Kāśikāvṛttī1:
uttaraśabdādājāhī pratyayau bhavataḥ astāterarthe dūre cedavadhimānavadher bhava
See More
uttaraśabdādājāhī pratyayau bhavataḥ astāterarthe dūre cedavadhimānavadher bhavati. uttarā
vasati, uttarāhi vasati. uttarā ramaṇīyam, uttarāhi ramaṇīyam. dūre ityeva, uttareṇa
prayāti. pañcamyāḥ ityeva, uttarādāgataḥ.
Kāśikāvṛttī2:
uttarāc ca 5.3.38 uttaraśabdādājāhī pratyayau bhavataḥ astāterarthe dūre cedava
See More
uttarāc ca 5.3.38 uttaraśabdādājāhī pratyayau bhavataḥ astāterarthe dūre cedavadhimānavadher bhavati. uttarā vasati, uttarāhi vasati. uttarā ramaṇīyam, uttarāhi ramaṇīyam. dūre ityeva, uttareṇa prayāti. pañcamyāḥ ityeva, uttarādāgataḥ.
Nyāsa2:
uttarācca. , 5.3.38 "ājāhī pratyayau bhaktaḥ" iti. nanu cānantaryādāhi
See More
uttarācca. , 5.3.38 "ājāhī pratyayau bhaktaḥ" iti. nanu cānantaryādāhireva prāpnoti? nana; cakāro'tra kriyate, sa hi vyavahitamapyācaṃ samuccinoti. tenā''japi bhaviṣyatīti॥
Bālamanoramā1:
uttarācca. `āc āhi ce'ti śeṣaḥ. atasucā ātinā ca catvāri rūpāṇi.
Bālamanoramā2:
uttarācca , 5.3.38 uttarācca. "āc āhi ce"ti śeṣaḥ. atasucā ātinā ca ca
See More
uttarācca , 5.3.38 uttarācca. "āc āhi ce"ti śeṣaḥ. atasucā ātinā ca catvāri rūpāṇi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents