Kāśikāvṛttī1: pūraṇād bhāge ityeva. prāgekādaśabhyaḥ saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ See More
pūraṇād bhāge ityeva. prāgekādaśabhyaḥ saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ bhāge
vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi viṣaye. svarārtham vacanam.
pañcamaḥ. saptamaḥ. navamaḥ. daśamaḥ. prāgekādaśabhyaḥ iti kim ekādaśaḥ. dvādaśaḥ. acchandasi
iti kim? tasya pañcamamindriyasyā'pākrāmat.
Kāśikāvṛttī2: prāgekādaśabhyo 'cchandasi 5.3.49 pūraṇād bhāge ityeva. prāgekādaśabhyaḥ saṅkhy See More
prāgekādaśabhyo 'cchandasi 5.3.49 pūraṇād bhāge ityeva. prāgekādaśabhyaḥ saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ bhāge vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi viṣaye. svarārtham vacanam. pañcamaḥ. saptamaḥ. navamaḥ. daśamaḥ. prāgekādaśabhyaḥ iti kim ekādaśaḥ. dvādaśaḥ. acchandasi iti kim? tasya pañcamamindriyasyā'pākrāmat.
Nyāsa2: prāgekādaśabhyo'cchandasi. , 5.3.49
Bālamanoramā1: prāgekadaśabhyaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe-pūraṇapratyayāntādbhāge'niti.
dvi See More
prāgekadaśabhyaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe-pūraṇapratyayāntādbhāge'niti.
dvitīyatṛtīyaśabdābhyāṃ pūrvasūtreṇa
siddhatvāccaturthādidaśamaśabdaparyantaviṣayakamidamityabhipretyodāharati–caturtha iti.
nacānenaiva siddhatvātpūrvasūtraṃ kikimarthamiti śaṅkyaṃ, tasya chandasyāpi
pravṛttyarthatvāt.
Bālamanoramā2: prāgekādaśabhyo'cchandasi , 5.3.49 prāgekadaśabhyaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭ See More
prāgekādaśabhyo'cchandasi , 5.3.49 prāgekadaśabhyaḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe-pūraṇapratyayāntādbhāge'niti. dvitīyatṛtīyaśabdābhyāṃ pūrvasūtreṇa siddhatvāccaturthādidaśamaśabdaparyantaviṣayakamidamityabhipretyodāharati--caturtha iti. nacānenaiva siddhatvātpūrvasūtraṃ kikimarthamiti śaṅkyaṃ, tasya chandasyāpi pravṛttyarthatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents