Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अज्ञाते ajñāte
Individual Word Components: ajñāte
Sūtra with anuvṛtti words: ajñāte pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ka)) (5.3.70) and ((ak)) (V.3.71) come after a word, noun or verb, when something or somebody not known, is spoken of. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 ká 70 or áka̱C 71] is introduced [after 3.1.2 a nominal stem 4.1.1 or a verbal stem ending in 1.1.72 the l-substitute tiṄ 56] to denote `unknown' (á-jñā-t-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.70, 5.3.71


Commentaries:

Kāśikāvṛttī1: ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc c   See More

Kāśikāvṛttī2: ajñāte 5.3.73 ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipad   See More

Nyāsa2: ajñāte. , 5.3.73 "ajñātaviśeṣo'jñātaḥ" iti. yadi yasyātyantamaānaṃ s   See More

Laghusiddhāntakaumudī1: kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (okārasakārabhakārādau supi s Sū #1237   See More

Laghusiddhāntakaumudī2: ajñāte 1237, 5.3.73 kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (orasa   See More

Bālamanoramā1: ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayaḥ syāt. avyayasarvanām   See More

Bālamanoramā2: ajñāte , 5.3.73 ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayasyāt.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions