Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् kiṃyattado nirddhāraṇe dvayorekasya ḍatarac
Individual Word Components: kiṃyattadaḥ nirddhāraṇe dvayoḥ ekasya ḍatarac
Sūtra with anuvṛtti words: kiṃyattadaḥ nirddhāraṇe dvayoḥ ekasya ḍatarac pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the words ((kim)), ((yat)) and ((tat)), in determining of the one out of two, comes the affix atarach (((atara)) with the elision of the final ((im)) and ((at))) Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] Ḍatarác is introduced [after 3.1.2 the nominal stems 4.1.1] comprising the pronominal bases kím- `what, which, who', yád- `who, which (relative)' and tád- `that' (correlative) for determining (nir-dhār-aṇ-e) one among two (dváy-or éka-sya). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.70, 5.3.71

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam |*
2/12:kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam |
3/12:kim kāraṇam |
4/12:bahirdhāraṇam nirdhāraṇam |
5/12:yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati |
See More


Kielhorn/Abhyankar (II,427.16-428.4) Rohatak (IV, 242)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kim yat tatityetebhyaḥ prātipadikebhya dvayorekasya nirdhāraṇe ḍataracpratyayo b   See More

Kāśikāvṛttī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 5.3.92 kim yat tatityetebhyaprātip   See More

Nyāsa2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac?. , 5.3.92 "nirdhāryamārṇebhya   See More

Laghusiddhāntakaumudī1: anayoḥ kataro vaiṣṇavaḥ. yataraḥ. tataraḥ.. Sū #1239

Laghusiddhāntakaumudī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1239, 5.3.92 anayoḥ kataro vaiṣṇavaḥ.   See More

Bālamanoramā1: kiṃyattado nirdhāraṇe. kim, yat, tat eṣāṃ samāhāradvandvātpañcamī. dvayorekasya    See More

Bālamanoramā2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac , 5.3.92 kiṃyattado nirdhāraṇe. kim,    See More

Tattvabodhinī1: kiṃyattado. kataro vaiṣṇava iti. guṇena nirdhāraṇamidam. kriyāsaṃjñābhyāṃ nirdh Sū #1526   See More

Tattvabodhinī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1526, 5.3.92 kiṃyattado. kataro vaiṣṇ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions