Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा परावराभ्याम् vibhāṣā parāvarābhyām
Individual Word Components: vibhāṣā parāvarābhyām
Sūtra with anuvṛtti words: vibhāṣā parāvarābhyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27), atasuc (5.3.28)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Optionally after para and avara, comes the affix atasuch, in the sense of astâti. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 atásu̱C 28] is optionally (vibhāṣā) introduced [after 3.1.2 the nominal stems 4.1.2] pára- `the one on the other side' and ávara- `the one on this side' [comprising direction words 27, ending in 1.1.72 the seventh, fifth or first sUP triplets to denote direction, locality or time 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27, 5.3.28


Commentaries:

Kāśikāvṛttī1: parāvaraśabdābhyāṃ vibhāṣā atasuc pratyayo bhavati astāterarthe. parato vasati.    See More

Kāśikāvṛttī2: vibhāṣā parāvarābhyām 5.3.29 parāvaraśabdābhyāṃ vibhāṣā atasuc pratyayo bhavati   See More

Nyāsa2: vibhāṣā parāvarābhyām?. , 5.3.29

Bālamanoramā1: vibhāṣā. `atasu'jiti śeṣaḥ. pakṣe astātiḥ.

Bālamanoramā2: vibhāṣā parāvarābhyām , 5.3.29 vibhāṣā. "atasu"jiti śeṣaḥ. pakṣe astāt

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions