Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अञ्चेर्लुक् añcerluk
Individual Word Components: añceḥ luk
Sūtra with anuvṛtti words: añceḥ luk pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After words of direction ending in ((añc)), there is luk-elision of the affix astâti. Source: Aṣṭādhyāyī 2.0

luK (0̸¹) replaces [the taddhitá 4.1.76 affix 3.1.1 ástāti̱ 27 introduced after 3.1.2 the nominal stems 4.1.1 ending in 1.1.72] °-añc- [comprising direction words ending in 1.1.72 the seventh, fifth or first sUP triplets to denote direction, locality or time 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27


Commentaries:

Kāśikāvṛttī1: añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati. pcyāṃ d   See More

Kāśikāvṛttī2: añcer luk 5.3.30 añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bh   See More

Nyāsa2: añcerluk?. , 5.3.30 dikśabdādityadhikārātkevalasya cāñcateradikśabdatvāt? "   See More

Bālamanoramā1: añcerluk. prācyāmiti. liṅgaviśiṣṭaparibhāṣayā'stāterluk.

Bālamanoramā2: añcerluk , 5.3.30 añcerluk. prācyāmiti. liṅgaviśiṣṭaparibhāṣayā'stāterluk.

Tattvabodhinī1: prācyāṃ prācyā iti. prācyādiśi vasati–prāgvasati. prācyā diśa āgataḥ prāgāgata Sū #1486   See More

Tattvabodhinī2: añcerluk 1486, 5.3.30 prācyāṃ prācyā iti. prācyādiśi vasati--prāgvasati. pcyā    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions