Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्‌ śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt‌
Individual Word Components: śevalasupariviśālavaruṇāryamādīnām tṛtīyāt
Sūtra with anuvṛtti words: śevalasupariviśālavaruṇāryamādīnām tṛtīyāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70), lopaḥ (5.3.82), ṭhājādau (5.3.83), ūrdhvam (5.3.83), acaḥ (5.3.83)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

There is elision of that portion of the word, which follows the third vowel, in the case of a man-name beginning with Zevala, Supari, Viśâla, Varuṇa, and Aryaman, when the above affixes ṭha or those having initial vowel follow. Source: Aṣṭādhyāyī 2.0

[Lopa (0̸) replacement 82 of syllables] takes place following the third (tr̥-tīy-āt) [of nominal stems 4.1.1 occurring in this section 70-95 before the taddhitá 4.1.76 affixes ṭháC and those beginning with a vowel 83 (= ghaN, iláC, 79) introduced after nominal stems 4.1.1] co-occurring with śévala-°, suparí-°, viśālá-°, váruṇa°- and aryamán-° as prior members (°ādī-n-ām in composition). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.70, 5.3.71, 5.3.78, 5.3.82, 5.3.83

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām |*
2/22:varuṇādīnām ca tṛtīyāt lopaḥ ucyate |
3/22:saḥ ca akṛtasandhīnām vaktavyaḥ |
4/22:suparyāśīrdattaḥ |
5/22:suparikaḥ , supariyaḥ , suparilaḥ |
See More


Kielhorn/Abhyankar (II,426.2-15) Rohatak (IV,238-240)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tṛtīyādacaḥ ūrdhvasya lopo b   See More

Kāśikāvṛttī2: śevalasupariviśālāvaruṇāryamā'dināṃ tṛtīyāt 5.3.84 śevalādīnāṃ manuṣyanāmṭh   See More

Nyāsa2: śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt?. , 5.3.84 "sa cākṛtasandhīnām()   See More

Bālamanoramā1: śevala. eṣāmiti. śevala, supari, viśāla, varuṇa, aryaman-etatpūrvapadamityar   See More

Bālamanoramā2: śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt , 5.3.84 śevala. eṣāmiti. śevala, sup   See More

Tattvabodhinī1: śevalasupari. śevalika iti. `bahvaco manuṣyanāmnaḥ'iti ṭhac. ghanilacostu— Sū #1522   See More

Tattvabodhinī2: śevalasuparipiśālavaruṇāryamādīnāṃ tṛtīyāt 1522, 5.3.84 śevalasupari. śevalika i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions