Kāśikāvṛttī1: hrasve iti nivṛttam. vatsa ukṣanaśva ṛṣabha ityetebhyaḥ tanutve dyotye
ṣṭaracpra See More
hrasve iti nivṛttam. vatsa ukṣanaśva ṛṣabha ityetebhyaḥ tanutve dyotye
ṣṭaracpratyayo bhavati. yasya guṇasya hi bhāvād dravye śabdaniveśaḥ tasya tanutve
pratyayaḥ. vatsataraḥ. ukṣataraḥ. aśvataraḥ. ṛṣabhataraḥ. prathamavayā vatsaḥ, tasya tanutvaṃ
dvitīyavayaḥprāptiḥ. taruṇa ukṣā, tasya tanutvaṃ tṛtīyavayaḥprāptiḥ. aśvena
aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitṛkatā. anuḍvānṛṣabhaḥ, tasya tanutvaṃ
bhāravahane mandaśaktitā.
Kāśikāvṛttī2: vatsaukṣāśvarṣabhebhyaś ca tanutve 5.3.91 hrasve iti nivṛttam. vatsa ukṣanaśva See More
vatsaukṣāśvarṣabhebhyaś ca tanutve 5.3.91 hrasve iti nivṛttam. vatsa ukṣanaśva ṛṣabha ityetebhyaḥ tanutve dyotye ṣṭaracpratyayo bhavati. yasya guṇasya hi bhāvād dravye śabdaniveśaḥ tasya tanutve pratyayaḥ. vatsataraḥ. ukṣataraḥ. aśvataraḥ. ṛṣabhataraḥ. prathamavayā vatsaḥ, tasya tanutvaṃ dvitīyavayaḥprāptiḥ. taruṇa ukṣā, tasya tanutvaṃ tṛtīyavayaḥprāptiḥ. aśvena aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitṛkatā. anuḍvānṛṣabhaḥ, tasya tanutvaṃ bhāravahane mandaśaktitā.
Nyāsa2: vatsokṣā�ārṣabhebhyaśca tanutve. , 5.3.91 yadi tanutve vatsādiśabdebhyaḥ pratyay See More
vatsokṣā�ārṣabhebhyaśca tanutve. , 5.3.91 yadi tanutve vatsādiśabdebhyaḥ pratyayo vidhīyate, ye śarīre kṛśā vatsādayastatrāpyaviśeṣeṇa pratyayaḥ prasajyeta, viśeṣānupādānāt()? ityata āha--"yasya guṇasya" ityādi. guṇo viśeṣaṇam(), viśeṣyaṃ dravyam(). vatsādiśabdānāṃ pravṛttinimittaṃ vayoviśeṣādi. yasmin? sati vatsādayaḥ śabdā dravye viśeṣye niviśante=pravatrtate, tasyaiva vatsādiśabdasya pravṛttinimittsya tanutve pratyo bhavati, na tanutvamātre; tat? punaḥ pratyāsatteḥ. vatsādibhyaḥ prakṛtibhyaḥ pratyaye vidhīyamāne anyat? pravṛttinimittaṃ na pratyāsannama, tatastasyaiva tanutve yuktaṃ pratyayena bhavitavyam().
"tasya tanutvaṃ dvitīyavayasaḥ prāptiḥ" iti. tṛtīyavayaḥprāptikāle dvitīyasya vayasaḥ. ukṣaśabdasya pravṛttinimittasya niścitaṃ tanutvamavaśiṣyate. "tasya tanutvamanyapitṛkatā" iti. gardabhapitṛktetyarthaḥ. tarhi gardabhāda()āāyāmutpanno'()ātara ityucyete. "tasya tanutvaṃ bhārodvaharne mandaśaktitā" iti. bhārodvahanaṃ prati yaḥsamartho na syāt? sa ṛṣabhatara ityucyate. yadā tu tasya bhārodvahane sāmathryaṃ mandaṃ bhavati=hīyate, tadā tanutvaṃ bhavati॥
Bālamanoramā1: vatsokṣa. hyasva iti nivṛttam. vatsa, ukṣan, a\ufffdā, ṛṣabha–
ebhyastanutvaviśi See More
vatsokṣa. hyasva iti nivṛttam. vatsa, ukṣan, a\ufffdā, ṛṣabha–
ebhyastanutvaviśiṣṭavṛttibhyaḥ ṣṭarac?pratyayaḥ syādityarthaḥ. tanutvaṃ–
nyūnatvam. vatsaḥ-prathamavayāḥ. vayasaśca prathamasya tanutvam–uttara vayaḥ prāptyā
jñeyam. tadāha–dvitīyaṃ vayaḥprāpta iti. ukṣatara iti. ukṣā–taruṇo balīvardaḥ.
tārūṇyasya tanutvaṃ tṛtīyavayaḥ prāptyā jñeyam. a\ufffdātara iti. gardamena
a\ufffdāāyāmutpāditaḥ. a\ufffdātaraḥ–a\ufffdātaratvaṃ ca a\ufffdātvāpekṣayā
nyūnameva. ṛṣabhatara iti. ṛṣabho-bhārasya voḍhā tasya tanutvaṃ bhārodvahane mandaśaktitā,
tadvānityarthaḥ. tanuḥ kṛśo vatso vatsatara iti kuto netyata āha–
pravṛttinimittatanutve evāyamiti. etacca bhāṣye spaṣṭam.
Bālamanoramā2: vatsokṣā�ārṣabhebhyaśca tanutve , 5.3.91 vatsokṣa. hyasva iti nivṛttam. vatsa, u See More
vatsokṣā�ārṣabhebhyaśca tanutve , 5.3.91 vatsokṣa. hyasva iti nivṛttam. vatsa, ukṣan, a()ā, ṛṣabha--ebhyastanutvaviśiṣṭavṛttibhyaḥ ṣṭarac()pratyayaḥ syādityarthaḥ. tanutvaṃ--nyūnatvam. vatsaḥ-prathamavayāḥ. vayasaśca prathamasya tanutvam--uttara vayaḥ prāptyā jñeyam. tadāha--dvitīyaṃ vayaḥprāpta iti. ukṣatara iti. ukṣā--taruṇo balīvardaḥ. tārūṇyasya tanutvaṃ tṛtīyavayaḥ prāptyā jñeyam. a()ātara iti. gardamena a()āāyāmutpāditaḥ. a()ātaraḥ--a()ātaratvaṃ ca a()ātvāpekṣayā nyūnameva. ṛṣabhatara iti. ṛṣabho-bhārasya voḍhā tasya tanutvaṃ bhārodvahane mandaśaktitā, tadvānityarthaḥ. tanuḥ kṛśo vatso vatsatara iti kuto netyata āha--pravṛttinimittatanutve evāyamiti. etacca bhāṣye spaṣṭam.
Tattvabodhinī1: vatsokṣā\ufffdā. tanutvaṃ=nyūnatā. sā ca pravṛttinimittasya,
pratyāsatteḥ. kvac Sū #1525 See More
vatsokṣā\ufffdā. tanutvaṃ=nyūnatā. sā ca pravṛttinimittasya,
pratyāsatteḥ. kvacittu tatsahacaritadharmāntarāṇām. tatra vatsaḥ–prathamavayāḥ. vayasaśca
prathamasya nyūnatvaṃ nāma vayo'ntaraprāptiḥ. tadāha—dvitīyamiti. taruṇa ukṣā.
tāruṇyasya catanutvaṃ tṛtīyavayaḥprāptiḥ. a\ufffdāāyāma\ufffdāādutpanno'\ufffdāḥ.
a\ufffdātvaṃ ca jātiḥ.
tatsahacaritasyā'\ufffdāāyāma\ufffdāādutpannatvadharmasyanyūnatvamanyapitṛkatā. tathā ca
gardabhenā'śāvāyāmutpādito'\ufffdātaraḥ. ṛṣabho bhāvarasya voḍhā. tasya tanutvaṃ
bārodvahane mandaśaktitā. tadvāṃstu ṛṣabhataraḥ.
Tattvabodhinī2: vatsākṣā�ārṣabhebhyaśca tanutve 1525, 5.3.91 vatsokṣā()ā. tanutvaṃ=nyūnatā. sā c See More
vatsākṣā�ārṣabhebhyaśca tanutve 1525, 5.3.91 vatsokṣā()ā. tanutvaṃ=nyūnatā. sā ca pravṛttinimittasya, pratyāsatteḥ. kvacittu tatsahacaritadharmāntarāṇām. tatra vatsaḥ--prathamavayāḥ. vayasaśca prathamasya nyūnatvaṃ nāma vayo'ntaraprāptiḥ. tadāha---dvitīyamiti. taruṇa ukṣā. tāruṇyasya catanutvaṃ tṛtīyavayaḥprāptiḥ. a()āāyāma()āādutpanno'()āḥ. a()ātvaṃ ca jātiḥ. tatsahacaritasyā'()āāyāma()āādutpannatvadharmasyanyūnatvamanyapitṛkatā. tathā ca gardabhenā'śāvāyāmutpādito'()ātaraḥ. ṛṣabho bhāvarasya voḍhā. tasya tanutvaṃ bārodvahane mandaśaktitā. tadvāṃstu ṛṣabhataraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents