Kāśikāvṛttī1: praśasya śabdasya śra ityayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ. ajādī i See More
praśasya śabdasya śra ityayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ. ajādī iti
prakṛtasya saptamī vibhaktivipariṇamyate. nanu ca praśasya śabdasya aguṇavacanatvādajādī na
sambhavataḥ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī
guṇavacanādeva iti. evam uttareṣvapi yogeṣu vijñeyam. sarve ime praśasyāḥ, ayam
eṣām atiśayena praśasyaḥ śreṣṭhaḥ. ubhāvimau praśasyau, ayam anayoratiśayena praśasyaḥ
śreyān. ayam asmāt śreyān. prakṛtyau kāciti prakṛtibhāvat śraśabdasya
ṭilopayasyetilopau na bhavataḥ.
Kāśikāvṛttī2: praśasyasya śraḥ 5.3.60 praśasya śabdasya śra ityayam ādeśe bhavati ajādyoḥ pra See More
praśasyasya śraḥ 5.3.60 praśasya śabdasya śra ityayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ. ajādī iti prakṛtasya saptamī vibhaktivipariṇamyate. nanu ca praśasya śabdasya aguṇavacanatvādajādī na sambhavataḥ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanādeva iti. evam uttareṣvapi yogeṣu vijñeyam. sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ. ubhāvimau praśasyau, ayam anayoratiśayena praśasyaḥ śreyān. ayam asmāt śreyān. prakṛtyau kāciti prakṛtibhāvat śraśabdasya ṭilopayasyetilopau na bhavataḥ.
Nyāsa2: praśasyasya śraḥ. , 5.3.60 nanu cājīdī iti prathamāntam(), tatkathamajādyoḥ para See More
praśasyasya śraḥ. , 5.3.60 nanu cājīdī iti prathamāntam(), tatkathamajādyoḥ parata ādeśo labhyate? ityāha--"ajādī" itaci. "tadviṣayaḥ" iti. sa praśasyaśabdo viṣayo yasya sa tadviṣayaḥ. "ajādī guṇavacanādeva" 5.3.58 itatyanena yo niyamaḥ sa tadviṣaye na pravatrtata iti darśayati.
"evamuttareṣvapi" iti. "vṛddhasya ca" 5.3.62 ityevamādiṣu. ayamanayoḥ ayamanayoḥ śreyāniti dvivacanopapada īyasun? ayamasmāt? śreyāniti vibhajyopapade. pūrvatra nirdhāraṇe ṣaṣṭhī 2.3.41, uttaratra "pañcamī vibhakte" 2.3.42 iti pañcamī॥
Laghusiddhāntakaumudī1: asya śrādeśaḥ syādajādyoḥ parataḥ.. Sū #1226
Laghusiddhāntakaumudī2: praśasyasya śraḥ 1226, 5.3.60 asya śrādeśaḥ syādajādyoḥ parataḥ॥
Bālamanoramā1: praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ. `ajādī' ityanuvṛtta See More
praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ. `ajādī' ityanuvṛttaṃ
saptamyā vipariṇamyata iti bhāvaḥ. praśasyaśabdasya kriyāśabdatayā gumavacanatvā'bhāve'pi
ata eva jñāpakādiṣṭhannīyasunau. śra-iṣṭha, śra-īyas iti sthite iṣṭhemeyaḥsu
vihitaṭilope prāpte–.
Bālamanoramā2: praśasyasya śraḥ , 5.3.60 praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ See More
praśasyasya śraḥ , 5.3.60 praśasyasya śraḥ. ajādyoriti. iṣṭhannīyasunorityarthaḥ. "ajādī" ityanuvṛttaṃ saptamyā vipariṇamyata iti bhāvaḥ. praśasyaśabdasya kriyāśabdatayā gumavacanatvā'bhāve'pi ata eva jñāpakādiṣṭhannīyasunau. śra-iṣṭha, śra-īyas iti sthite iṣṭhemeyaḥsu vihitaṭilope prāpte--.
Tattvabodhinī1: praśasyasya śraḥ. `ajādī'ityanuvṛttaṃ saptamyā vipariṇamyata ityāha—
ajādy Sū #1505 See More
praśasyasya śraḥ. `ajādī'ityanuvṛttaṃ saptamyā vipariṇamyata ityāha—
ajādyoriti. ajādyoḥ kim?. praśasyataraḥ. praśasyatamaḥ.
Tattvabodhinī2: praśasyasya śraḥ 1505, 5.3.60 praśasyasya śraḥ. "ajādī"ityanuvṛttaṃ sa See More
praśasyasya śraḥ 1505, 5.3.60 praśasyasya śraḥ. "ajādī"ityanuvṛttaṃ saptamyā vipariṇamyata ityāha---ajādyoriti. ajādyoḥ kim(). praśasyataraḥ. praśasyatamaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents