Kāśikāvṛttī1: kanityanuvartate, manusyanāmnaḥ iti ca. ajinaśabdāntāt prātipadikān manusyanāmno See More
kanityanuvartate, manusyanāmnaḥ iti ca. ajinaśabdāntāt prātipadikān manusyanāmno
'nukampāyāṃ kanpratyayo bhavati, tasya ca uttarapadalopaḥ. vyāghrājino nām akaścin
manusyaḥ, so 'nukampitaḥ vyāghrakaḥ. siṃhakaḥ.
Kāśikāvṛttī2: ajināntasya uttarapadalopaś ca 5.3.82 kanityanuvartate, manusyanāmnaḥ iti ca. a See More
ajināntasya uttarapadalopaś ca 5.3.82 kanityanuvartate, manusyanāmnaḥ iti ca. ajinaśabdāntāt prātipadikān manusyanāmno 'nukampāyāṃ kanpratyayo bhavati, tasya ca uttarapadalopaḥ. vyāghrājino nām akaścin manusyaḥ, so 'nukampitaḥ vyāghrakaḥ. siṃhakaḥ.
Nyāsa2: ajināntasyottarapadalopaśca. , 5.3.82 "vyāghrājino nāma kaścit()" iti. See More
ajināntasyottarapadalopaśca. , 5.3.82 "vyāghrājino nāma kaścit()" iti. vyāghrasyājinam(), vyāghrājinamivājinaṃ yasyeti vyāghrājinaḥ. "saptamyupamānapūrvasya bahuvrīhiruttarapadalopaśca" (vā. 99) iti bahuvrīhāvuttarapadalope kṛte vyāghrājina ityeṣa śabdaḥ sampadyate. athājinalopaścetyevaṃ kasmānnoktam(), kimuttarapadagrahaṇena? naivaṃ śakyam(); vyāghramahājinau nāmakaścit(), so'nukampitaḥ--vmāghraka ityatrājinaśabdasya lopa ucyamāne mahacchabdasya nivṛttirna syāt(). uttarapadasyatu lope vidhīyamāne bhavati. tasmādyathānyāsamevāstu. mahadajinaṃ mahājinam(), vyāghrasya mahājinamiva mahājinamasyeti pūrvavaduttarapadalopī bahuvrīhiḥ, tataḥ kan()॥
Bālamanoramā1: ajināntasya. vyāghraka iti. `vyāghrājina' iti kasyacinmanuṣyasya nāma. tasm See More
ajināntasya. vyāghraka iti. `vyāghrājina' iti kasyacinmanuṣyasya nāma. tasmātkani
ajinakasya lopaḥ. siṃhaka iti. siṃhājinaśabdātkani ajinasya lopaḥ.
Bālamanoramā2: ajināntasyottarapadalopaśca , 5.3.82 ajināntasya. vyāghraka iti. "vyāghrāji See More
ajināntasyottarapadalopaśca , 5.3.82 ajināntasya. vyāghraka iti. "vyāghrājina" iti kasyacinmanuṣyasya nāma. tasmātkani ajinakasya lopaḥ. siṃhaka iti. siṃhājinaśabdātkani ajinasya lopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents