Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्वित्र्योश्च धमुञ् dvitryośca dhamuñ
Individual Word Components: dvitryoḥ ca dhamuñ
Sūtra with anuvṛtti words: dvitryoḥ ca dhamuñ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dhā (5.3.42), dhaḥ (5.3.44), anyatarasyām (5.3.44)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The substitute dhamuñ (±/((dham))) comes optionally, in the place of ((dhā)), after the words dvi and tri. Source: Aṣṭādhyāyī 2.0

The substitute morpheme dhamu̱Ñ [optionally 44 replaces the taddhitá 4.1.76 affix 3.1.1 dhā 42 introduced after 3.1.2 the nominal stems 4.1.1 consisting of numerals 42] dví- `2' and trí- `3' [to denote mode or manner 42 or modification of a substance 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.42, 5.3.44

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:dhamuñantāt svārthe ḍadarśanam |*
2/4:dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ |
3/4:pathi dvaidhāni |
4/4:saṃśaye dvaidhāni |
See More


Kielhorn/Abhyankar (II,411.2-3) Rohatak (IV,194-195)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya vidhārthe adhikaraṇavile   See More

Kāśikāvṛttī2: dvitryoś ca dhamuñ 5.3.45 dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya   See More

Nyāsa2: dvitryośca dhamuñ. , 5.3.45 "matidvaidhāni" iti. nanu ca svārthipr   See More

Bālamanoramā1: dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. `dha' iti `anyatarasyā�39;miti    See More

Bālamanoramā2: dvitryośca dhamuñ , 5.3.45 dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. "dha&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions