Kāśikāvṛttī1: yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyatarasyām ajadyoḥ parataḥ. tayośca sa See More
yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyatarasyām ajadyoḥ parataḥ. tayośca sattvaṃ
pūrvavaj jñeyam. sarve ime yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ. dvāvimau
yuvānau, ayam anayoratiśayena yuvā kanīyān. ayam asmāt kanīyān. yaviṣṭhaḥ, yavīyāniti
vā. sarve ime 'lpāḥ, ayam eṣām atiśayena alpaḥ kaniṣṭhaḥ. ubhāvimāvalpau, aym
anayoratiśayena alpaḥ kanīyān. ayam asmāt kanīyān. alpiṣṭhaḥ, alpīyāniti vā.
Kāśikāvṛttī2: yuvālpayoḥ kananyatarasyām 5.3.64 yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyat See More
yuvālpayoḥ kananyatarasyām 5.3.64 yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyatarasyām ajadyoḥ parataḥ. tayośca sattvaṃ pūrvavaj jñeyam. sarve ime yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ. dvāvimau yuvānau, ayam anayoratiśayena yuvā kanīyān. ayam asmāt kanīyān. yaviṣṭhaḥ, yavīyāniti vā. sarve ime 'lpāḥ, ayam eṣām atiśayena alpaḥ kaniṣṭhaḥ. ubhāvimāvalpau, aym anayoratiśayena alpaḥ kanīyān. ayam asmāt kanīyān. alpiṣṭhaḥ, alpīyāniti vā.
Nyāsa2: yuvālpayoḥ kananyatarasyām?. , 5.3.64 atrāpi nimittayoryathāsaṃkhyaṃ neṣyate, ta See More
yuvālpayoḥ kananyatarasyām?. , 5.3.64 atrāpi nimittayoryathāsaṃkhyaṃ neṣyate, tasya hrabhāvaḥ "ajādyadantam()" 2.2.33 ityalpaśabdāsya pūrvanipāte paranipātāllakṣaṇānapekṣāccihnillabhyate, yuveti svarūpagarahaṇamiṣyate, na jīvattvaṃ vaṃśasya. kasmāt()? ihāpi "praśasyasya" 5.3.60 ityetadanuvatrtate, tena yuvaśabdo viśeṣayitavyaḥ--praśasyasya yūna iti. svarūpagrahaṇe sarvalokābhimatayauvanākhyavayaḥsambandhe śabdārthe praśaṃsopapadyate, na pāribhāṣikagrahaṇe. atha vā--sthāne'ntaratamaparibhāṣayā 1.1.49 kannityādeśasya yo'ntaratamaḥ sa eva sthāniti vijñāyate, antaratamaśca yuvaśabda eva. tasmāt svarūpasyaiva grahaṇaṃ yuktam(). "anyatarasyāṃ" grahaṇamihālpaśabda eva prayojayati, na yuvaśabdaḥ, tasya vināpi tena vikalpaḥ siddha eva; "sthūlaṭūrayuvahyasvakṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ" 6.4.156 iti vacanāt(). na hi nitya ādeśe yaṇādeḥ parasya lopaḥ sambhavati, nāpi pūrvabhāgo guṇabhāk(). "yaviṣṭhaḥ, yavīyān()" iti. sthūladūrādisūtreṇa 6.4.156 yaṇādeḥ paraṃ lupyate, pūrvasya ca guṇo bhavati॥
Bālamanoramā1: yuvālpayoḥ. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāmāditi b See More
yuvālpayoḥ. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāmāditi bhāvaḥ.
kaniṣṭhaḥ kanīyāniti. ayamanayoratiśayena yuvā alpo vetyarthaḥ. pakṣe yaviṣṭha iti.
yuvanśabdādiṣṭhani `sthūladūre'ti vano lope ukārasya guṇe'vādeśe rūpam. alpiṣṭha
iti. alpaśabdādiṣṭhani ṭilopaḥ. ityādīti. yavīyān, alpīyāniti
rūpadvayamādipadagrāhram.
Bālamanoramā2: yuvā'lpayoḥ kananyatarasyām , 5.3.64 yuvālpayoḥ. iṣṭheyasoriti. "ajādī" See More
yuvā'lpayoḥ kananyatarasyām , 5.3.64 yuvālpayoḥ. iṣṭheyasoriti. "ajādī" ityanuvṛttasya saptamyā vipariṇāmāditi bhāvaḥ. kaniṣṭhaḥ kanīyāniti. ayamanayoratiśayena yuvā alpo vetyarthaḥ. pakṣe yaviṣṭha iti. yuvanśabdādiṣṭhani "sthūladūre"ti vano lope ukārasya guṇe'vādeśe rūpam. alpiṣṭha iti. alpaśabdādiṣṭhani ṭilopaḥ. ityādīti. yavīyān, alpīyāniti rūpadvayamādipadagrāhram.
Tattvabodhinī1: yuvālpayoḥ `yuve'ti svarūpagrahaṇaṃ , na tu yuvāpatyasya,
alpasāhacaryāvdy Sū #1510 See More
yuvālpayoḥ `yuve'ti svarūpagrahaṇaṃ , na tu yuvāpatyasya,
alpasāhacaryāvdyākhyānācca. `ajādī'ityanuvartanādarajādyoreva parayorna tu
taraptamaporityāśayena vyācaṣṭe–iṣṭheyasoriti.
Tattvabodhinī2: yuvā'lpayoḥ kananyatarasyām 1510, 5.3.64 yuvālpayoḥ "yuve"ti svarūpagr See More
yuvā'lpayoḥ kananyatarasyām 1510, 5.3.64 yuvālpayoḥ "yuve"ti svarūpagrahaṇaṃ , na tu yuvāpatyasya, alpasāhacaryāvdyākhyānācca. "ajādī"ityanuvartanādarajādyoreva parayorna tu taraptamaporityāśayena vyācaṣṭe--iṣṭheyasoriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents