Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे vatsokṣāśvarṣabhebhyaśca tanutve
Individual Word Components: vatsokṣāśvarṣabhebhyaḥ ca tanutve
Sūtra with anuvṛtti words: vatsokṣāśvarṣabhebhyaḥ ca tanutve pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70), ṣṭarac (5.3.90)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix shṭarach expresses slenderness, after the words vatsa, ukshan, aśva, and ṛishava. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 ṢṭaráC 90 is introduced after 3.1.2 the nominal stems 4.1.1] vatsá- `calf', ukṣán- `bull', áśva- `horse' and r̥ṣabhá- `bull' to denote `tenderness' (tanu-tv-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.70, 5.3.71, 5.3.90

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ |*
2/7:vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ |
3/7:kṛśaḥ vatsaḥ vatsataraḥ iti mā bhūt iti |
4/7:saḥ tarhi pratiṣedhaḥ vaktavyaḥ |
5/7:na vaktavyaḥ |
See More


Kielhorn/Abhyankar (II,427.9-13) Rohatak (IV,241)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hrasve iti nivṛttam. vatsa ukṣanaśva ṛṣabha ityetebhyaḥ tanutve dyotyeṭaracpra   See More

Kāśikāvṛttī2: vatsaukṣāśvarṣabhebhyaś ca tanutve 5.3.91 hrasve iti nivṛttam. vatsa ukṣanaśva    See More

Nyāsa2: vatsokṣā�ārṣabhebhyaśca tanutve. , 5.3.91 yadi tanutve vatsādiśabdebhyaḥ pratyay   See More

Bālamanoramā1: vatsokṣa. hyasva iti nivṛttam. vatsa, ukṣan, a\ufffdā, ṛṣabha– ebhyastanutvaviśi   See More

Bālamanoramā2: vatsokṣā�ārṣabhebhyaśca tanutve , 5.3.91 vatsokṣa. hyasva iti nivṛttam. vatsa, u   See More

Tattvabodhinī1: vatsokṣā\ufffdā. tanutvaṃ=nyūnatā. sā ca pravṛttinimittasya, pratyāsatteḥ. kvac Sū #1525   See More

Tattvabodhinī2: vatsākṣā�ārṣabhebhyaśca tanutve 1525, 5.3.91 vatsokṣā()ā. tanutvaṃ=nyūna. c   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions