Kāśikāvṛttī1: ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakārāc caraṭ ca. ṣaṣṭhyantāt
See More
ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakārāc caraṭ ca. ṣaṣṭhyantāt
pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ pratyayārthasya viśeṣaṇaṃ, na tu
prakṛtyarthaviśeṣaṇam. devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, devadattacaraḥ.
Kāśikāvṛttī2: ṣaṣṭhyā rūpya ca 5.3.54 ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakār See More
ṣaṣṭhyā rūpya ca 5.3.54 ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakārāc caraṭ ca. ṣaṣṭhyantāt pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ pratyayārthasya viśeṣaṇaṃ, na tu prakṛtyarthaviśeṣaṇam. devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, devadattacaraḥ.
Nyāsa2: ṣaṣṭha�ā rūpya ca. , 5.3.54 iha ṣaṣṭha()ntaṃ yattdviśeṣaṇaṃ parārthatvādapradhān See More
ṣaṣṭha�ā rūpya ca. , 5.3.54 iha ṣaṣṭha()ntaṃ yattdviśeṣaṇaṃ parārthatvādapradhānam(), itarat? punastenaivopakriyamāṇatvādviśeṣyaṃ pradhānam(). pradhānena ca kāryasampratyaya itadi yatā ṣaṣṭha()ntāt? pratyavidhāne sampratati ṣaṣṭha()ntapratiyogini pradhāne pratyayo vijñāyato, ma prakṛtyarthe; tathā bhūtapūrvagrahaṇaṃ tasyaiva jñāyate, na prakṛtyarthasyetyetadālocyā''ha--"ṣaṣṭha()ntāt()" ityādi. pratyayārthastu ṣaṣṭha()ntasya yaḥ pratiyogī sa veditavyaḥ॥
Bālamanoramā1: ṣaṣṭha\ufffdā rūpya ca. `rūpye'ti luptaprathamākam. `bhūtapūrve039; ityan See More
ṣaṣṭha\ufffdā rūpya ca. `rūpye'ti luptaprathamākam. `bhūtapūrve' ityanuvartate.
ṣaṣṭha\ufffdntādbhūtapūrve'rthe iti. bhūtapūrve'rthe
vidyamānātṣaṣṭha\ufffdntādityanvayaḥ. bhūtapūrve ityanuvṛttaṃ hi
śrutatvātṣaṣṭha\ufffdā viśeṣaṇam. bhūtapūrve sambandhe yā ṣaṣṭhī tadantātsvārthe
rūpyaḥ syāditi phalati. yathāśrute tu svārthikaprakaraṇavirodhaḥ. kṛṣṇarūpya iti.
bhūtapūrvagatyā kṛṣṇasaṃbandhī gaurityarthaḥ. śubhrārūpyaśabde `tasilādiṣu' iti
puṃvattvamāśaṅkya `tasilādayaḥ prākpāśapaḥ' ityādivārtikaparigaṇiteṣu
rūpyasyānantarbhāvāttasminpare puṃvattvaṃ netyāha–tasilādi\ufffdiātyādi.
śubhrāyā bhūtapūrva iti. `gau'riti śeṣaḥ. śubhrārūpya iti. bhūtapūrvagatyā
śubhrāsaṃbandhī gaurityarthaḥ.
Bālamanoramā2: ṣaṣṭha�ā rūpya ca , 5.3.54 ṣaṣṭha()ā rūpya ca. "rūpye"ti luptaprathamā See More
ṣaṣṭha�ā rūpya ca , 5.3.54 ṣaṣṭha()ā rūpya ca. "rūpye"ti luptaprathamākam. "bhūtapūrve" ityanuvartate. ṣaṣṭha()ntādbhūtapūrve'rthe iti. bhūtapūrve'rthe vidyamānātṣaṣṭha()ntādityanvayaḥ. bhūtapūrve ityanuvṛttaṃ hi śrutatvātṣaṣṭha()ā viśeṣaṇam. bhūtapūrve sambandhe yā ṣaṣṭhī tadantātsvārthe rūpyaḥ syāditi phalati. yathāśrute tu svārthikaprakaraṇavirodhaḥ. kṛṣṇarūpya iti. bhūtapūrvagatyā kṛṣṇasaṃbandhī gaurityarthaḥ. śubhrārūpyaśabde "tasilādiṣu" iti puṃvattvamāśaṅkya "tasilādayaḥ prākpāśapaḥ" ityādivārtikaparigaṇiteṣu rūpyasyānantarbhāvāttasminpare puṃvattvaṃ netyāha--tasilādi()iātyādi. śubhrāyā bhūtapūrva iti. "gau"riti śeṣaḥ. śubhrārūpya iti. bhūtapūrvagatyā śubhrāsaṃbandhī gaurityarthaḥ.
Tattvabodhinī1: ṣaṣṭha\ufffdā rūpya ca. bhūtapūrva ityanuvartate. tacca yadyapi pūrvatra
ṅyāppr Sū #1496 See More
ṣaṣṭha\ufffdā rūpya ca. bhūtapūrva ityanuvartate. tacca yadyapi pūrvatra
ṅyāpprātipadikasya viśeṣaṇaṃ, tathāpīha na tathā, ṣaṣṭha\ufffdntārthasya viśeṣaṇatvāt,
tadākṣiptasya 'saṃbandhino gavādeḥ pradhānatvāt, pradhānetarasaṃnidhau ca pradhāne
kāryasaṃpratyasya nyāyyatvāt. ta [deta]dāha—bhūtapūrve'rthe rūpyaḥ
syāditi.
Tattvabodhinī2: ṣaṣṭha�ā rūpya ca 1496, 5.3.54 ṣaṣṭha()ā rūpya ca. bhūtapūrva ityanuvartate. tac See More
ṣaṣṭha�ā rūpya ca 1496, 5.3.54 ṣaṣṭha()ā rūpya ca. bhūtapūrva ityanuvartate. tacca yadyapi pūrvatra ṅyāpprātipadikasya viśeṣaṇaṃ, tathāpīha na tathā, ṣaṣṭha()ntārthasya viśeṣaṇatvāt, tadākṣiptasya "saṃbandhino gavādeḥ pradhānatvāt, pradhānetarasaṃnidhau ca pradhāne kāryasaṃpratyasya nyāyyatvāt. ta [deta]dāha---bhūtapūrve'rthe rūpyaḥ syāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents