Kāśikāvṛttī1: dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya vidhārthe adhikaraṇavicāle See More
dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya vidhārthe adhikaraṇavicāle ca
vihitasya dhamuñādeśo bhavati anyatarasyām. cakāro vikalpānukarṣaṇārthaḥ. dvidhā,
dvaidham. tridhā, traidham. dhamuñantāt svārthe ḍadarśanam. matidvaidhāni saṃśrayante.
matitraidhāni saṃśrayante.
Kāśikāvṛttī2: dvitryoś ca dhamuñ 5.3.45 dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya See More
dvitryoś ca dhamuñ 5.3.45 dhā ityanuvartate. dvitryoḥ sambandhino dhāprayayasya vidhārthe adhikaraṇavicāle ca vihitasya dhamuñādeśo bhavati anyatarasyām. cakāro vikalpānukarṣaṇārthaḥ. dvidhā, dvaidham. tridhā, traidham. dhamuñantāt svārthe ḍadarśanam. matidvaidhāni saṃśrayante. matitraidhāni saṃśrayante.
Nyāsa2: dvitryośca dhamuñ. , 5.3.45 "matidvaidhāni" iti. nanu ca svārthikāḥ pr See More
dvitryośca dhamuñ. , 5.3.45 "matidvaidhāni" iti. nanu ca svārthikāḥ prakṛtidharahṛānanuvatrtanta iti liṅgasaṃkhyābhyāmatra na bhavitavyam()? naiva doṣaḥ; ativatrtante hi kadācit? svārthikāḥ prakṛtidharmān? yathā--catvāra eva varṇāścāturvaṇryamiti॥
Bālamanoramā1: dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. `dha' iti `anyatarasyā39;miti cā See More
dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. `dha' iti `anyatarasyā'miti cānuvartate.
tadāha–ābhyāmiti. `parasye'ti śeṣaḥ.
dṛśigrahaṇātkvacidevāyam. pati dvaidhānīti. `tṛṇānī'ti śeṣaḥ.
`dvaidha'mityasmāḍḍapratyaye ṭilope rūpam. naca `tasilādayaḥ prāk pāśapaḥ' iti
ḍapratyayāntasyāpyavyayatvaṃ śahkyaṃ, svabhāvataḥ sattvavacanatvenā'vyayatvā'saṃbhavāt,
`dvaidhānī'ti bhāṣyaprayogācca.
Bālamanoramā2: dvitryośca dhamuñ , 5.3.45 dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. "dha&quo See More
dvitryośca dhamuñ , 5.3.45 dvitryośca dhamuñ. ṣaṣṭhī pañcamyarthe. "dha" iti "anyatarasyā"miti cānuvartate. tadāha--ābhyāmiti. "parasye"ti śeṣaḥ. dhamuñantāditi. vārtikamidam. dṛśigrahaṇātkvacidevāyam. pati dvaidhānīti. "tṛṇānī"ti śeṣaḥ. "dvaidha"mityasmāḍḍapratyaye ṭilope rūpam. naca "tasilādayaḥ prāk pāśapaḥ" iti ḍapratyayāntasyāpyavyayatvaṃ śahkyaṃ, svabhāvataḥ sattvavacanatvenā'vyayatvā'saṃbhavāt, "dvaidhānī"ti bhāṣyaprayogācca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents