Kāśikāvṛttī1: pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau parato vibhāṣā avityayam
ā See More
pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau parato vibhāṣā avityayam
ādeśo bhavati. avastād vasati. avastādāgataḥ. avastād ramaṇīyam. avarastād vasati.
avarastādāgataḥ. avarastād ramaṇīyam.
Kāśikāvṛttī2: vibhāṣā 'varasya 5.3.41 pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau p See More
vibhāṣā 'varasya 5.3.41 pūrveṇa nitye prāpte vikalpa ucyate. avarasya astātau parato vibhāṣā avityayam ādeśo bhavati. avastād vasati. avastādāgataḥ. avastād ramaṇīyam. avarastād vasati. avarastādāgataḥ. avarastād ramaṇīyam.
Nyāsa2: vibhāṣā'varasya. , 5.3.41
Bālamanoramā1: vibhāṣā'varasya. `astāti ce'ti pūrvasūtrādastātītyanuvartate. tadāha–avaras See More
vibhāṣā'varasya. `astāti ce'ti pūrvasūtrādastātītyanuvartate. tadāha–avarasyeti.
evamiti. pūrvasminpūrvasmātpūrvo vā deśaḥ, kālo vā–puraḥ purastādityādi.
pūrvasmingurāviti. pūrvakālikādhyāpanakartarītyarthaḥ. nanu `dikchabdebhyaḥ' iti
sāmānyavihitasya parādiśabdeṣu sāvakāśasya astāteḥ pūrvādharāvaraśabdeṣu asinā
viśeṣavihitena bādhaḥ syādityata āha–astāti cetītyādi.
Bālamanoramā2: vibhāṣā'varasya , 5.3.41 vibhāṣā'varasya. "astāti ce"ti pūrvasūtrādast See More
vibhāṣā'varasya , 5.3.41 vibhāṣā'varasya. "astāti ce"ti pūrvasūtrādastātītyanuvartate. tadāha--avarasyeti. evamiti. pūrvasminpūrvasmātpūrvo vā deśaḥ, kālo vā--puraḥ purastādityādi. pūrvasmingurāviti. pūrvakālikādhyāpanakartarītyarthaḥ. nanu "dikchabdebhyaḥ" iti sāmānyavihitasya parādiśabdeṣu sāvakāśasya astāteḥ pūrvādharāvaraśabdeṣu asinā viśeṣavihitena bādhaḥ syādityata āha--astāti cetītyādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents