Kāśikāvṛttī1: prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādeśo bhavati. śakāraḥ
sar See More
prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādeśo bhavati. śakāraḥ
sarvādeśārthaḥ. ataḥ. atra. etadaḥ iti yogavibhāgaḥ kartavyaḥ. etado rathoḥ parata eta
itityetāvādeśau bhavataḥ. etarhi. ittham rephādeḥ anadyatane rhilanyatarasyām
5-3-21 iti vidyata eva. thamupratyayaḥ punaretada upasaṅkhyeyaḥ.
Kāśikāvṛttī2: etado 'ś 5.3.5 prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādeśo bhav See More
etado 'ś 5.3.5 prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādeśo bhavati. śakāraḥ sarvādeśārthaḥ. ataḥ. atra. etadaḥ iti yogavibhāgaḥ kartavyaḥ. etado rathoḥ parata eta itityetāvādeśau bhavataḥ. etarhi. ittham rephādeḥ anadyatane rhilanyatarasyām 5.3.21 iti vidyata eva. thamupratyayaḥ punaretada upasaṅkhyeyaḥ.
Nyāsa2: etado'ś?. , 5.3.5 "śakāraḥ sarvādeśārthaḥ" iti. nanu cāntyasya sa bhav See More
etado'ś?. , 5.3.5 "śakāraḥ sarvādeśārthaḥ" iti. nanu cāntyasya sa bhavan? yadi tāvadakṛte tyadādyatve bhavati tato dakārasya bhavannanarthakaḥ prasajyeta, tyadādyatvenāpi hi tasyākāro labhyata eva; atha tyadādyatve kṛte'kārasya sthāne bhavannanarthaka eva prasajyate na hrakārasyākāravacane prayojanamasti, kṛtavāṃśca; tatra vacanādasatyapi śakāre sarvādeśo bhaviṣyati? naitadasti; asti hrakārasyākāravacane prayojanam(). kim()? ataḥ, atretyatra yo'nyaḥ prāpnoti sa mā bhṛditi. kaḥ punarasau? liti pratyayāt? pūrvasyodāttaḥ. tasmācchakāraḥ katrtavyaḥ.
"thamuḥ [thamupratyayaḥ punaretada upasaṃkhyeyaḥ---kāśikā] punarupasaṃkhyeyaḥ" iti. tasyāvidyamānatvat(). upasaṃkhyeya iti pratipādya ityarthaḥ. tatredaṃ pratipādanam()--eta eva thakārādāvādeśavacanaṃ jñāpayati--bhavatyetadasthamuriti. kuto nu khalvetat()? jñāpakāt(). thamu bhaiviṣyati, na punarthaṃ evāsau "prakāravacane thāl()" (5.3.23) ityaviśeṣavihitasthakārādistasminnevādeśaḥ syāt? naiṣa doṣaḥ; idamasthakārādiviśeṣa iṣyate. "etadaḥ" ityattrāpi hredama ityanuvatrtate, tacca nādeśavidhānārtham(); ādeśasya pūrvameva vihitatvāt(). tasmāt? pratyaviśeṣaṇaṃ vijñāyate. tata etena thakārādi viśeṣayiṣyāmaḥ--idama ityevaṃ yo vihita idaṃśabdenaiva yo vihitasthakārādiriti, thamureva caivaṃ vihitaḥ, na thāliti yuktamuktamādeśavacanaṃ jñāpayati--bhavatyevaitadasthamuriti॥
Laghusiddhāntakaumudī1: eta it etau stau rephādau thādau ca prāgdiśīye. etasmin kāle etarhi.. Sū #1217
Laghusiddhāntakaumudī2: etadaḥ 1217, 5.3.5 eta it etau stau rephādau thādau ca prāgdiśīye. etasmin kāle See More
etadaḥ 1217, 5.3.5 eta it etau stau rephādau thādau ca prāgdiśīye. etasmin kāle etarhi॥
Bālamanoramā1: etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityarthaḥ pratīyate,
evaṃ Sū #1926 See More
etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityarthaḥ pratīyate,
evaṃ sati etacchabdasya aneva syāt, natvetetau. tatrāha–yogavibhāga iti. etada iti.
prathamasūtramidam. tasya śeṣapūraṇam `etetau rathoḥ' iti. etacchabdasya etetau sto
rephathakārādau pratyaye pare ityarthaḥ. etarhi, itthamityudāharaṇam. anniti. dvitīyaṃ
sūtram.etada ityeveti rathoriti tu nānuvartate iti bhāvaḥ. tathāca `etada' ityasya
ansyātprāgdiśīye pare ityarthaḥ phalati. ataḥ, atra ityudāharaṇam. nanu anādeśe
nakārasya itsaṃjñāyāmakāro'ntādeśaḥ syādityata āha–anekāltvāditi. nakārasya
prayojanā'bhāvānnetsaṃjñā, nitsvarasya pratyayaviṣayatvāditi bhāvaḥ. tarhi `ata'
ityādau nakārasya śravaṇaṃ syādityata āha–nalopa iti.
Bālamanoramā2: etado'n 1926, 5.3.5 etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityart See More
etado'n 1926, 5.3.5 etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityarthaḥ pratīyate, evaṃ sati etacchabdasya aneva syāt, natvetetau. tatrāha--yogavibhāga iti. etada iti. prathamasūtramidam. tasya śeṣapūraṇam "etetau rathoḥ" iti. etacchabdasya etetau sto rephathakārādau pratyaye pare ityarthaḥ. etarhi, itthamityudāharaṇam. anniti. dvitīyaṃ sūtram.etada ityeveti rathoriti tu nānuvartate iti bhāvaḥ. tathāca "etada" ityasya ansyātprāgdiśīye pare ityarthaḥ phalati. ataḥ, atra ityudāharaṇam. nanu anādeśe nakārasya itsaṃjñāyāmakāro'ntādeśaḥ syādityata āha--anekāltvāditi. nakārasya prayojanā'bhāvānnetsaṃjñā, nitsvarasya pratyayaviṣayatvāditi bhāvaḥ. tarhi "ata" ityādau nakārasya śravaṇaṃ syādityata āha--nalopa iti.
Tattvabodhinī1: etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu `etado''śiti paṭhitvā śakāra Sū #1472 See More
etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu `etado''śiti paṭhitvā śakāraḥ
sarvādeśārtha ityāha. aniti. prāgdiśīye pare ansyāt. anekālvāditi.
nitkaraṇasya prayojanaṃ nāsti, pratyayanittvasyaiva svarārthatvāditi bhāvaḥ.
Tattvabodhinī2: etado'n 1472, 5.3.5 etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu "etado&qu See More
etado'n 1472, 5.3.5 etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu "etado"'śiti paṭhitvā śakāraḥ sarvādeśārtha ityāha. aniti. prāgdiśīye pare ansyāt. anekālvāditi. nitkaraṇasya prayojanaṃ nāsti, pratyayanittvasyaiva svarārthatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents