Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एतदोऽश् etado'ś
Individual Word Components: etadaḥ an
Sūtra with anuvṛtti words: etadaḥ an pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The substitute (()) comes in the place of ((etat)) when a Pragdiśûya affix follows. Source: Aṣṭādhyāyī 2.0

The substitute element /an/ [replaces the whole of 1.1.55] etád- `this' [before the taddhitá 4.1.76 vibhaktí 1 affixes 3.1.1 listed hereafter until 26 below 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:kva ayam nakāraḥ śrūyate |
2/28:na kva cit śrūyate |
3/28:lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti |
4/28:yadi na kva cit śrūyate kimartham uccāryate |
5/28:anekālśit sarvasya iti sarvādeśaḥ yathā syāt |
See More


Kielhorn/Abhyankar (II,403.2-15) Rohatak (IV,178-179)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādeśo bhavati. śakāraḥ sar   See More

Kāśikāvṛttī2: etado 'ś 5.3.5 prāgdiśaḥ ityeva. etadaḥ prāgdiśīye parataḥ aśityayam ādo bhav   See More

Nyāsa2: etado'ś?. , 5.3.5 "śakāraḥ sarvādeśārthaḥ" iti. nanu cāntyasya sa bhav   See More

Laghusiddhāntakaumudī1: eta it etau stau rephādau thādau ca prāgdiśīye. etasmin kāle etarhi.. Sū #1217

Laghusiddhāntakaumudī2: etadaḥ 1217, 5.3.5 eta it etau stau rephādau thādau ca prāgdiśīye. etasmin kāle    See More

Bālamanoramā1: etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityarthaḥ pratīyate, evaṃ Sū #1926   See More

Bālamanoramā2: etado'n 1926, 5.3.5 etado'n. prāgdiśīye pratyaye pare etacchabdasya ansyādityart   See More

Tattvabodhinī1: etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu `etado''śiti paṭhitvā śara Sū #1472   See More

Tattvabodhinī2: etado'n 1472, 5.3.5 etado'n. bhāṣyārūḍho'yaṃ pāṭhaḥ. vṛttikārastu "etado&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions