Kāśikāvṛttī1: tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣaye ajadī pratyayau bha See More
tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣaye ajadī pratyayau bhavataḥ.
pūrveṇa guṇavacanādeva niyame kṛte chandasi prakṛtyantarāṇyabhyanujñāyante,
trantādapyajādī bhavata iti. āsutiṃ kariṣṭhaḥ. dohīyasī dhenuḥ. bhasyāḍhe taddhite iti
puṃvadbhāve kṛte turiṣṭhemeyaḥsu 3-4-154 iti tṛco nivṛttiḥ.
Kāśikāvṛttī2: tuś chandasi 5.3.59 tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣay See More
tuś chandasi 5.3.59 tuḥ iti tṛntṛcoḥ sāmānyena grahaṇam. trantāc chandasi viṣaye ajadī pratyayau bhavataḥ. pūrveṇa guṇavacanādeva niyame kṛte chandasi prakṛtyantarāṇyabhyanujñāyante, trantādapyajādī bhavata iti. āsutiṃ kariṣṭhaḥ. dohīyasī dhenuḥ. bhasyāḍhe taddhite iti puṃvadbhāve kṛte turiṣṭhemeyaḥsu iti tṛco nivṛttiḥ.
Nyāsa2: tucchandasi. , 5.3.59 "karipṭhaḥ" iti. karttṛśabdāt? tṛnnantādiṣṭhan() See More
tucchandasi. , 5.3.59 "karipṭhaḥ" iti. karttṛśabdāt? tṛnnantādiṣṭhan(), "turiṣṭhemeyassu" 6.4.154 iti tṛśabdalopaḥ. "dohīyasī" iti. dogdhrīśabdāt? tṛnnantādīyasun(), tṛśabdasya lope kṛte nimittābhāvādghatvādinivatrtate, "ugitaśca" 4.1.6 iti ṅīp()॥
Bālamanoramā1: tuśchandasi. `tṛ' ityasya `tu'riti pañcamyekavacanam. `tṛ39; ityane See More
tuśchandasi. `tṛ' ityasya `tu'riti pañcamyekavacanam. `tṛ' ityanena tṛntṛcoḥ
sāmānyena grahaṇam. pratyayatvāttadantagrahaṇam. ajādī ityanuvartate. tadāha–
tṛntṛjantāditi. aguṇavacanādapi tṛpratyayāntātprāptyarthamārambhaḥ. evaṃca pūrveṇa
niyameva vyāvartitayoḥ pratiprasavo'yaṃ natvapūrvo vidhiriti sūcayituṃ
chāndasamapyatropanyastam.
Bālamanoramā2: tuśchandasi , 5.3.59 tuśchandasi. "tṛ" ityasya "tu"riti pañc See More
tuśchandasi , 5.3.59 tuśchandasi. "tṛ" ityasya "tu"riti pañcamyekavacanam. "tṛ" ityanena tṛntṛcoḥ sāmānyena grahaṇam. pratyayatvāttadantagrahaṇam. ajādī ityanuvartate. tadāha--tṛntṛjantāditi. aguṇavacanādapi tṛpratyayāntātprāptyarthamārambhaḥ. evaṃca pūrveṇa niyameva vyāvartitayoḥ pratiprasavo'yaṃ natvapūrvo vidhiriti sūcayituṃ chāndasamapyatropanyastam.
Tattvabodhinī1: tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo'yam, natvapūrvo vidhiḥ. Sū #1503 See More
tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo'yam, natvapūrvo vidhiḥ.
tena upādhisaṅkaro na.
Tattvabodhinī2: tuśchandasi 1503, 5.3.59 tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo See More
tuśchandasi 1503, 5.3.59 tuśchandasi. pūrveṇa niyameva vyāvartitayo pratiprasavo'yam, natvapūrvo vidhiḥ. tena upādhisaṅkaro na.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents