Kāśikāvṛttī1: yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadikāt svārthe pāśap
pratyayo See More
yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadikāt svārthe pāśap
pratyayo bhavati. yāpyo vaiyākaraṇaḥ, kutsito vaiyākaraṇaḥ vaiyākaraṇapāśaḥ. yājñikapāśaḥ. yo
vyākaranaśāstre pravīṇo duḥśīlaḥ, tatra kasmān na bhavati? yasya guṇasya sadbhāvād
dravye śabdaniveśaḥ, tasya kutsāyāṃ pratyayaḥ.
Kāśikāvṛttī2: yāpye pāśap 5.3.47 yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadikāt sv See More
yāpye pāśap 5.3.47 yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadikāt svārthe pāśap pratyayo bhavati. yāpyo vaiyākaraṇaḥ, kutsito vaiyākaraṇaḥ vaiyākaraṇapāśaḥ. yājñikapāśaḥ. yo vyākaranaśāstre pravīṇo duḥśīlaḥ, tatra kasmān na bhavati? yasya guṇasya sadbhāvād dravye śabdaniveśaḥ, tasya kutsāyāṃ pratyayaḥ.
Nyāsa2: yāpye pāśap?. , 5.3.47 yāpyaśabdo'yaṃ gamayitavye vatrtate--grāmāntarāt? yāpya i See More
yāpye pāśap?. , 5.3.47 yāpyaśabdo'yaṃ gamayitavye vatrtate--grāmāntarāt? yāpya iti; astyaśakyapratīkāre--yāpyo roga iti, asti kutsite--yāpyo'yamiti, kutsita iti gamyate. pāśappratyayāntāt? kutsita eva pratīyata iti tadabhidhāyina eva yāpyaśabdasyevaṃ grahaṇaṃ yuktatam(). ata evāha--"yāpyaḥ kutsita ityucyate" iti yāpyante=apanīyante tasmādguṇā iti yāpyaḥ, "kṛtyalyuṭo bahulam()" 3.3.113 ityapādāne kṛtyaḥ.
"tatra kasmānna bhavati" iti. yadyapyasau vyākaraṇe pravīṇaḥ tathāpi duḥśīlatvādbhavitavyameva tatretyabhiprāyaḥ. "yasya" ityādi. guṇo viśeṣaṇam? dravyaṃ viśeṣyam(), tatra dravye yadyapi bahavo guṇāḥ santi, tathāpi yasya guṇasya bhāve dravye śabdo niviśate vatrtate pratyāsattestasyaiva kutsāyāṃ śabdena bhavitavyam(); na tu vaiyākaraṇasya duḥśīlatvaṃ pravṛttinimittam(). kiṃ tarhi? vyākaraṇasya parijñānam(), adhyayanaṃ vā. na ceha duḥśīlatvena bhavitavyaṃ pratyayena॥
Bālamanoramā1: yāpye pāśap. yāpyaḥ=kutsitaḥ. `nikṛṣṭapratikṛṣṭā'rvarephayāpyā'vamā'dhamāḥ039; See More
yāpye pāśap. yāpyaḥ=kutsitaḥ. `nikṛṣṭapratikṛṣṭā'rvarephayāpyā'vamā'dhamāḥ'
ityamaraḥ. kutsitevidyamānātsvārthe pāśapsyādityarthaḥ.
pravṛttinimittakutsāyāmidam. apravṛttinimittakutsāyāmapi kutsita iti
vakṣyamāṇaṃ bhavatīti bhāṣye, spaṣṭam.
Bālamanoramā2: yāpye pāśap , 5.3.47 yāpye pāśap. yāpyaḥ=kutsitaḥ. "nikṛṣṭapratikṛṣṭā'rvare See More
yāpye pāśap , 5.3.47 yāpye pāśap. yāpyaḥ=kutsitaḥ. "nikṛṣṭapratikṛṣṭā'rvarephayāpyā'vamā'dhamāḥ" ityamaraḥ. kutsitevidyamānātsvārthe pāśapsyādityarthaḥ. pravṛttinimittakutsāyāmidam. apravṛttinimittakutsāyāmapi kutsita iti vakṣyamāṇaṃ bhavatīti bhāṣye, spaṣṭam.
Tattvabodhinī1: yāpye pāśap. `kutsite'ityatraiva nā'yaṃ vihitaḥ, tiṅantādapi
prasaṅgāt. Sū #1492
Tattvabodhinī2: yāpye pāśap 1492, 5.3.47 yāpye pāśap. "kutsite"ityatraiva nā'yaṃ vihit See More
yāpye pāśap 1492, 5.3.47 yāpye pāśap. "kutsite"ityatraiva nā'yaṃ vihitaḥ, tiṅantādapi prasaṅgāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents