Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः īṣadasamāptau kalpabdeśyadeśīyaraḥ
Individual Word Components: īṣadasamāptau kalpabdeśyadeśīyaraḥ
Sūtra with anuvṛtti words: īṣadasamāptau kalpabdeśyadeśīyaraḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes ((kalpap)) (_ _((kalpa))), ((déśya)) and ((deśīyar)) (((deśīya))) come after a nominal or verbal stem which connotes a slight incompleteness. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] kalpaP, déśya- and deśīyaR are introduced [after 3.1.2 a nominal stem 4.1.1] to denote `not quite fully' (īṣad-a-sam-āp-t-aú). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/74:īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ |*
2/74:īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ |
3/74:paṭukalpaḥ |
4/74:paṭukalpau |
5/74:paṭukalpāḥ iti |
See More


Kielhorn/Abhyankar (II,419.8-420.17) Rohatak (IV,222-226)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sampūrṇatā padārthānāṃ samāptiḥ. stokenāsampūrṇatā īṣadasamāptiḥ. prakṛtyarthavi   See More

Kāśikāvṛttī2: īṣadasamāptau kalpabdeśyadeśīyaraḥ 5.3.67 sampūrṇatā padārthānāṃ samāptiḥ. stok   See More

Nyāsa2: īṣadasamāptau kalpabdeśyadeśīyaraḥ. , 5.3.67

Laghusiddhāntakaumudī1: īṣadūno vidvān vidvatkalpaḥ. vidvaddeśyaḥ. vidvaddeśīyaḥ. pacatikalpam.. Sū #1233

Laghusiddhāntakaumudī2: īṣadasamāptau kalpabdeśyadeśīyaraḥ 1233, 5.3.67 īṣadūno vidvān vidvatkalpaḥ. vid   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions