Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिकरणविचाले च adhikaraṇavicāle ca
Individual Word Components: adhikaraṇavicāle ca
Sūtra with anuvṛtti words: adhikaraṇavicāle ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), saṅkhyāyāḥ (5.3.42), dhā (5.3.42)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The affix dhâ comes after a numeral, when the sense is a change in the apportionment or distribution of substances. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 dhā 42] is also (ca) introduced after 3.1.2 nominal stems 4.1.1 consisting of numerals 42 to denote a modification of a substance (adhi-kar-aṇa-vi-cāl-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.42


Commentaries:

Kāśikāvṛttī1: saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam. ekasy   See More

Kāśikāvṛttī2: adhikaraṇavicāle ca 5.3.43 saṅkhyāyāḥ ityeva. adhikaraṇaṃ dravyaṃ, tasya vila   See More

Nyāsa2: adhikaraṇavicāle ca. , 5.3.43

Bālamanoramā1: adhikaraṇavicāle ca. adhikaraṇaṃ–dravyaṃ, tasya vicālaḥ=vicālanaṃ, saṅkhntarāp   See More

Bālamanoramā2: adhikaraṇavicāle ca , 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ--dravyaṃ, tasya vi   See More

Tattvabodhinī1: adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalanaṃ vicālaḥ=anyathākaraṇam.ij Sū #1489   See More

Tattvabodhinī2: adhikaraṇavicāle 1489, 5.3.43 adhikaraṇavicāle ca. adhikaraṇaṃ=dravyaṃ, vicalana   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions