Kāśikāvṛttī1: añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati. prācyāṃ
diś See More
añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati. prācyāṃ
diśi vasati. luk taddhitaluki 1-2-49 iti stripratyayo 'pi nivartate. prāg
vasati. prāgāgataḥ. prāg ramaṇiyam. pratyag vasati. pratyagāgataḥ. pratyag ramaṇīyam.
Kāśikāvṛttī2: añcer luk 5.3.30 añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bh See More
añcer luk 5.3.30 añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati. prācyāṃ diśi vasati. luk taddhitaluki 1.2.49 iti stripratyayo 'pi nivartate. prāg vasati. prāgāgataḥ. prāg ramaṇiyam. pratyag vasati. pratyagāgataḥ. pratyag ramaṇīyam.
Nyāsa2: añcerluk?. , 5.3.30 dikśabdādityadhikārātkevalasya cāñcateradikśabdatvāt? " See More
añcerluk?. , 5.3.30 dikśabdādityadhikārātkevalasya cāñcateradikśabdatvāt? "añceḥ" ityañcūttarapadasya nirdeśo'yaṃ vijñāyate, ata evāha--"añcatyantebhyaḥ" iti. "dikśabdebyaḥ" iti. "prāgvasati" iti. prapūrvādañcateḥ "ṛtvik()" 3.2.59 ityādinā sūtreṇa kvin(), "añcateścopasaṃkhyānam()" (vā. 336) iti ṅīp(), "acaḥ" 6.4.138 ityallopaḥ, "cau" 6.3.137 iti dīrghaḥ--prācī iti sthite, astātiḥ, tasya luk(), kvinpratyayasya kuḥ" 8.2.62 iti kutvam(). "pratyak()" iti. pratīcīśabdāt? pratyayaḥ, sa tu pūrvavadupapādyaḥ॥
Bālamanoramā1: añcerluk. prācyāmiti. liṅgaviśiṣṭaparibhāṣayā'stāterluk.
Bālamanoramā2: añcerluk , 5.3.30 añcerluk. prācyāmiti. liṅgaviśiṣṭaparibhāṣayā'stāterluk.
Tattvabodhinī1: prācyāṃ prācyā iti. prācyādiśi vasati–prāgvasati. prācyā diśa āgataḥ
prāgāgata Sū #1486 See More
prācyāṃ prācyā iti. prācyādiśi vasati–prāgvasati. prācyā diśa āgataḥ
prāgāgata ityādi yojyam.
Tattvabodhinī2: añcerluk 1486, 5.3.30 prācyāṃ prācyā iti. prācyādiśi vasati--prāgvasati. prācyā See More
añcerluk 1486, 5.3.30 prācyāṃ prācyā iti. prācyādiśi vasati--prāgvasati. prācyā diśa āgataḥ prāgāgata ityādi yojyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents