Kāśikāvṛttī1:
prāg diśaḥ. idam iśityayam ādeśo bhavati prāgdiśīyeṣu pratyayeśu parataḥ. śakāra
See More
prāg diśaḥ. idam iśityayam ādeśo bhavati prāgdiśīyeṣu pratyayeśu parataḥ. śakāraḥ
sarvādeśārthaḥ. iha.
Kāśikāvṛttī2:
idam iś 5.3.3 prāg diśaḥ. idam iśityayam ādeśo bhavati prāgdiśīyeṣu pratyayeśu
See More
idam iś 5.3.3 prāg diśaḥ. idam iśityayam ādeśo bhavati prāgdiśīyeṣu pratyayeśu parataḥ. śakāraḥ sarvādeśārthaḥ. iha.
Nyāsa2:
idama iś?. , 5.3.3 "śakāraḥ sarvādeśārthaḥ" iti. asakati hi tasmin? &q
See More
idama iś?. , 5.3.3 "śakāraḥ sarvādeśārthaḥ" iti. asakati hi tasmin? "alo'ntyasya" 1.1.51 syāt(). tataścedrūpasya hali lope 7.2.113 kṛte, "ādguṇe" 6.1.84 caitaḥ, ehetyaniṣṭaṃ rūpaṃ syāt(). nanu cedamastyadādyatve 7.2.102 kṛte'to guṇe 6.1.94 pararūpatve cedrūpalope cāntyasyāpyādeśa itaḥ, iheti sidhyatyeva? sidhyedyadi prāk? tyadādyatvaṃ labhyeta; na tu tallabhyam(), itvameva hi tāvadantaraṅgaṃ syāt(). itvaṃ hi tasilādipratyayaṃmātramapekṣata ityantaraṅgam(), tyādyatvamaṅgasaṃjñāṃ parasya pratyayasya vibhkitatvaṃ cāpekṣata iti bahiraṅgam(), tasmācchākaraḥ katrtavyaḥ॥
Bālamanoramā1:
idama iś. `pragdiśīye pare' iti–śeṣapūraṇam. prakaraṇalabhyamidam.
śittvāt Sū #1924
See More
idama iś. `pragdiśīye pare' iti–śeṣapūraṇam. prakaraṇalabhyamidam.
śittvātsarvādeśaḥ. `ita' ityudāharaṇam.
Bālamanoramā2:
idama iś 1924, 5.3.3 idama iś. "pragdiśīye pare" iti--śeṣapūraṇam. pra
See More
idama iś 1924, 5.3.3 idama iś. "pragdiśīye pare" iti--śeṣapūraṇam. prakaraṇalabhyamidam. śittvātsarvādeśaḥ. "ita" ityudāharaṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents