Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: याप्ये पाशप्‌ yāpye pāśap‌
Individual Word Components: yāpye pāśap
Sūtra with anuvṛtti words: yāpye pāśap pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The affix pâśap ((_ _(pāśa))) denotes something as insignificant. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] pāśaP is introduced after 3.1.2 a nominal stem 4.1.1 pleonastically to denote (something) as insignificant or unimportant (yāp-y-è). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:pāśapi kutsitagrahaṇam |*
2/10:pāśapi kutsitagrahaṇam kartavyam |
3/10:vaiyākaraṇapāśaḥ |
4/10:yājñikapāśaḥ |
5/10:yaḥ hi yāpayitavyaḥ yāpyaḥ tatra mā bhūt iti |
See More


Kielhorn/Abhyankar (II,411.5-10) Rohatak (IV,195)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadikāt svārthe pāśap pratyayo   See More

Kāśikāvṛttī2: yāpye pāśap 5.3.47 yāpyaḥ kutsitaḥ iti ucyate. yāpye vartamānāt prātipadit sv   See More

Nyāsa2: yāpye pāśap?. , 5.3.47 yāpyaśabdo'yaṃ gamayitavye vatrtate--grāmāntarāt? yāpya i   See More

Bālamanoramā1: yāpye pāśap. yāpyaḥ=kutsitaḥ. `nikṛṣṭapratikṛṣṭā'rvarephayāpyā'vamā'dhamāḥ'   See More

Bālamanoramā2: yāpye pāśap , 5.3.47 yāpye pāśap. yāpyaḥ=kutsitaḥ. "nikṛṣṭapratikṛṣṭā'rvare   See More

Tattvabodhinī1: yāpye pāśap. `kutsite'ityatraiva nā'yaṃ vihitaḥ, tiṅantādapi prasaṅgāt. Sū #1492

Tattvabodhinī2: yāpye pāśap 1492, 5.3.47 yāpye pāśap. "kutsite"ityatraiva nā'yaṃ vihit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions