Kāśikāvṛttī1: vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. idam eva vacanaṃ jñāpaka See More
vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. idam eva vacanaṃ jñāpakam
ajādisadbhāvasya. sarve ime sragviṇaḥ, ayam eṣām atiśayena sragvī srajiṣṭhaḥ.
ubhāvimau sragviṇau, ayam anayoratiśayena sragvī srajiyān. ayam asmāt srajīyān.
sarve ime tvagvantaḥ, ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ. ubhāvimau
tvagvantau, ayam anayoratiśayena tvagvān tvacīyān. ayam asmāt tvacīyān.
Kāśikāvṛttī2: vinmator luk 5.3.65 vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. ida See More
vinmator luk 5.3.65 vino matupaśca lug bhavati ajādyoḥ pratyayayoḥ parataḥ. idam eva vacanaṃ jñāpakam ajādisadbhāvasya. sarve ime sragviṇaḥ, ayam eṣām atiśayena sragvī srajiṣṭhaḥ. ubhāvimau sragviṇau, ayam anayoratiśayena sragvī srajiyān. ayam asmāt srajīyān. sarve ime tvagvantaḥ, ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ. ubhāvimau tvagvantau, ayam anayoratiśayena tvagvān tvacīyān. ayam asmāt tvacīyān.
Nyāsa2: vinmatorluk?. , 5.3.65 matupā sāhacaryāt? matvarthīya eva vinipratyayo gṛhrate-- See More
vinmatorluk?. , 5.3.65 matupā sāhacaryāt? matvarthīya eva vinipratyayo gṛhrate--"tapaḥ saharuāābhyāṃ vinīnī" 5.2.101, "asmāyāmedhāruājo viniḥ" 5.2.120 iti; ābhyāṃ caitadeva lugvacanamajādyobhaviṃ jñāpayati. "ruāgviṇau". iti. asmāyādisūtrema 5.2.120 viniḥ. "ruājiṣṭhaḥ" iti. "prakṛtyaikāc()" 6.4.163 iti prakṛtibhāvāṭṭilopābhāvaḥ॥
Laghusiddhāntakaumudī1: vino matupaśca luk syādiṣṭheyasoḥ. atiśayena sragvī srajiṣṭhaḥ. srajīyān.
atiśa Sū #1232 See More
vino matupaśca luk syādiṣṭheyasoḥ. atiśayena sragvī srajiṣṭhaḥ. srajīyān.
atiśayena tvagvān tvaciṣṭhaḥ. tvacīyān..
Laghusiddhāntakaumudī2: vinmatorluk 1232, 5.3.65 vino matupaśca luk syādiṣṭheyasoḥ. atiśayena sragvī sra See More
vinmatorluk 1232, 5.3.65 vino matupaśca luk syādiṣṭheyasoḥ. atiśayena sragvī srajiṣṭhaḥ. srajīyān. atiśayena tvagvān tvaciṣṭhaḥ. tvacīyān॥
Bālamanoramā1: vinmatorluk. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāmāditi
See More
vinmatorluk. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāmāditi
bhāvaḥ. ruājiṣṭha iti. ruāgvinśabdādiṣṭhani vino luki
tannimittapadatvabhaṅgātrakutvanivṛttiriti bhāvaḥ. evaṃ ruājīyāniti. tvaciṣṭha iti.
tvagvacchabdādiṣṭhini matupo luki tannimittapadatvabhaṅghātkutvanivṛttiriti bhāvaḥ.
evaṃ tvacīyān. ata eva jñāpakādābhyāmiṣṭhannīyasunau.
Bālamanoramā2: vinmatorluk , 5.3.65 vinmatorluk. iṣṭheyasoriti. "ajādī" ityanuvṛttasy See More
vinmatorluk , 5.3.65 vinmatorluk. iṣṭheyasoriti. "ajādī" ityanuvṛttasya saptamyā vipariṇāmāditi bhāvaḥ. ruājiṣṭha iti. ruāgvinśabdādiṣṭhani vino luki tannimittapadatvabhaṅgātrakutvanivṛttiriti bhāvaḥ. evaṃ ruājīyāniti. tvaciṣṭha iti. tvagvacchabdādiṣṭhini matupo luki tannimittapadatvabhaṅghātkutvanivṛttiriti bhāvaḥ. evaṃ tvacīyān. ata eva jñāpakādābhyāmiṣṭhannīyasunau.
Tattvabodhinī1: vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhatvātpadakāryā'bhāvaḥ. asmādeva
jñ Sū #1511 See More
vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhatvātpadakāryā'bhāvaḥ. asmādeva
jñāpakādaguṇavacanatve'pi vinmaterajādī bhavataḥ.
Tattvabodhinī2: vinmatorluk 1511, 5.3.65 vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhatvātpadak See More
vinmatorluk 1511, 5.3.65 vinmatorluk. ruājiṣṭha iti. vino luki kṛte bhatvātpadakāryā'bhāvaḥ. asmādeva jñāpakādaguṇavacanatve'pi vinmaterajādī bhavataḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents