Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषाऽवरस्य vibhāṣā'varasya
Individual Word Components: vibhāṣā avarasya
Sūtra with anuvṛtti words: vibhāṣā avarasya pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The substitution of ((av)) for ((avara)) is optional when astâti follows. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme av- 39] optionally replaces [the whole of 1.1.55 the nominal stem 4.1.1 consisting of the direction word 27] ávara- `inferior, below' [before the taddhitá 4.1.76 affix 3.1.1 ástāti̱ 40]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27, 5.3.40


Commentaries:

Kāśikāvṛttī1: pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau parato vibhāṣā avityayam ā   See More

Kāśikāvṛttī2: vibhāṣā 'varasya 5.3.41 pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau p   See More

Nyāsa2: vibhāṣā'varasya. , 5.3.41

Bālamanoramā1: vibhāṣā'varasya. `astāti ce'ti pūrvasūtrādastātītyanuvartate. tadāha–avaras   See More

Bālamanoramā2: vibhāṣā'varasya , 5.3.41 vibhāṣā'varasya. "astāti ce"ti pūrvasūtdast   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions