Kāśikāvṛttī1: sampūrṇatā padārthānāṃ samāptiḥ. stokenāsampūrṇatā īṣadasamāptiḥ.
prakṛtyarthavi See More
sampūrṇatā padārthānāṃ samāptiḥ. stokenāsampūrṇatā īṣadasamāptiḥ.
prakṛtyarthaviśeṣaṇaṃ ca etat. īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt
kalpap deśya deśīyarityete pratyayā bhavanti. īṣadasamāptaḥ paṭuḥ paṭukalpaḥ,
paṭudeśyaḥ, paṭudeśīyaḥ. mṛdukalpaḥ, mṛdudeśyaḥ, mṛdudeśīyaḥ. tiṅaśca 5-3-56
ityeva, pacatikalpam. jalpatikalpam.
Kāśikāvṛttī2: īṣadasamāptau kalpabdeśyadeśīyaraḥ 5.3.67 sampūrṇatā padārthānāṃ samāptiḥ. stok See More
īṣadasamāptau kalpabdeśyadeśīyaraḥ 5.3.67 sampūrṇatā padārthānāṃ samāptiḥ. stokenāsampūrṇatā īṣadasamāptiḥ. prakṛtyarthaviśeṣaṇaṃ ca etat. īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt kalpap deśya deśīyarityete pratyayā bhavanti. īṣadasamāptaḥ paṭuḥ paṭukalpaḥ, paṭudeśyaḥ, paṭudeśīyaḥ. mṛdukalpaḥ, mṛdudeśyaḥ, mṛdudeśīyaḥ. tiṅaśca 5.3.56 ityeva, pacatikalpam. jalpatikalpam.
Nyāsa2: īṣadasamāptau kalpabdeśyadeśīyaraḥ. , 5.3.67
Laghusiddhāntakaumudī1: īṣadūno vidvān vidvatkalpaḥ. vidvaddeśyaḥ. vidvaddeśīyaḥ. pacatikalpam.. Sū #1233
Laghusiddhāntakaumudī2: īṣadasamāptau kalpabdeśyadeśīyaraḥ 1233, 5.3.67 īṣadūno vidvān vidvatkalpaḥ. vid See More
īṣadasamāptau kalpabdeśyadeśīyaraḥ 1233, 5.3.67 īṣadūno vidvān vidvatkalpaḥ. vidvaddeśyaḥ. vidvaddeśīyaḥ. pacatikalpam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents