Kāśikāvṛttī1: saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam. ekasy See More
saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam. ekasya
anekīkaraṇam anekasya vā ekīkaraṇam. adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā
pratyayo bhavati. ekaṃ rāśiṃ pañcadhā kuru. aṣṭadhā kuru. anekam ekadhā kuru.
Kāśikāvṛttī2: adhikaraṇavicāle ca 5.3.43 saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vicāla See More
adhikaraṇavicāle ca 5.3.43 saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam. ekasya anekīkaraṇam anekasya vā ekīkaraṇam. adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati. ekaṃ rāśiṃ pañcadhā kuru. aṣṭadhā kuru. anekam ekadhā kuru.
Nyāsa2: adhikaraṇavicāle ca. , 5.3.43
Bālamanoramā1: adhikaraṇavicāle ca. adhikaraṇaṃ–dravyaṃ, tasya vicālaḥ=vicālanaṃ, saṅkhyāntarāp See More
adhikaraṇavicāle ca. adhikaraṇaṃ–dravyaṃ, tasya vicālaḥ=vicālanaṃ, saṅkhyāntarāpādanam.
tadāha–dravyasyeti. saṅkhyāntarāpādanaṃ ca nyūnasaṅkhyasya adhikasaṅkhyākaraṇam,
adhikasaṅkhyasya nyūnasaṅkhyākaraṇaṃ ca. ādye udāharati–ekaṃ rāśiṃpañcadhā kurviti.
dvitīye tu `anekamekadhā kurvi' tyudāhāryam. iha rāśiviṣayaka eva prakāro gamyate
natu kriyāprakāra iti sūtrārambhaḥ.
Bālamanoramā2: adhikaraṇavicāle ca , 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ--dravyaṃ, tasya vi See More
adhikaraṇavicāle ca , 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ--dravyaṃ, tasya vicālaḥ=vicālanaṃ, saṅkhyāntarāpādanam. tadāha--dravyasyeti. saṅkhyāntarāpādanaṃ ca nyūnasaṅkhyasya adhikasaṅkhyākaraṇam, adhikasaṅkhyasya nyūnasaṅkhyākaraṇaṃ ca. ādye udāharati--ekaṃ rāśiṃpañcadhā kurviti. dvitīye tu "anekamekadhā kurvi" tyudāhāryam. iha rāśiviṣayaka eva prakāro gamyate natu kriyāprakāra iti sūtrārambhaḥ.
Tattvabodhinī1: adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalanaṃ vicālaḥ=anyathākaraṇam. ṇij Sū #1489 See More
adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalanaṃ vicālaḥ=anyathākaraṇam. ṇijantāderac.
tacceha saṃkhyāsaṃnidhānātsaṃkhyāntarāpādanamiti vyācaṣṭe—dravyasyetyādinā.
saṃkhyāntarāpādanaṃ hi ekasyānekīkaraṇam, anekasya ca ekīkaraṇam. tatrādye udāharaṇam—-
ekaṃ rāśiṃ pañcadheti. pañca rāśīnkurvityarthaḥ. dvitīye tu—`anekaṃ ekadhā
kurvi'tyudāhartavyam. iha kriyāviṣayakaprakāro na gamyata iti sūtrārambhaḥ.
Tattvabodhinī2: adhikaraṇavicāle 1489, 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalana See More
adhikaraṇavicāle 1489, 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalanaṃ vicālaḥ=anyathākaraṇam. ṇijantāderac. tacceha saṃkhyāsaṃnidhānātsaṃkhyāntarāpādanamiti vyācaṣṭe---dravyasyetyādinā. saṃkhyāntarāpādanaṃ hi ekasyānekīkaraṇam, anekasya ca ekīkaraṇam. tatrādye udāharaṇam----ekaṃ rāśiṃ pañcadheti. pañca rāśīnkurvityarthaḥ. dvitīye tu---"anekaṃ ekadhā kurvi"tyudāhartavyam. iha kriyāviṣayakaprakāro na gamyata iti sūtrārambhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents