Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिङश्च tiṅaśca
Individual Word Components: tiṅaḥ ca
Sūtra with anuvṛtti words: tiṅaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), atiśāyane (5.3.55), tamabiṣṭhanau (5.3.55)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

So also after a finite verb, comes the affix tamap, when 'surpassing' is meant. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1 tamaP and iṣṭhaN 55] are also (ca) introduced [after 3.1.2] verbal stems [ending in 1.1.72] the personal l-substitutes tiṄ [to denote superlative excellence 55] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.55


Commentaries:

Kāśikāvṛttī1: tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātipadikāt 4-1-1 itya   See More

Kāśikāvṛttī2: tiṅaś ca 5.3.56 tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātip   See More

Nyāsa2: tiṅśca. , 5.3.56 "pacatitamām()" iti. "kimettiṅavyayaghādāmvadrav   See More

Laghusiddhāntakaumudī1: tiṅantādatiśaye dyotye tamap syāt.. Sū #1222

Laghusiddhāntakaumudī2: tiṅaśca 1222, 5.3.56 tiṅantādatiśaye dyotye tamap syāt

Bālamanoramā1: hyasve. hyasvatvaviśiṣṭhe vartamānādyathāvihitaṃ pratyayā ityarthaḥ. alpatvaṃ– m   See More

Bālamanoramā2: tiṅaśca , 5.3.56 tiṅaśca. atrā'prātipadikatvādaprāpte vacanam. tamapsyāditi. &qu   See More

Tattvabodhinī1: hyasve. tailādau hyasvadīrghādivyavahārā'bāvādvṛkṣaka ityudāhmatam. yadyapi `al Sū #1523   See More

Tattvabodhinī2: tiṅaśca 1498, 5.3.56 tiṅaśca. asmādiṣṭhanna bhavati, "ajādī guṇavacanādeve&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions