Grammatical Sūtra: द्विवचनविभज्योपपदे तरबीयसुनौ dvivacanavibhajyopapade tarabīyasunau
Individual Word Components: dvivacanavibhajyopapade tarabīyasunau Sūtra with anuvṛtti words: dvivacanavibhajyopapade tarabīyasunau pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), taddhitāḥ (4.1.76 ), atiśāyane (5.3.55 ), tiṅaḥ (5.3.56 ) Type of Rule: vidhiPreceding adhikāra rule: 5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The affixes tarap (_ _ ((tara))) and ûyasun (__ ((īyas))) come in the sense of 'surpassing', after a nominal stem or a finite-verb, when it expresses (comparision between) two things, or when that which is added to it (upapada), is to be distinguished from another. Source: Aṣṭādhyāyī 2.0
[The taddhitá 4.1.76 affixes 3.1.1] taraP and īyasu̱N are introduced [after 3.1.2 nominal stems 4.1.1 and verbal stems ending in 1.1.72 personal l-substitutes tiṄ 56] to express a comparison between two co-occurring objects (dvi-vacaná-°) or that from which something is to be distinguished' (°vi-bhaj-ya=upa-pad-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 5.3.55 , 5.3.56
Mahābhāṣya: With kind permission: Dr. George Cardona 1/31:dvivacane iti ucyate | 2/31:tatra idam na sidhyati |3/31:dantoṣṭhasya dantāḥ snigdhatarāḥ | 4/31:pāṇipādasya pādau sukumāratarau | 5/31:asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti | See More
1/31:dvivacane iti ucyate | 2/31:tatra idam na sidhyati | 3/31:dantoṣṭhasya dantāḥ snigdhatarāḥ | 4/31:pāṇipādasya pādau sukumāratarau | 5/31:asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti | 6/31:yadi punaḥ dvyarthopapade iti ucyeta | 7/31:tatra ayam api arthaḥ | 8/31:vibhajyopapadagrahaṇam na kartavyam | 9/31:iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham | 10/31:na evañjātīyakā dvyarthatā śakyā vijñātum | 11/31:iha api prasjyeta | 12/31:śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti | 13/31:avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham | 14/31:śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti | 15/31:tat tarhi dvyarthopapade iti vaktavyam | 16/31:na vaktavyam | 17/31:na idam pāribhāṣikasya dvivacanasya grahaṇam | 18/31:kim tarhi anvarthagrahaṇam | 19/31:ucyate vacanam | 20/31:dvayoḥ arthayoḥ vacanam dvivacanam iti |21/31:evam api tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam |* 22/31:tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam | 23/31:parut bhavān paṭuḥ āsīt | 24/31:paṭutaraḥ ca aiṣamaḥ iti |25/31:siddham tu guṇapradhānatvāt |* 26/31:siddham etat | 27/31:katham | 28/31:guṇapradhānatvāt | 29/31:guṇapradhānaḥ ayam nirdeśaḥ kriyate | 30/31:guṇāntarayogāt ca anyatvam bhavati | 31/31:tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṃvṛttaḥ iti |
Collapse Kielhorn/Abhyankar (II,416.17-417.7) Rohatak (IV,212-215) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dvayorarthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ. nipātanād yat b ha va ti . See More
dvayorarthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ. nipātanād yat bhavati. dvyarthe
vibhajye ca upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau pratyayau bhavataḥ.
tamabiṣṭhanorapavādau. yathāsaṅkhyam atra na iṣyate. dvāvimāvāḍhyau, ayam anayoratiśayena
āḍhyaḥ āḍhyataraḥ. sukumārataraḥ. pacatitarām. jalpatitarām. īyasun khalvapi dvāvimau paṭū,
ayam anayoratiśayena paṭuḥ paṭīyān. vibhajye ca upapade māthurāḥ pāṭaliputrakebhya
āḍhyatarāḥ. darśanīyatarāḥ. paṭīyāṃsaḥ. laghīyāṃsaḥ.
Kāśikāvṛttī2 : dvivacanavibhajyaupapade tarabīyasunau 5.3.57 dvayorarthayor vacanaṃ dv iv ac an am See More
dvivacanavibhajyaupapade tarabīyasunau 5.3.57 dvayorarthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ. nipātanād yat bhavati. dvyarthe vibhajye ca upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau pratyayau bhavataḥ. tamabiṣṭhanorapavādau. yathāsaṅkhyam atra na iṣyate. dvāvimāvāḍhyau, ayam anayoratiśayena āḍhyaḥ āḍhyataraḥ. sukumārataraḥ. pacatitarām. jalpatitarām. īyasun khalvapi dvāvimau paṭū, ayam anayoratiśayena paṭuḥ paṭīyān. vibhajye ca upapade māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ. darśanīyatarāḥ. paṭīyāṃsaḥ. laghīyāṃsaḥ.
Nyāsa2 : dvivacanavibhajyopapade tarabīyasunau. , 5.3.57 "dvayorarthayorvaca na ṃ dv iv See More
dvivacanavibhajyopapade tarabīyasunau. , 5.3.57 "dvayorarthayorvacanaṃ dvivacanam()" iti. etenānvarthasya dvivacanasya grahaṇam(), na pāribhāṣikasyeti darśayati yadi hi pāribhāṣikaṃ dvivacanaṃ, gṛhreta, "asmākaṃ ca devadattasya devadatto'bhirūpataraḥ ityatra pratyayo na syāt(); pāribhāṣikatasya dvivacanasyābhāvāt(). anvarthasya tu grahaṇe sati bhavati dvyarthatopapadasya. tathā hi--asmākamityanenaiko'rtha ucyate, ekasminnevārthe "asmado dvayośca" 1.2.59 iti bahuvacanasya vidhīnāt(). devadattasyetyanenāpi dvitīyo'rtha ucyata iti bhavatyeva tadanvarthadvivacanamupapadam(). tadevamanvarthasya grahaṇe sarvatra sidhyatīti tasyedaṃ grahaṇaṃ yuktamiti manyate. "vibhaktavyaḥ" iti. pṛthak? katrtavya ityarthaḥ. yaḥ punaratiśayyamānastasyopapadatvam(), nātiśayituḥ; tataḥ pratyavidhānāt(). nanu ca "ṛhaloṇryat()" 3.1.124 iti ṇyati kṛte vibhāgya iti bhavitavyam(), kathaṃ vibhajya iti nirdeśa upapadyate? ityāha--"nipātanādyadbhavati" iti. iha dve upapade, evaṃ prakṛtī ca pratyayāvapi dvāveva, tataśca yathāsaṃkhyena bhavitavyamiti kasyacidbhāntiḥ syāt(), atastannirāsārthamāha--"yathāsaṃkhyām()"cāracihnāt(). sa hi lakṣaṇāntaranirapekṣatāṃ darśayan? yathāsaṃkhyalakṣaṇamapīha nāpekṣeteti sūcayati.
"paṭīyān? iti. pūrvavaṭṭilopaḥ, "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ, halṅyādisaṃyogāntalopau. (6.1.68; 8.2.23).
"māthurāḥ pāṭaliputrakebhya āḍha()tarāḥ" iti "pañcamī vibhakte" 2.3.42 ityanena pañcamī. pāṭaliṃputrakebhya ityedatra vibhajyopapadam(), pāṭaliputrakā hi māthurebhyo vibhajyante=pṛthak? kriyante.
nanū caitadapi "dvivacanopapade" ityeva siddham(), asti hratra dvivacanamupapadam(), tathā hi--māthurāṇāmeko rāśiḥ, aparaḥ pāṭaliputrakāṇām(), tau ca dvivacanenocyete, tasmādvibhajyagrahaṇamanarthakam()? naitadasti; yadyapyatra rāśyapekṣā dvyarthatā'sti, tathāpi nāsau śabdenopādīyate. kiṃ tarhi? avayavabhedaḥ. ata eva māthurāḥ pāṭaliputrakebhya iti bahuvacanam(). iha rāśyapekṣāpi dvyarthatā nāstīti--sāṅkāśyakebhyaḥ pāṭaliputrakebhyaśca māthurāḥ sukumāratarā iti. tasmādvibhajyagrahaṇamapi katrtavyam()॥
Laghusiddhāntakaumudī1 : dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ. pūrvayora pa vā da ḥ. Sū #1225 See More
dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ. pūrvayorapavādaḥ.
ayamanayoratiśayena laghuḥ laghutaro laghīyān. udīcyāḥ prācyebhyaḥ paṭutarāḥ paṭīyāṃsaḥ..
Laghusiddhāntakaumudī2 : dvivacanavibhajyopapade tarabīyasunau 1225, 5.3.57 dvayorekasyātiśaye vi bh ak ta vy See More
dvivacanavibhajyopapade tarabīyasunau 1225, 5.3.57 dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ. pūrvayorapavādaḥ. ayamanayoratiśayena laghuḥ laghutaro laghīyān. udīcyāḥ prācyebhyaḥ paṭutarāḥ paṭīyāṃsaḥ॥
Bālamanoramā1 : dvivacana. ucyate'neneti vacanam. dvayorarthayorvacanaṃ dvivacanam.
dvya rt ha pr at See More
dvivacana. ucyate'neneti vacanam. dvayorarthayorvacanaṃ dvivacanam.
dvyarthapratipādakamiti yāvat. na dvivacanasaṃjñakamiha gṛhrate, vyākhyānāt
vibhaktavyaṃ–vibhajyam. `ṛhalo'riti ṇyataṃ bādhitvā nipātanādyat. dvivacanaṃ ca
vibhajyaṃ ceti samāhāradvandvaḥ. dvivacanavibhajyaṃ ca tadupapadaṃ ceti karmadhārayaḥ.
dvyarthapratipādake vibhaktavyaviṣayake ca upapade satīti phalitam. prātipadikāditi, tiṅa
iti cānuvartate. subantāttaddhitotpattiriti siddhāntātsubantatvaṃ
prātipadikaviśeṣaṇaṃ labhyate. phalitamāha–dvayorekasyetyādinā. dvayormadhye
anyatarāpekṣayā atiśayaviśiṣṭasvārthavṛtteḥ, vibhāgaprayojakībhūtadharmavācakācca
śabdātsvārthe tarabīyasunau sta iti yāvat. yadyapyatra dve subantatiṅante prakṛtī,
dvau ca pratyayau, tathāpi na yathāsaṅkhyam, vyākhyānāt, atha dvivacanopapade udāharati–
ayamanayoriti. atra upoccāritaṃ padam upapadam, natu kṛtramaṃ, taddhitavidhau tadasaṃbhavāt,
dhātvadhikāra eva tatpravṛtteruktatvāt. taccopapadaṃ vigrahavākye'vaśyaṃ prayujyate.
taddhitavṛttau tu gatārthatvānnavasyakam. laghīyāniti. īyasuni nakāra it, ukāra
uccāraṇārthaḥ, ugittvānnum, `sānte'ti dīrghaḥ, halṅyādisaṃyogāntalopau.\r\natha
vibhajyopapade udāharati–udīcyāḥ prācyebhya iti. `pañcamī vibhakte' iti pañcamī.
dvivacanasaṃjñakagrahaṇe tu `dantāḥ snigdhatarāḥ' iti na sidhyet. `bahuṣu putreṣu
etadupapannaṃ bhavati ayaṃ me jyeṣṭho'yaṃ me madhyamaḥ, ayaṃ me kanīyā'niti
ādyantavatsūtrasthabāṣyaprayogāt, `nairdeśikānāṃ vārtatarakā' iti `tasmin' iti
sūtrabhāṣyaprayogācca advayarthopapade'pi tarabīyasunāvityāhuḥ.
Bālamanoramā2 : dvivacanavibhajyopapade tarabīyasunau , 5.3.57 dvivacana. ucyate'neneti va ca na m. See More
dvivacanavibhajyopapade tarabīyasunau , 5.3.57 dvivacana. ucyate'neneti vacanam. dvayorarthayorvacanaṃ dvivacanam. dvyarthapratipādakamiti yāvat. na dvivacanasaṃjñakamiha gṛhrate, vyākhyānāt vibhaktavyaṃ--vibhajyam. "ṛhalo"riti ṇyataṃ bādhitvā nipātanādyat. dvivacanaṃ ca vibhajyaṃ ceti samāhāradvandvaḥ. dvivacanavibhajyaṃ ca tadupapadaṃ ceti karmadhārayaḥ. dvyarthapratipādake vibhaktavyaviṣayake ca upapade satīti phalitam. prātipadikāditi, tiṅa iti cānuvartate. subantāttaddhitotpattiriti siddhāntātsubantatvaṃ prātipadikaviśeṣaṇaṃ labhyate. phalitamāha--dvayorekasyetyādinā. dvayormadhye anyatarāpekṣayā atiśayaviśiṣṭasvārthavṛtteḥ, vibhāgaprayojakībhūtadharmavācakācca śabdātsvārthe tarabīyasunau sta iti yāvat. yadyapyatra dve subantatiṅante prakṛtī, dvau ca pratyayau, tathāpi na yathāsaṅkhyam, vyākhyānāt, atha dvivacanopapade udāharati--ayamanayoriti. atra upoccāritaṃ padam upapadam, natu kṛtramaṃ, taddhitavidhau tadasaṃbhavāt, dhātvadhikāra eva tatpravṛtteruktatvāt. taccopapadaṃ vigrahavākye'vaśyaṃ prayujyate. taddhitavṛttau tu gatārthatvānnavasyakam. laghīyāniti. īyasuni nakāra it, ukāra uccāraṇārthaḥ, ugittvānnum, "sānte"ti dīrghaḥ, halṅyādisaṃyogāntalopau.atha vibhajyopapade udāharati--udīcyāḥ prācyebhya iti. "pañcamī vibhakte" iti pañcamī. dvivacanasaṃjñakagrahaṇe tu "dantāḥ snigdhatarāḥ" iti na sidhyet. "bahuṣu putreṣu etadupapannaṃ bhavati ayaṃ me jyeṣṭho'yaṃ me madhyamaḥ, ayaṃ me kanīyā"niti ādyantavatsūtrasthabāṣyaprayogāt, "nairdeśikānāṃ vārtatarakā" iti "tasmin" iti sūtrabhāṣyaprayogācca advayarthopapade'pi tarabīyasunāvityāhuḥ.
Tattvabodhinī1 : dvivacanavibhajyopapade. dvayorarthayorvacanaṃ—dvivacanam. karaṇe lyuṭ. k ar ma ṇi Sū #1501 See More
dvivacanavibhajyopapade. dvayorarthayorvacanaṃ—dvivacanam. karaṇe lyuṭ. karmaṇi
ṣaṣṭha\ufffdā samāsaḥ. yena padena dvāvarthāvucyete taddvivacanam.
vibhaktavyaṃ=vibhajyam. `ṛhalo'diti ṇyati prāpte tadapavādo yat nipātyate. ṇyati tu
`cajo'riti kutvena vibhāgyamiti syāt. vibhājyaśabdasya smṛtiṣu prayuktasya
sādhutvaṃ cintyamiti haradattoktiścintyā. ṇyantāt `ayo ya'diti yati
vibhājyamiti rūpasiddheḥ. na cātrā'rthabedaḥ śaṅkyaḥ, `nuvṛttapreṣaṇāddhātoḥ
prākṛte'rthe ṇica'iti `ṇeraṇau'iti sūtre vyutpādanāditi dik. dvivacanaṃ ca
vibhajyaṃ ceti dvandvaḥ. tasya upapadena karmadhārayaḥ. tathā ca vdyarthavācake vibhajanīye
copapade satītyakṣarārthaḥ. `dvivacanānte upapade'iti vyākhyāyāṃ tu `dantoṣṭhasya
dantāḥ snigdhatarāḥ 'ityādi na sidhyati. naca `dvayorvacanaṃ dvivacana'miti pakṣe'pi
nedaṃ sidhyati, samāhārasyaikatvāt, guṇabhūtavartipadārthaśrayame tu dvātiṃ?raśaddantāḥ
tu dvātiṃ?raśaddantāḥ , dvāvoṣṭhāviti teṣāṃ bahutvātsutarāṃ na sidhyediti cet.
atrāhuḥ—-vṛttābhedaikatvasaṅkhyāmupapādadati vartipadāni. tataśca ūbhedasya
parityāgādabhedaikatvaṃ , saṅkhyāyāścopādānāddantoṣṭhalakṣaṇārthadvayaṃ
dantoṣṭhaśabdenocyata iti nāsti dvayorvacanaṃ dvivacanamityetadarthakadvivacanopapade iti
pakṣe doṣa iti. vistarasttavākaragrantebyo'vagantavyaḥ. anvarthaṃ copapadam,—–
upoccāritaṃ padamiti, na tu kṛtrimam. taddhitavidhau tasyā'saṃbhavāt. tacca vigrahavākya
eva prayujyate. vṛttau tu gatārthatvānnāvaśyakam. evaṃ sthite upapadagrahaṇaṃ
spaṣṭārtham. iha dve upapade, dve ca prakṛtī subantatiṅantarūpe, dvau ca pratyayau,
tathāpi yathāsaṅkhyaṃ neṣyate. dvivacanopapadamudāharati—-anayoriti. laghīyāmiti. `ṭe'riti
lopaḥ. ugittvānnum. `sāntamahataḥ'iti dīrghaḥ. halḍa\ufffdādisaṃyogāntalopau.
vibhajyopapadamudāharati—prācyebhya iti. `pañcamī vibhakte'iti pañcamī. kathaṃ tarhi
`parudbhavān paṭurāsīt, aiṣamastu paṭutaraḥ'iti ?. atrāhuḥ—-ekasyāpi
dharmiṇastatkālasthatvādirūpadharmabhedena
bhedādhyāropātpratiyogyapekṣastatkālasthaprakarṣaḥṣa tadāśrayaśceha tapappratyaya iti.
vyapadiśanti ca—-`anya evāsi saṃvṛttaḥ', `kaccitsa evāsi
dhanañjayastvam'iti.
Tattvabodhinī2 : dvivacanavibhajyopapadetarabīyasunau 1501, 5.3.57 dvivacanavibhajyopapad e. d va yo See More
dvivacanavibhajyopapadetarabīyasunau 1501, 5.3.57 dvivacanavibhajyopapade. dvayorarthayorvacanaṃ---dvivacanam. karaṇe lyuṭ. karmaṇi ṣaṣṭha()ā samāsaḥ. yena padena dvāvarthāvucyete taddvivacanam. vibhaktavyaṃ=vibhajyam. "ṛhalo"diti ṇyati prāpte tadapavādo yat nipātyate. ṇyati tu "cajo"riti kutvena vibhāgyamiti syāt. vibhājyaśabdasya smṛtiṣu prayuktasya sādhutvaṃ cintyamiti haradattoktiścintyā. ṇyantāt "ayo ya"diti yati vibhājyamiti rūpasiddheḥ. na cātrā'rthabedaḥ śaṅkyaḥ, "nuvṛttapreṣaṇāddhātoḥ prākṛte'rthe ṇica"iti "ṇeraṇau"iti sūtre vyutpādanāditi dik. dvivacanaṃ ca vibhajyaṃ ceti dvandvaḥ. tasya upapadena karmadhārayaḥ. tathā ca vdyarthavācake vibhajanīye copapade satītyakṣarārthaḥ. "dvivacanānte upapade"iti vyākhyāyāṃ tu "dantoṣṭhasya dantāḥ snigdhatarāḥ "ityādi na sidhyati. naca "dvayorvacanaṃ dvivacana"miti pakṣe'pi nedaṃ sidhyati, samāhārasyaikatvāt, guṇabhūtavartipadārthaśrayame tu dvātiṃ()raśaddantāḥ tu dvātiṃ()raśaddantāḥ , dvāvoṣṭhāviti teṣāṃ bahutvātsutarāṃ na sidhyediti cet. atrāhuḥ----vṛttābhedaikatvasaṅkhyāmupapādadati vartipadāni. tataśca ūbhedasya parityāgādabhedaikatvaṃ , saṅkhyāyāścopādānāddantoṣṭhalakṣaṇārthadvayaṃ dantoṣṭhaśabdenocyata iti nāsti dvayorvacanaṃ dvivacanamityetadarthakadvivacanopapade iti pakṣe doṣa iti. vistarasttavākaragrantebyo'vagantavyaḥ. anvarthaṃ copapadam,-----upoccāritaṃ padamiti, na tu kṛtrimam. taddhitavidhau tasyā'saṃbhavāt. tacca vigrahavākya eva prayujyate. vṛttau tu gatārthatvānnāvaśyakam. evaṃ sthite upapadagrahaṇaṃ spaṣṭārtham. iha dve upapade, dve ca prakṛtī subantatiṅantarūpe, dvau ca pratyayau, tathāpi yathāsaṅkhyaṃ neṣyate. dvivacanopapadamudāharati----anayoriti. laghīyāmiti. "ṭe"riti lopaḥ. ugittvānnum. "sāntamahataḥ"iti dīrghaḥ. halḍa()ādisaṃyogāntalopau. vibhajyopapadamudāharati---prācyebhya iti. "pañcamī vibhakte"iti pañcamī. kathaṃ tarhi "parudbhavān paṭurāsīt, aiṣamastu paṭutaraḥ"iti?. atrāhuḥ----ekasyāpi dharmiṇastatkālasthatvādirūpadharmabhedena bhedādhyāropātpratiyogyapekṣastatkālasthaprakarṣaḥṣa tadāśrayaśceha tapappratyaya iti. vyapadiśanti ca----"anya evāsi saṃvṛttaḥ", "kaccitsa evāsi dhanañjayastvamiti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications