan 1492, 5.3.95 apakṣepaṇe kan. vyākaraṇakena garvita iti. vyākaraṇa See More
avakṣepaṇe kan 1492, 5.3.95 apakṣepaṇe kan. vyākaraṇakena garvita iti. vyākaraṇaṃ hi svato na kutsitaṃ, kiṃ tu adhītaṃ sadadhyetṛkutsāhetubhūtaṃ garmāvahadavakṣepaṇam. nanvavakṣepaṇaṃ kutsā. tatkathaṃ vyākaraṇamavakṣepaṇaṃ syāt, "kutsita" ityanena gatārthaṃ cedamityata āha--yenetara iti. avakṣepaṇaśabdaḥ karaṇe lyuḍanta iti bhāvaḥ. ***** iti bālamanoramāyām prāgivīyānāṃ pūrṇo'vadhiḥ. *****atha prāgdīvyatīyāḥ.--------------
Tattvabodhinī1: avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetara iti. avakṣipyate
yenety Sū #73 See More
avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetara iti. avakṣipyate
yenetyavakṣepaṇaśabdaḥ karaṇe lyuḍanta iti bhāvaḥ.\r\niti tattvabodhinyāṃ
prāgivīyānāṃ pūrṇo'vadhiḥ.
Tattvabodhinī2: avakṣepaṇe kan 73, 5.3.95 avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetar See More
avakṣepaṇe kan 73, 5.3.95 avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetara iti. avakṣipyate yenetyavakṣepaṇaśabdaḥ karaṇe lyuḍanta iti bhāvaḥ.iti tattvabodhinyāṃ prāgivīyānāṃ pūrṇo'vadhiḥ.atha prakṛtibhāvaḥ.------------
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents