Grammatical Sūtra: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt
Individual Word Components: śevalasupariviśālavaruṇāryamādīnām tṛtīyāt Sūtra with anuvṛtti words: śevalasupariviśālavaruṇāryamādīnām tṛtīyāt pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), taddhitāḥ (4.1.76 ), kaḥ (5.3.70 ), lopaḥ (5.3.82 ), ṭhājādau (5.3.83 ), ūrdhvam (5.3.83 ), acaḥ (5.3.83 ) Type of Rule: vidhiPreceding adhikāra rule: 5.3.70 (1prāg ivāt kaḥ)
Description:
There is elision of that portion of the word, which follows the third vowel, in the case of a man-name beginning with Zevala, Supari, Viśâla, Varuṇa, and Aryaman, when the above affixes ṭha or those having initial vowel follow. Source: Aṣṭādhyāyī 2.0
[Lopa (0̸) replacement 82 of syllables] takes place following the third (tr̥-tīy-āt) [of nominal stems 4.1.1 occurring in this section 70-95 before the taddhitá 4.1.76 affixes ṭháC and those beginning with a vowel 83 (= ghaN, iláC, 79) introduced after nominal stems 4.1.1 ] co-occurring with śévala-°, suparí-°, viśālá-°, váruṇa°- and aryamán-° as prior members (°ādī-n-ām in composition). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/22:varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām |* 2/22:varuṇādīnām ca tṛtīyāt lopaḥ ucyate |3/22:saḥ ca akṛtasandhīnām vaktavyaḥ | 4/22:suparyāśīrdattaḥ | 5/22:suparikaḥ , supariyaḥ , suparilaḥ | See More
1/22:varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām |* 2/22:varuṇādīnām ca tṛtīyāt lopaḥ ucyate | 3/22:saḥ ca akṛtasandhīnām vaktavyaḥ | 4/22:suparyāśīrdattaḥ | 5/22:suparikaḥ , supariyaḥ , suparilaḥ | 6/22:iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti | 7/22:tatra kaḥ doṣaḥ | 8/22:jaśtvam na syāt |9/22:ṣaḍike jaśtve uktam |* 10/22:kim uktam | 11/22:siddham acaḥ sthānivatvāt iti |12/22:yadi evam vācikādiṣu padavṛttapratiṣedhaḥ |* 13/22:vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ |14/22:siddham ekākṣarapūrvapadānām uttarapadalopavacanāt |* 15/22:siddham etat | 16/22:katham | 17/22:ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ | 18/22:iha api tarhi prāpnoti | 19/22:ṣaḍaṅguliḥ | 20/22:ṣaḍikaḥ iti |21/22:ṣaṣaḥ ṭhājādivacanāt siddham |* 22/22:ṣaṣaḥ ṭhājādivacanāt siddham etat |
Collapse Kielhorn/Abhyankar (II,426.2-15) Rohatak (IV,238-240) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tṛtīyādacaḥ ūrdhvasy a lo po b See More
śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tṛtīyādacaḥ ūrdhvasya lopo bhavati.
pūrvasya ayam apavādaḥ. anukampitaḥ śevaladattaḥ śevalikaḥ, śevaliyaḥ, śevalilaḥ. suparikaḥ,
supariyaḥ, suparilaḥ. viśālikaḥ, viśāliyaḥ, viśālilaḥ. varuṇikaḥ, varuṇiyaḥ, varuṇilaḥ.
aryamikaḥ, aryamiyaḥ, aryamilaḥ. śevalādīnāṃ tṛtīyādaco lopaḥ sa cākṛtasandhīnām iti
vaktavyam. śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt.
śevalyikaḥ, suparyikaḥ iti mā bhūt.
Kāśikāvṛttī2 : śevalasupariviśālāvaruṇāryamā'dināṃ tṛtīyāt 5.3.84 śevalādīnāṃ manuṣyan ām nā ṃ ṭh See More
śevalasupariviśālāvaruṇāryamā'dināṃ tṛtīyāt 5.3.84 śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tṛtīyādacaḥ ūrdhvasya lopo bhavati. pūrvasya ayam apavādaḥ. anukampitaḥ śevaladattaḥ śevalikaḥ, śevaliyaḥ, śevalilaḥ. suparikaḥ, supariyaḥ, suparilaḥ. viśālikaḥ, viśāliyaḥ, viśālilaḥ. varuṇikaḥ, varuṇiyaḥ, varuṇilaḥ. aryamikaḥ, aryamiyaḥ, aryamilaḥ. śevalādīnāṃ tṛtīyādaco lopaḥ sa cākṛtasandhīnām iti vaktavyam. śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt. śevalyikaḥ, suparyikaḥ iti mā bhūt.
Nyāsa2 : śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt?. , 5.3.84 "sa cākṛtasan dh īn ām () See More
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt?. , 5.3.84 "sa cākṛtasandhīnām()" iti. yadyasvarasandhau lopo bhavatyevaṃ sidhyati, nānyathā. tasmādakṛtasvarasandhīnāmeva śevalādīnāṃ lopo bhavatīti vaktavyam()॥
Bālamanoramā1 : śevala. eṣāmiti. śevala, supari, viśāla, varuṇa, aryaman-etatpūrvapadakā nā mi ty ar See More
śevala. eṣāmiti. śevala, supari, viśāla, varuṇa, aryaman-etatpūrvapadakānāmityarthaḥ.
pūrvasyeti. `ṭhājādau' ityasyetyarthaḥ. śevalika iti. śevaladatta śabdāṭṭhaci
tṛtīyādacaḥ parasya dattaśabdasya lopaḥ. śevalila iti. ilaci rūpam. suparika iti.
suparidattaśabdāṭṭhaci dattaśabdalopaḥ. viśālika iti. viśāladattaśabdāṭṭhaci rūpam.
varuṇika iti. varuṇadattāt–varuṇikaḥ. aryamika iti. aryamadattāt-aryamikaḥ.
`akṛtasandhīnāmeṣā'miti vārtikaṃ bhāṣye sthitam. tena suparyāśīrdattaḥ suparika
ityādi sidhyati.
Bālamanoramā2 : śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt , 5.3.84 śevala. eṣāmiti. śev al a, s up See More
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt , 5.3.84 śevala. eṣāmiti. śevala, supari, viśāla, varuṇa, aryaman-etatpūrvapadakānāmityarthaḥ. pūrvasyeti. "ṭhājādau" ityasyetyarthaḥ. śevalika iti. śevaladatta śabdāṭṭhaci tṛtīyādacaḥ parasya dattaśabdasya lopaḥ. śevalila iti. ilaci rūpam. suparika iti. suparidattaśabdāṭṭhaci dattaśabdalopaḥ. viśālika iti. viśāladattaśabdāṭṭhaci rūpam. varuṇika iti. varuṇadattāt--varuṇikaḥ. aryamika iti. aryamadattāt-aryamikaḥ. "akṛtasandhīnāmeṣā"miti vārtikaṃ bhāṣye sthitam. tena suparyāśīrdattaḥ suparika ityādi sidhyati.
Tattvabodhinī1 : śevalasupari. śevalika iti. `bahvaco manuṣyanāmnaḥ'iti ṭhac. ghani la co st u— Sū #1522 See More
śevalasupari. śevalika iti. `bahvaco manuṣyanāmnaḥ'iti ṭhac. ghanilacostu—-
śevaliyaḥ. śevalilaḥ. `śevalādīnāṃ tṛtīyāllopo ya ucyate sa cā'kṛtasandhīnāṃ vaktavyaḥ.
suparyāśīḥ. suparikaḥ. supariyaḥ. suparilaḥ' iti bhāṣye sthitam, kaiyaṭena tu
`suparikata'iti pratīkamupādāya `saṃhitākārye tu kṛte lope sati `saparyika'iti syāditi
vyākhyātam. ayaṃ bhāvaḥ—saṃhitākārye yaṇi kṛte tṛtīyādaca ūdhrvaṃ lope sati
`śīrdatta'ityasyaiva lopaḥ syāt, ākārasya tu `yasyeti ce'tyanena syāt, tathāca
sthānivadbhāvādyaṇo nivṛttirna bhaviṣyatīti.
Tattvabodhinī2 : śevalasuparipiśālavaruṇāryamādīnāṃ tṛtīyāt 1522, 5.3.84 śevalasupari. śe va li ka i See More
śevalasuparipiśālavaruṇāryamādīnāṃ tṛtīyāt 1522, 5.3.84 śevalasupari. śevalika iti. "bahvaco manuṣyanāmnaḥ"iti ṭhac. ghanilacostu----śevaliyaḥ. śevalilaḥ. "śevalādīnāṃ tṛtīyāllopo ya ucyate sa cā'kṛtasandhīnāṃ vaktavyaḥ. suparyāśīḥ. suparikaḥ. supariyaḥ. suparilaḥ" iti bhāṣye sthitam, kaiyaṭena tu "suparikata"iti pratīkamupādāya "saṃhitākārye tu kṛte lope sati "saparyika"iti syāditi vyākhyātam. ayaṃ bhāvaḥ---saṃhitākārye yaṇi kṛte tṛtīyādaca ūdhrvaṃ lope sati "śīrdatta"ityasyaiva lopaḥ syāt, ākārasya tu "yasyeti ce"tyanena syāt, tathāca sthānivadbhāvādyaṇo nivṛttirna bhaviṣyatīti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications