Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तुश्छन्दसि tuśchandasi
Individual Word Components: tuḥ chandasi
Sūtra with anuvṛtti words: tuḥ chandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56), ajādī (5.3.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

These affixes ishṭan and ûyasun come in the Chhandas after a nominal stem ending in ((tṛ))|| Source: Aṣṭādhyāyī 2.0

In the domain of Chándas [the taddhitá 4.1.76 affixes 3.1.1 beginning with a vowel phoneme (iṣṭhaN 55, īyasu̱N 57) 58 are introduced after 3.1.2 nominal stems 4.1.1 ending in 1.1.72 in the affixes 3.1.1] °-tr̥- (= tr̥N 3.2.135, tŕC 3.3.169). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.58


Commentaries:

Kāśikāvṛttī1: tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣaye ajadī pratyayau bha   See More

Kāśikāvṛttī2: tuś chandasi 5.3.59 tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣay   See More

Nyāsa2: tucchandasi. , 5.3.59 "karipṭhaḥ" iti. karttṛśabdāt? tṛnnantādiṣṭhan()   See More

Bālamanoramā1: tuśchandasi. `tṛ' ityasya `tu'riti pañcamyekavacanam. `tṛ�39; ityane   See More

Bālamanoramā2: tuśchandasi , 5.3.59 tuśchandasi. "tṛ" ityasya "tu";riti pañc   See More

Tattvabodhinī1: tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo'yam, natvapūrvo vidhiḥ. Sū #1503   See More

Tattvabodhinī2: tuśchandasi 1503, 5.3.59 tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions