Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अवक्षेपणे कन् avakṣepaṇe kan
Individual Word Components: avakṣepaṇe kan
Sūtra with anuvṛtti words: avakṣepaṇe kan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix kan (_/_ ­ ((ka))) comes after a nominal stem, in expressing scoffing. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] kaN is introduced [after 3.1.2 a nominal stem 4.1.1] to denote derision (ava-kṣép-aṇ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.70, 5.3.71

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:avakṣepaṇe kan vidhīyate kutsite kaḥ |
2/12:kaḥ etayoḥ arthayoḥ viśeṣaḥ |
3/12:avakṣepaṇam karaṇam kutsitam karma |
4/12:avakṣepaṇam vai kutsitam karaṇam |
5/12:tena yat kutysyate tat api kutsitam bhavati |
See More


Kielhorn/Abhyankar (II,428.11-15) Rohatak (IV,243)


Commentaries:

Kāśikāvṛttī1: avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipadikāt kanpratyayo bhava   See More

Kāśikāvṛttī2: avakṣepaṇe kan 5.3.95 avakṣiyate yena tadavakṣepaṇam. tasmin vartamānāt pratipa   See More

Nyāsa2: avakṣepaṇe kan?. , 5.3.95 "vyākaraṇakena" ityādi. kathaṃ punavryākaraṇ   See More

Bālamanoramā1: apakṣepaṇe kan. vyākaraṇakena garvita iti. vyākaraṇaṃ hi svato na kutsitaṃ, kiṃ Sū #1492   See More

Bālamanoramā2: avakṣepaṇe kan 1492, 5.3.95 apakṣepaṇe kan. vyākaraṇakena garvita iti. vkaraṇa   See More

Tattvabodhinī1: avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetara iti. avakṣipyate yenety Sū #73   See More

Tattvabodhinī2: avakṣepaṇe kan 73, 5.3.95 avakṣepaṇe kan. kutsite tu kaḥ. svare viśeṣaḥ. yenetar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions