Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षष्ठ्या रूप्य च ṣaṣṭhyā rūpya ca
Individual Word Components: ṣaṣṭhyā rūpya (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: ṣaṣṭhyā rūpya (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), caraṭ (5.3.53)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After a nominal-stem ending in the sixth-case, comes the affix ((rūpya)), and also ((caraṭ)) in the sense of 'having belonged formerly to somebody'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] rūpya, in addition to (ca) [cáraṬ 53 is introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] the sixth sUP triplet (ṣaṣṭhy-āḥ) [to denote `belonging to him previously or formerly'53]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.53


Commentaries:

Kāśikāvṛttī1: ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakārāc caraṭ ca. ṣaṣṭhyant    See More

Kāśikāvṛttī2: ṣaṣṭhyā rūpya ca 5.3.54 ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati. cakār   See More

Nyāsa2: ṣaṣṭha�ā rūpya ca. , 5.3.54 iha ṣaṣṭha()ntaṃ yattdviśeṣaṇaṃ parārthatvādapradhān   See More

Bālamanoramā1: ṣaṣṭha\ufffdā rūpya ca. `rūpye'ti luptaprathamākam. `bhūtapūrve' ityan   See More

Bālamanoramā2: ṣaṣṭha�ā rūpya ca , 5.3.54 ṣaṣṭha()ā rūpya ca. "rūpye"ti luptapratha   See More

Tattvabodhinī1: ṣaṣṭha\ufffdā rūpya ca. bhūtapūrva ityanuvartate. tacca yadyapi pūrvatra ṅyāppr Sū #1496   See More

Tattvabodhinī2: ṣaṣṭha�ā rūpya ca 1496, 5.3.54 ṣaṣṭha()ā rūpya ca. bhūtapūrva ityanuvartate. tac   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions