Kāśikāvṛttī1: ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc
c See More
ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc
ca svārthe yathāvihitaṃ pratyayo bhavati. svena rūpeṇa jñāte padārthe viśeṣarūpeṇa
ajñāte pratyayavidhānam etat. kasya ayam aśvaḥ iti svasvāmisambandhena ajñāte
aśve pratyayaḥ, aśvakaḥ. gardabhakaḥ. uṣṭrakaḥ. evam anyatra api yathāyogam ajñātatā
vijñeyā. uccakaiḥ. nīcakaiḥ. sarvake. viśvake. pacataki. jalpataki.
Kāśikāvṛttī2: ajñāte 5.3.73 ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipad See More
ajñāte 5.3.73 ajñātaviśeṣaḥ ajñātaḥ. ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ pratyayo bhavati. svena rūpeṇa jñāte padārthe viśeṣarūpeṇa ajñāte pratyayavidhānam etat. kasya ayam aśvaḥ iti svasvāmisambandhena ajñāte aśve pratyayaḥ, aśvakaḥ. gardabhakaḥ. uṣṭrakaḥ. evam anyatra api yathāyogam ajñātatā vijñeyā. uccakaiḥ. nīcakaiḥ. sarvake. viśvake. pacataki. jalpataki.
Nyāsa2: ajñāte. , 5.3.73 "ajñātaviśeṣo'jñātaḥ" iti. yadi yasyātyantamajñānaṃ s See More
ajñāte. , 5.3.73 "ajñātaviśeṣo'jñātaḥ" iti. yadi yasyātyantamajñānaṃ so'jñātaḥ syāt(), evaṃ sati sarvathā vastuvijñānā bhāve prakṛtireva na syāt(), na hi sarvathā'vijñāto'rthaḥ prayogamarhati; tasmāt? svena rūpeṇa jñātasya yasya dharmāntaratvamajñātaṃ sa ihājñāto'bhimata iti jñāyate--avijñātaviśeṣo'jñāta iti. asyaivārthaṃ vispaṣṭīkarttumāha--"svena" ityādi. svarūpama()ātvādi, viśeṣarūpaṃ svasvāmisambandhādi॥
Laghusiddhāntakaumudī1: kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (okārasakārabhakārādau supi
s Sū #1237 See More
kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (okārasakārabhakārādau supi
sarvanāmnaṣṭeḥ prāgakac, anyatra subantasya). yuṣmakābhiḥ. yuvakayoḥ. tvayakā..
Laghusiddhāntakaumudī2: ajñāte 1237, 5.3.73 kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (okārasakā See More
ajñāte 1237, 5.3.73 kasyāyamaśvo'śvakaḥ. uccakaiḥ. nīcakaiḥ. sarvake. (okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakac, anyatra subantasya). yuṣmakābhiḥ. yuvakayoḥ. tvayakā॥
Bālamanoramā1: ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayaḥ syāt.
avyayasarvanāmnā See More
ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayaḥ syāt.
avyayasarvanāmnā tiṅantānāṃ ca ṭeḥ prāgakacsyāt. tatrāpi kakārāntāvyayānāṃ
dakāro'ntādeśaḥ syādityarthaḥ. kasyāyamiti. syādityarthaḥ. ajñātatvābhinayo'yam.
ajñāto'\ufffdā iti vigrahaḥ. uccakairiti. uccairityavyayasya ṭeḥ prāgakac. sarvake
vi\ufffdāke iti. nanu avyayasarvanāmnāmiti sūtre `supa' ityanuvṛtteḥ subantānāṃ
sarvanāmnāṃ ṭeḥ prāgakajiti phalitam. tathā sati yuvayoḥ āvayoḥ, yuṣmāsu asmāsu,
yuṣmābhiḥ asmābhirityatra subantānāṃ ṭeḥ prāgakajiti phalitam. tathā sati yuvayoḥ
āvayoḥ, yuṣmāsu asmāsu, yuṣmābhiḥ asmābhirityatra subantānāṃ ṭeḥ prāgakaci
yuvakayoḥ, āvakayoḥ, yuṣmakāsu asmakāsu, yuṣmakābhiḥ asmakābhiriti na syuḥ. yuvayakoḥ
āvayakoḥ, yuṣmāsaku asmāsaku, yuṣmābhakiḥ asmābhakiriti syuḥ. yadi tu `supa'
ityananuvarttya prātipadakādityevānuvarttyaṃ prātipadikādeva sarvanāmnāṃ ṭeḥ
prāgakajityarthaḥ syāt tarhiṃ tvayakā mayaketi na syāt.
syādityata āha–okāreti. vārtikamidam. okārādau sakārādau bhakārādau ca supi
sarvanāmnaṣṭeḥ prāgakac, anyatra tu subantasyaiva sarvanāmnaṣṭeḥ prāgakajityarthaḥ.
idaṃ tu vārtikaṃ yuṣmadasmanmātraviṣayakameva, bhāṣye tathaivaudāhmatatvāt. anyeṣāṃ tu
sarvanāmnāṃ prātipadikasyaiva ṭeḥ prāgakac, natu subantānām. tena sarvakeṇetyādi
siddham. ata eva `vibhaktau parato vihitaḥ kimaḥ ka ādeśaḥ sākackārthaḥ, kaḥ kau ke iti
bhāṣyaṃ saṅgacchate. tvayakā mayaketi. iha tvayā mayeti subantayoṣṭeḥ prāgakac.
prātipadikasya ṭeḥ prāgakaci tu tvakayā makayeti syāditi bhāvaḥ. kām vaktavya iti.
`kāmpratyaya' iti vṛttistu cintyā, bhāṣye pratyayaśabdasyā'darśanāt. kiṃ tu
mittvādāgama evāyam. tadāha–mittvāditi. akaco'pavādaḥ. tūṣṇīkāmiti.
tūṣṇīmityavyayasya īkārādupari kā ityākārānta āgamaḥ.
vārtikam. `tūṣṇī'mityavyayātkapratyayaḥ syānmakārasya lopaśca śīle gamye
ityarthaḥ. śīlaṃ=svabhāvaḥ. tūṣṇīka iti. maunasvabhāva ityarthaḥ. bhāṣye dīrghasyaiva
prayogadarśanāt `ke'ṇaḥ' iti hyasvo na bhavati. `avyayasarvanāmnā'mityatra
tiṅaścetyanuvṛtteḥ prayojanamāha–pacatakīti. `pacatī'tyatra ikārātprāgakac. kakāradakāra
uccāraṇārthaḥ. anyathā ikārātprāgakacpratyaye ādguṇe `pacatake' iti syāditi bhāvaḥ.
jalpatakīti. `jalpatī'tyasya ṭeḥ prāgakac. dhakiditi. `dhi'gityavyayasya ṭeḥ prāgakac,
kāntasyāvyayasya dakāraścāntādeśa iti bodhyam. `tiṅaśce'tyapyanuvartate.
a\ufffdāka iti. dhāvanasya asamyaktvāda\ufffdāsya kutsā bodhyā.
sarvanāmāvyayatiṅantāni pūrvavadudāhāryāṇi. `yāpyepāśa'viti
pravṛttinimittakutsāyāmeva bhavati, idaṃ tu sūtramapravṛttinimittakutsāyāmapīti
bhāṣye spaṣṭam.
Bālamanoramā2: ajñāte , 5.3.73 ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayaḥ syāt. See More
ajñāte , 5.3.73 ajñāte. ajñāte'rthe vidyamānātsubantātsvārthe kapratyayaḥ syāt. avyayasarvanāmnā tiṅantānāṃ ca ṭeḥ prāgakacsyāt. tatrāpi kakārāntāvyayānāṃ dakāro'ntādeśaḥ syādityarthaḥ. kasyāyamiti. syādityarthaḥ. ajñātatvābhinayo'yam. ajñāto'()ā iti vigrahaḥ. uccakairiti. uccairityavyayasya ṭeḥ prāgakac. sarvake vi()āke iti. nanu avyayasarvanāmnāmiti sūtre "supa" ityanuvṛtteḥ subantānāṃ sarvanāmnāṃ ṭeḥ prāgakajiti phalitam. tathā sati yuvayoḥ āvayoḥ, yuṣmāsu asmāsu, yuṣmābhiḥ asmābhirityatra subantānāṃ ṭeḥ prāgakajiti phalitam. tathā sati yuvayoḥ āvayoḥ, yuṣmāsu asmāsu, yuṣmābhiḥ asmābhirityatra subantānāṃ ṭeḥ prāgakaci yuvakayoḥ, āvakayoḥ, yuṣmakāsu asmakāsu, yuṣmakābhiḥ asmakābhiriti na syuḥ. yuvayakoḥ āvayakoḥ, yuṣmāsaku asmāsaku, yuṣmābhakiḥ asmābhakiriti syuḥ. yadi tu "supa" ityananuvarttya prātipadakādityevānuvarttyaṃ prātipadikādeva sarvanāmnāṃ ṭeḥ prāgakajityarthaḥ syāt tarhiṃ tvayakā mayaketi na syāt. tvakayā, makayā iti syādityata āha--okāreti. vārtikamidam. okārādau sakārādau bhakārādau ca supi sarvanāmnaṣṭeḥ prāgakac, anyatra tu subantasyaiva sarvanāmnaṣṭeḥ prāgakajityarthaḥ. idaṃ tu vārtikaṃ yuṣmadasmanmātraviṣayakameva, bhāṣye tathaivaudāhmatatvāt. anyeṣāṃ tu sarvanāmnāṃ prātipadikasyaiva ṭeḥ prāgakac, natu subantānām. tena sarvakeṇetyādi siddham. ata eva "vibhaktau parato vihitaḥ kimaḥ ka ādeśaḥ sākackārthaḥ, kaḥ kau ke iti bhāṣyaṃ saṅgacchate. tvayakā mayaketi. iha tvayā mayeti subantayoṣṭeḥ prāgakac. prātipadikasya ṭeḥ prāgakaci tu tvakayā makayeti syāditi bhāvaḥ. kām vaktavya iti. "kāmpratyaya" iti vṛttistu cintyā, bhāṣye pratyayaśabdasyā'darśanāt. kiṃ tu mittvādāgama evāyam. tadāha--mittvāditi. akaco'pavādaḥ. tūṣṇīkāmiti. tūṣṇīmityavyayasya īkārādupari kā ityākārānta āgamaḥ.śīle iti. idamapi vārtikam. "tūṣṇī"mityavyayātkapratyayaḥ syānmakārasya lopaśca śīle gamye ityarthaḥ. śīlaṃ=svabhāvaḥ. tūṣṇīka iti. maunasvabhāva ityarthaḥ. bhāṣye dīrghasyaiva prayogadarśanāt "ke'ṇaḥ" iti hyasvo na bhavati. "avyayasarvanāmnā"mityatra tiṅaścetyanuvṛtteḥ prayojanamāha--pacatakīti. "pacatī"tyatra ikārātprāgakac. kakāradakāra uccāraṇārthaḥ. anyathā ikārātprāgakacpratyaye ādguṇe "pacatake" iti syāditi bhāvaḥ. jalpatakīti. "jalpatī"tyasya ṭeḥ prāgakac. dhakiditi. "dhi"gityavyayasya ṭeḥ prāgakac, kāntasyāvyayasya dakāraścāntādeśa iti bodhyam. "tiṅaśce"tyapyanuvartate. a()āka iti. dhāvanasya asamyaktvāda()āsya kutsā bodhyā. sarvanāmāvyayatiṅantāni pūrvavadudāhāryāṇi. "yāpyepāśa"viti pravṛttinimittakutsāyāmeva bhavati, idaṃ tu sūtramapravṛttinimittakutsāyāmapīti bhāṣye spaṣṭam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents