Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विन्मतोर्लुक् vinmatorluk
Individual Word Components: vinmatoḥ luk
Sūtra with anuvṛtti words: vinmatoḥ luk pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56), ajādī (5.3.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes ((vin)) and ((mat)) are luk-elided, when ishṭan and ûyasun follow. Source: Aṣṭādhyāyī 2.0

luK (0̸¹) replaces [the taddhitá 4.1.76 affixes 3.1.1] °-vin- (2.21) and matUP (2.94) introduced after 3.1.2 nominal stems 4.1.1 before 1.1.66 the taddhitá 4.1.76 affixes beginning with a vowel phoneme 58 (= iṣṭhaN 55 and īyasu̱N 57). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.58


Commentaries:

Kāśikāvṛttī1: vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. idam eva vacanaṃ jñāpaka   See More

Kāśikāvṛttī2: vinmator luk 5.3.65 vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. ida   See More

Nyāsa2: vinmatorluk?. , 5.3.65 matupā sāhacaryāt? matvarthīya eva vinipratyayo gṛhrate--   See More

Laghusiddhāntakaumudī1: vino matupaśca luk syādiṣṭheyasoḥ. atiśayena sragvī srajiṣṭhaḥ. srajīn. atiśa Sū #1232   See More

Laghusiddhāntakaumudī2: vinmatorluk 1232, 5.3.65 vino matupaśca luk syādiṣṭheyasoḥ. atiśayena srag sra   See More

Bālamanoramā1: vinmatorluk. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāmāditi    See More

Bālamanoramā2: vinmatorluk , 5.3.65 vinmatorluk. iṣṭheyasoriti. "ajādī" ityanuvṛttasy   See More

Tattvabodhinī1: vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhatvātpadakāryā'bhāvaḥ. asmādeva Sū #1511   See More

Tattvabodhinī2: vinmatorluk 1511, 5.3.65 vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhattpadak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions