Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: युवाल्पयोः कनन्यतरस्याम् yuvālpayoḥ kananyatarasyām
Individual Word Components: yuvālpayoḥ kan anyatarasyām
Sūtra with anuvṛtti words: yuvālpayoḥ kan anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56), ajādī (5.3.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Before these affixes, ((kan)) is optionally substituted for ((yuvan)) and ((alpa))|| Source: Aṣṭādhyāyī 2.0

The substitute morpheme kaN optionally (anya-tará-syām) replaces [the whole of 1.1.55 the nominal stems 4.1.1] yúvan- `youth' and álpa- `small' [before 1.1.66 the taddhitá 4.1.76 affixes beginning with a vowel phoneme 58 (= iṣṭhaN 55 and īyasu̱N 57)]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.58


Commentaries:

Kāśikāvṛttī1: yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyatarasyām ajadyoḥ parataḥ. tayośca sa   See More

Kāśikāvṛttī2: yuvālpayoḥ kananyatarasyām 5.3.64 yuvālpaśabdayoḥ kanityayam ādeśo bhavatyanyat   See More

Nyāsa2: yuvālpayoḥ kananyatarasyām?. , 5.3.64 atrāpi nimittayoryathāsaṃkhyaṃ neṣyate, ta   See More

Bālamanoramā1: yuvālpayoḥ. iṣṭheyasoriti. `ajādī' ityanuvṛttasya saptamyā vipariṇāditi b   See More

Bālamanoramā2: yuvā'lpayoḥ kananyatarasyām , 5.3.64 yuvālpayoḥ. iṣṭheyasoriti. "ajādī&quot   See More

Tattvabodhinī1: yuvālpayoḥ `yuve'ti svarūpagrahaṇaṃ , na tu yuvāpatyasya, alpasāhacaryāvdy Sū #1510   See More

Tattvabodhinī2: yuvā'lpayoḥ kananyatarasyām 1510, 5.3.64 yuvālpayoḥ "yuve"ti svapagr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions