Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इदमस्थमुः idamasthamuḥ
Individual Word Components: idamaḥ thamuḥ
Sūtra with anuvṛtti words: idamaḥ thamuḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), prakāravacane (5.3.23)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After idam comes the affix thamu (((tham))) in the same sense i. e. in denoting manner. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 vibhaktí 1 affix 3.1.1] thámu̱ is introduced [after 3.1.2 the nominal stem 4.1.1] idám- `this' [to denote mode or manner 23]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.23


Commentaries:

Kāśikāvṛttī1: idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'pavādaḥ anena prareṇa   See More

Kāśikāvṛttī2: idamas thamuḥ 5.3.24 idaṃśabdāt prakāravacane thamuḥ pratyayo bhavati. thālo 'p   See More

Nyāsa2: idamasthamuḥ. , 5.3.24

Laghusiddhāntakaumudī1: thālo'pavādaḥ. (etado'pi vācyaḥ). anena etena vā prakāreṇa ittham.. Sū #1219

Laghusiddhāntakaumudī2: idamasthamuḥ 1219, 5.3.24 thālo'pavādaḥ. (etado'pi vācyaḥ). anena etena pra   See More

Bālamanoramā1: idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayaḥ syādityarthaḥ. pratyaye u Sū #1947   See More

Bālamanoramā2: idamasthamuḥ 1947, 5.3.24 idamasthamuḥ. idaṃśabdātprakāravṛttesthamupratyayasy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions