Kāśikāvṛttī1: kim yat tatityetebhyaḥ prātipadikebhya dvayorekasya nirdhāraṇe ḍataracpratyayo b See More
kim yat tatityetebhyaḥ prātipadikebhya dvayorekasya nirdhāraṇe ḍataracpratyayo bhavati.
nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ. jātyā, kriyayā, gunena, saṃjñayā vā
samudāyādekadeśasya pṛthakkaraṇaṃ nirdhāraṇam. kataro bhavatoḥ kaṭhaḥ. kataro bhavatoḥ kārakaḥ. kataro
bhavatoḥ paṭuḥ. kataro bhavator devadattaḥ. yataro bhavatoḥ kārakaḥ. yataro bhavatoḥ patuḥ. yataro
bhavatordevadattaḥ, tatara āgacchatu. mahāvibhāṣayā cātra pratyayo vikalpyate. ko bhavator
devadattaḥ, sa āgacchatu. nirdhāraṇe iti visayasaptamīnirdeśaḥ. dvayoḥ iti samudāyān
nirdhāraṇavibhaktiḥ. ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ.
Kāśikāvṛttī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 5.3.92 kim yat tatityetebhyaḥ prātip See More
kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 5.3.92 kim yat tatityetebhyaḥ prātipadikebhya dvayorekasya nirdhāraṇe ḍataracpratyayo bhavati. nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ. jātyā, kriyayā, gunena, saṃjñayā vā samudāyādekadeśasya pṛthakkaraṇaṃ nirdhāraṇam. kataro bhavatoḥ kaṭhaḥ. kataro bhavatoḥ kārakaḥ. kataro bhavatoḥ paṭuḥ. kataro bhavator devadattaḥ. yataro bhavatoḥ kārakaḥ. yataro bhavatoḥ patuḥ. yataro bhavatordevadattaḥ, tatara āgacchatu. mahāvibhāṣayā cātra pratyayo vikalpyate. ko bhavator devadattaḥ, sa āgacchatu. nirdhāraṇe iti visayasaptamīnirdeśaḥ. dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ. ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ.
Nyāsa2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac?. , 5.3.92 "nirdhāryamārṇebhyaḥ See More
kiṃyattado nirdhāraṇe dvayorekasya ḍatarac?. , 5.3.92 "nirdhāryamārṇebhyaḥ pratyayaḥ" iti. "nirdhāryamāṇavācibhyaḥ ityetat? kuto labhyate? tata evotpanne pratyaye nidhariṇasya gamyamānatvat().
"mahāvibhāṣā" ityādi. "samarthānāṃ prathamāt()" 4.1.82
"niṣariṇe" ici. viṣaye pratyayo yathā syāt(). "dvayoriti samudāyānnirdhāraṇavibhaktiḥ#ḥ" iti. ṣaṣṭhī, saptamī vā. sā punastasya "yataśca nirdhāraṇam? 2.3.41 ityenena. "#ekasyeti nirdeśaḥ nirdhāryamāṇanirdeśaḥ" iti. ekasminnirṣāryamāṇe yathā syāt. nanu ca samudāyādekadeśasya pṛthak? karaṇaṃ nirdhāraṇam(), dvayorityavayavasamudāyo nirdiṣṭo yata ekadeśo nirdhārayitavyaḥ, sa caikadeśe nirdhārayitavye eka eva sambhavati; ato'ntareṇāpyekagrahaṇamekasyaiva nirdhāraṇaṃ bhaviṣyatīti niṣphalamekagrahaṇam()? naitadevam(); asati hi tasmin? dvayoriti karmaṇi ṣaṣṭhī vijñāyate, dvau cennirṣāryete kutaściditi, tataścehāpi pratyayaḥ syāt()--asmin? grāme kau devadattayajñadattāviti. tasmādekagrahaṇaṃ katrtavyam()॥
Laghusiddhāntakaumudī1: anayoḥ kataro vaiṣṇavaḥ. yataraḥ. tataraḥ.. Sū #1239
Laghusiddhāntakaumudī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1239, 5.3.92 anayoḥ kataro vaiṣṇavaḥ. See More
kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1239, 5.3.92 anayoḥ kataro vaiṣṇavaḥ. yataraḥ. tataraḥ॥
Bālamanoramā1: kiṃyattado nirdhāraṇe. kim, yat, tat eṣāṃ samāhāradvandvātpañcamī. dvayorekasya
See More
kiṃyattado nirdhāraṇe. kim, yat, tat eṣāṃ samāhāradvandvātpañcamī. dvayorekasya
nirdhāraṇe gamye nirdhāryamāṇavācibhyaḥ kimādibhyo ḍatarac syādityarthaḥ. anayoḥ kataro
vaiṣṇava iti. ko vaiṣṇava ityarthaḥ. atra vaiṣṇavatvaguṇena kuṃśabdārtha idamarthābhyāṃ
nirdhāryate. ataḥ kiṃśabdāḍḍataraci ḍittvāṭṭilope `katara' iti bhavati. evaṃ
yacchaśabdāt, tacchaśabdācca ḍataraci ṭilope yataraḥ tatara iti bhavati. nirdhāryamāṇavācibhya
iti kim ?. kayoranyataro devadattaḥ, yayoranyataraḥ, tayoranyatara ityatra kimādibhyo na
bhavati.
Bālamanoramā2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac , 5.3.92 kiṃyattado nirdhāraṇe. kim, See More
kiṃyattado nirdhāraṇe dvayorekasya ḍatarac , 5.3.92 kiṃyattado nirdhāraṇe. kim, yat, tat eṣāṃ samāhāradvandvātpañcamī. dvayorekasya nirdhāraṇe gamye nirdhāryamāṇavācibhyaḥ kimādibhyo ḍatarac syādityarthaḥ. anayoḥ kataro vaiṣṇava iti. ko vaiṣṇava ityarthaḥ. atra vaiṣṇavatvaguṇena kuṃśabdārtha idamarthābhyāṃ nirdhāryate. ataḥ kiṃśabdāḍḍataraci ḍittvāṭṭilope "katara" iti bhavati. evaṃ yacchaśabdāt, tacchaśabdācca ḍataraci ṭilope yataraḥ tatara iti bhavati. nirdhāryamāṇavācibhya iti kim?. kayoranyataro devadattaḥ, yayoranyataraḥ, tayoranyatara ityatra kimādibhyo na bhavati.
Tattvabodhinī1: kiṃyattado. kataro vaiṣṇava iti. guṇena nirdhāraṇamidam. kriyāsaṃjñābhyāṃ
nirdh Sū #1526 See More
kiṃyattado. kataro vaiṣṇava iti. guṇena nirdhāraṇamidam. kriyāsaṃjñābhyāṃ
nirdhāraṇe ti `kataro'dhyāpakaḥ' `kataro devadatta'ityādi jñeyam. nanu dvayorekasya
nirdharaṇe ḍataraccedbhavati, tarhi `kayoranyataro devadattaḥ' `yayoranyataraḥ'
`tayoranyataraḥ'ityatrāpi prāpnoti. atrāhuḥ—nirdhāryamāṇavācibhya evāyaṃ
pratyayo'bhidhāna svābhāvyāt, tenātra nātiprasaṅga iti. ekasyeti kim?.
`dvayo'riti karmaṇi ṣaṣṭhī mābhūt. tathāhi sati `asmin saṅghe kau
devadattayajñadattau'ityādāveva syāt.
Tattvabodhinī2: kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1526, 5.3.92 kiṃyattado. kataro vaiṣṇ See More
kiṃyattado nirdhāraṇe dvayorekasya ḍatarac 1526, 5.3.92 kiṃyattado. kataro vaiṣṇava iti. guṇena nirdhāraṇamidam. kriyāsaṃjñābhyāṃ nirdhāraṇe ti "kataro'dhyāpakaḥ" "kataro devadatta"ityādi jñeyam. nanu dvayorekasya nirdharaṇe ḍataraccedbhavati, tarhi "kayoranyataro devadattaḥ" "yayoranyataraḥ" "tayoranyataraḥ"ityatrāpi prāpnoti. atrāhuḥ---nirdhāryamāṇavācibhya evāyaṃ pratyayo'bhidhāna svābhāvyāt, tenātra nātiprasaṅga iti. ekasyeti kim(). "dvayo"riti karmaṇi ṣaṣṭhī mābhūt. tathāhi sati "asmin saṅghe kau devadattayajñadattau"ityādāveva syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents