Kāśikāvṛttī1:
upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrdhvasya upabhāvaḥ
rilriṣ
See More
upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrdhvasya upabhāvaḥ
rilriṣṭātilau ca pratyayau nipātyete. ūrdhvāyāṃ diśi vasati upari vasati.
uparyāgataḥ. upari ramaṇīyam. upariṣṭad vasati. upariṣṭādāgataḥ. upariṣtād ramaṇīyam.
Kāśikāvṛttī2:
uparyupariṣṭāt 5.3.31 upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrd
See More
uparyupariṣṭāt 5.3.31 upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrdhvasya upabhāvaḥ rilriṣṭātilau ca pratyayau nipātyete. ūrdhvāyāṃ diśi vasati upari vasati. uparyāgataḥ. upari ramaṇīyam. upariṣṭad vasati. upariṣṭādāgataḥ. upariṣtād ramaṇīyam.
Nyāsa2:
uparyupariṣṭāt?. , 5.3.31 "ril()riṣṭātilau ca pratyayau nipātyete" iti
See More
uparyupariṣṭāt?. , 5.3.31 "ril()riṣṭātilau ca pratyayau nipātyete" iti astāterapavādau॥
Bālamanoramā1:
uparyupariṣṭāt. `udhrvasya upabhāvo rilpratyayo riṣṭātilpratyayaśce39;ti
bhāṣ
See More
uparyupariṣṭāt. `udhrvasya upabhāvo rilpratyayo riṣṭātilpratyayaśce'ti
bhāṣyam. tadāha–astāterviṣaye ityādinā. vasati, āgato, ramaṇīyaṃ veti–
vibhaktitrayasya yathāsaṅkhyamudāharaṇam.
pratyayaḥ' iti bhāṣyavākyamidam. pratyaye ikāra uccāraṇārthaḥ.
Bālamanoramā2:
uparyupariṣṭāt , 5.3.31 uparyupariṣṭāt. "udhrvasya upabhāvo rilpratyayo riṣ
See More
uparyupariṣṭāt , 5.3.31 uparyupariṣṭāt. "udhrvasya upabhāvo rilpratyayo riṣṭātilpratyayaśce"ti bhāṣyam. tadāha--astāterviṣaye ityādinā. vasati, āgato, ramaṇīyaṃ veti--vibhaktitrayasya yathāsaṅkhyamudāharaṇam. paścāt. "aparasya paścabhāvaḥ, ātiśca pratyayaḥ" iti bhāṣyavākyamidam. pratyaye ikāra uccāraṇārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents