Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रशस्यस्य श्रः praśasyasya śraḥ
Individual Word Components: praśasyasya śraḥ
Sūtra with anuvṛtti words: praśasyasya śraḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56), ajādī (5.3.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For ((praśasya)) is substituted ((śra)), when these affixes ishṭam and ûyasun follow. Source: Aṣṭādhyāyī 2.0

The substitute morpheme śra replaces [the whole of 1.1.55 the nominal stem 4.1.1] pra-śás-ya- `praiseworthy' [before 1.1.66 the taddhitá 4.1.76 affixes 3.1.1 beginning with a vowel (iṣṭhaN 55 and īyasu̱N 57) 58]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/29:idam ayuktam vartate |
2/29:kim atra ayuktam |
3/29:ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante |
4/29:na eṣaḥ doṣaḥ |
5/29:etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti |
See More


Kielhorn/Abhyankar (II,417.14-418.4) Rohatak (IV,215-217)


Commentaries:

Kāśikāvṛttī1: praśasya śabdasya śra ityayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ. a i   See More

Kāśikāvṛttī2: praśasyasya śraḥ 5.3.60 praśasya śabdasya śra ityayam ādeśe bhavati adyoḥ pra   See More

Nyāsa2: praśasyasya śraḥ. , 5.3.60 nanu cājīdī iti prathamāntam(), tatkathamajādyopara   See More

Laghusiddhāntakaumudī1: asya śrādeśaḥ syādajādyoḥ parataḥ.. Sū #1226

Laghusiddhāntakaumudī2: praśasyasya śraḥ 1226, 5.3.60 asya śrādeśaḥ syādajādyoḥ parataḥ

Bālamanoramā1: praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ. `ajādī' ityanuvṛtta   See More

Bālamanoramā2: praśasyasya śraḥ , 5.3.60 praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ   See More

Tattvabodhinī1: praśasyasya śraḥ. `ajādī'ityanuvṛttaṃ saptamyā vipariṇamyata ityāha— ady Sū #1505   See More

Tattvabodhinī2: praśasyasya śraḥ 1505, 5.3.60 praśasyasya śraḥ. "ajādī"ityanuvṛttasa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions