Kāśikāvṛttī1: tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātipadikāt 4-1-1
itya See More
tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātipadikāt 4-1-1
ityadhikārāt tiṅo na prāpnoti iti idaṃ vacanam. sarve ime pacanti iti, ayam eṣām
atiśayena pacati pacatitamām. jalpatitamām. iṣṭhannodāhriyate, guṇavacane tasya
niyatatvāt.
Kāśikāvṛttī2: tiṅaś ca 5.3.56 tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātip See More
tiṅaś ca 5.3.56 tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati. ṅyāpprātipadikāt 4.1.1 ityadhikārāt tiṅo na prāpnoti iti idaṃ vacanam. sarve ime pacanti iti, ayam eṣām atiśayena pacati pacatitamām. jalpatitamām. iṣṭhannodāhriyate, guṇavacane tasya niyatatvāt.
Nyāsa2: tiṅśca. , 5.3.56 "pacatitamām()" iti. "kimettiṅavyayaghādāmvadrav See More
tiṅśca. , 5.3.56 "pacatitamām()" iti. "kimettiṅavyayaghādāmvadravyaprakarṣe" 5.4.11 ityām().
"guṇavacane" ityādi. iṣṭhano'nudāharaṇe hetuḥ. "ajādī guṇavacanādeva" 5.3.58 iti niyama iti, tata eva tena bhavitavyam(). na ca tiṅnto guṇavacanaḥ, ato nāsāvudāhyiyate॥
Laghusiddhāntakaumudī1: tiṅantādatiśaye dyotye tamap syāt.. Sū #1222
Laghusiddhāntakaumudī2: tiṅaśca 1222, 5.3.56 tiṅantādatiśaye dyotye tamap syāt॥
Bālamanoramā1: hyasve. hyasvatvaviśiṣṭhe vartamānādyathāvihitaṃ pratyayā ityarthaḥ. alpatvaṃ–
m See More
hyasve. hyasvatvaviśiṣṭhe vartamānādyathāvihitaṃ pratyayā ityarthaḥ. alpatvaṃ–
mahattvapratidvandvi, hyasvatvaṃ tu dīrghatvapratidvandvīti bhedaḥ.
Bālamanoramā2: tiṅaśca , 5.3.56 tiṅaśca. atrā'prātipadikatvādaprāpte vacanam. tamapsyāditi. &qu See More
tiṅaśca , 5.3.56 tiṅaśca. atrā'prātipadikatvādaprāpte vacanam. tamapsyāditi. "ajādī guṇavacanādeve"ti niyamādiṣṭhannānuvartata iti bhāvaḥ.
Tattvabodhinī1: hyasve. tailādau hyasvadīrghādivyavahārā'bāvādvṛkṣaka ityudāhmatam. yadyapi
`al Sū #1523 See More
hyasve. tailādau hyasvadīrghādivyavahārā'bāvādvṛkṣaka ityudāhmatam. yadyapi
`alpe'ityanenaivedaṃ rūpaṃ sidhyati tatāpi śābdabode viśeṣo'stītyāhuḥ.
Tattvabodhinī2: tiṅaśca 1498, 5.3.56 tiṅaśca. asmādiṣṭhanna bhavati, "ajādī guṇavacanādeve& See More
tiṅaśca 1498, 5.3.56 tiṅaśca. asmādiṣṭhanna bhavati, "ajādī guṇavacanādeve"ti niyamādityāśayenāha--tamap syāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents