Kāśikāvṛttī1: idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'pavādaḥ anena prakāreṇa See More
idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'pavādaḥ anena prakāreṇa ittham.
ukāro makāraparitrāṇārthaḥ.
Kāśikāvṛttī2: idamas thamuḥ 5.3.24 idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'p See More
idamas thamuḥ 5.3.24 idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'pavādaḥ anena prakāreṇa ittham. ukāro makāraparitrāṇārthaḥ.
Nyāsa2: idamasthamuḥ. , 5.3.24
Laghusiddhāntakaumudī1: thālo'pavādaḥ. (etado'pi vācyaḥ). anena etena vā prakāreṇa ittham.. Sū #1219
Laghusiddhāntakaumudī2: idamasthamuḥ 1219, 5.3.24 thālo'pavādaḥ. (etado'pi vācyaḥ). anena etena vā prakā See More
idamasthamuḥ 1219, 5.3.24 thālo'pavādaḥ. (etado'pi vācyaḥ). anena etena vā prakāreṇa ittham॥
Bālamanoramā1: idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayaḥ syādityarthaḥ. pratyaye
ukā Sū #1947 See More
idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayaḥ syādityarthaḥ. pratyaye
ukāra uccāraṇārthaḥ. makārasya upadeśe'ntyatvā'bhāvānnettvam. yadyapi `na vibhaktau'
iti niṣedhādeva masyettvaṃ na bhavati, tatāpi tadanityatvajñāpanārthaṃ
makāroccāraṇamityāhuḥ. itthamiti. `etetau ratho'riti prakṛteridama idādeśaḥ.
etacchabdātthamupratyaye tu `etada' iti yogavibhāgādidādeśaḥ.
Bālamanoramā2: idamasthamuḥ 1947, 5.3.24 idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayaḥ sy See More
idamasthamuḥ 1947, 5.3.24 idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayaḥ syādityarthaḥ. pratyaye ukāra uccāraṇārthaḥ. makārasya upadeśe'ntyatvā'bhāvānnettvam. yadyapi "na vibhaktau" iti niṣedhādeva masyettvaṃ na bhavati, tatāpi tadanityatvajñāpanārthaṃ makāroccāraṇamityāhuḥ. itthamiti. "etetau ratho"riti prakṛteridama idādeśaḥ. etacchabdātthamupratyaye tu "etada" iti yogavibhāgādidādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents