Kāśikāvṛttī1: kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5-3-2 iti vartate. saptamyāḥ iti kāle iti ca
n See More
kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5-3-2 iti vartate. saptamyāḥ iti kāle iti ca
nivṛttam. sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ. prakṛtyarthaviśeṣaṇaṃ ca etat.
prakāravṛttibhyaḥ kiṃsarvanāmabahubhyaḥ svārthe thāl pratyayo bhavati. tena prakāreṇa
tathā. yathā. sarvathā. jātīyaro 'pīdṛśam eva lakṣaṇam. sa tu svabhāvāt prakāravati vartate,
thāl punaḥ prakāramātre.
Kāśikāvṛttī2: prakāravacane thāl 5.3.23 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5.3.2 iti vartate. See More
prakāravacane thāl 5.3.23 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5.3.2 iti vartate. saptamyāḥ iti kāle iti ca nivṛttam. sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ. prakṛtyarthaviśeṣaṇaṃ ca etat. prakāravṛttibhyaḥ kiṃsarvanāmabahubhyaḥ svārthe thāl pratyayo bhavati. tena prakāreṇa tathā. yathā. sarvathā. jātīyaro 'pīdṛśam eva lakṣaṇam. sa tu svabhāvāt prakāravati vartate, thāl punaḥ prakāramātre.
Nyāsa2: prakāravacane thāl?. , 5.3.23 "sāmānyasya ["sāyāsya viśeṣo bhedakaḥ=pr See More
prakāravacane thāl?. , 5.3.23 "sāmānyasya ["sāyāsya viśeṣo bhedakaḥ=prakāraḥ"-kāśikā]
Laghusiddhāntakaumudī1: prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe. tena prakāreṇa tathā. yathā.. Sū #1218
Laghusiddhāntakaumudī2: prakāravacane thāl 1218, 5.3.23 prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe. See More
prakāravacane thāl 1218, 5.3.23 prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe. tena prakāreṇa tathā. yathā॥
Bālamanoramā1: prakāravacane thāl. pañcamyarthe saptamītyāha–prakāravṛttibhya iti. sāmānyasya
Sū #1946 See More
prakāravacane thāl. pañcamyarthe saptamītyāha–prakāravṛttibhya iti. sāmānyasya
bhedako viśeṣaḥ prakāraḥ. yathā `bahubhiḥ prakārairbhuṅkte' iti. viśeṣairiti gamyate.
sādṛśyaṃ tviha na gṛhrate, sarvathetyādau tadapratīteḥ. tena prakāreṇetyanantaraṃ
`viśiṣṭa' iti śeṣaḥ. `yathā haristathā haraḥ' ityādau
yatprakāravānharistatprakāravānhara iti bodhe sati harisadṛśo hara iti phalati.
tadabhiprāyeṇa yathāśabdasya sādṛśyārthakatvoktiḥ.
Bālamanoramā2: prakāravacane thāl 1946, 5.3.23 prakāravacane thāl. pañcamyarthe saptamītyāha--p See More
prakāravacane thāl 1946, 5.3.23 prakāravacane thāl. pañcamyarthe saptamītyāha--prakāravṛttibhya iti. sāmānyasya bhedako viśeṣaḥ prakāraḥ. yathā "bahubhiḥ prakārairbhuṅkte" iti. viśeṣairiti gamyate. sādṛśyaṃ tviha na gṛhrate, sarvathetyādau tadapratīteḥ. tena prakāreṇetyanantaraṃ "viśiṣṭa" iti śeṣaḥ. "yathā haristathā haraḥ" ityādau yatprakāravānharistatprakāravānhara iti bodhe sati harisadṛśo hara iti phalati. tadabhiprāyeṇa yathāśabdasya sādṛśyārthakatvoktiḥ.
Tattvabodhinī1: prakāravacane thāl. sāmānyasya bhedako viśeṣaḥ prakāraḥ. yathā brāāhṛṇasāmānyas Sū #1482 See More
prakāravacane thāl. sāmānyasya bhedako viśeṣaḥ prakāraḥ. yathā brāāhṛṇasāmānyasya
māṭharakāṭhakādaya iti haradattaḥ. yadyapi `prakāre guṇavacanasye'tyatra sādṛśyaṃ
prakārastathāpi neha sādṛśyaṃ gṛhrate, anabidhānāt. `avyayaṃ vibhaktī'ti sūtre
sādṛśyamapi yathāśabdārtha ityuktam, iha tu kevalasya thālpratyayasya sādṛśyaṃ
nā'rthaḥ, kiṃ tu prakāra evetyuktamiti nāsti pūrvāparavirodha iti bodhyam. tena
prakāreṇa tatheti. prathamāntāttu na bhavati—sa prakārastatheti, anabhidhānādeveti bhāvaḥ.
kiṃsarvanāmabahubhyo viśeṣavihitenāpi thālā jātīrna bādhyate, arthabhedāt. prakāre hi
thāl. jātīyartu tadvati, svabhāvāt. evaṃ ca kṛtvā prakāramātre thālaṃ vidhāya
tadantātprakāravati jātīyaraṃ prayuñjate–tathājātīyo yatājātīyo'nyathājātīya
iti.\r\netado'pi vācyaḥ. anena etena veti. dvitīyāntādapi thamurbhavatyeva, imametaṃ
vā prakāramāpanna itthambhūtaḥ. atra ca `lakṣaṇetthambhūtākhyāne'tyādisautraprayoge
liṅgam. etena kathambhūto vyākhyātaḥ. itthamiti. `etatau ratho'riti idama itādeśaḥ.
`etadaḥ'iti yogavibhāgādetado'pi itādeśa iti bhāvaḥ.
Tattvabodhinī2: prakāravacane thāl 1482, 5.3.23 prakāravacane thāl. sāmānyasya bhedako viśeṣaḥ p See More
prakāravacane thāl 1482, 5.3.23 prakāravacane thāl. sāmānyasya bhedako viśeṣaḥ prakāraḥ. yathā brāāhṛṇasāmānyasya māṭharakāṭhakādaya iti haradattaḥ. yadyapi "prakāre guṇavacanasye"tyatra sādṛśyaṃ prakārastathāpi neha sādṛśyaṃ gṛhrate, anabidhānāt. "avyayaṃ vibhaktī"ti sūtre sādṛśyamapi yathāśabdārtha ityuktam, iha tu kevalasya thālpratyayasya sādṛśyaṃ nā'rthaḥ, kiṃ tu prakāra evetyuktamiti nāsti pūrvāparavirodha iti bodhyam. tena prakāreṇa tatheti. prathamāntāttu na bhavati---sa prakārastatheti, anabhidhānādeveti bhāvaḥ. kiṃsarvanāmabahubhyo viśeṣavihitenāpi thālā jātīrna bādhyate, arthabhedāt. prakāre hi thāl. jātīyartu tadvati, svabhāvāt. evaṃ ca kṛtvā prakāramātre thālaṃ vidhāya tadantātprakāravati jātīyaraṃ prayuñjate--tathājātīyo yatājātīyo'nyathājātīya iti.etado'pi vācyaḥ. anena etena veti. dvitīyāntādapi thamurbhavatyeva, imametaṃ vā prakāramāpanna itthambhūtaḥ. atra ca "lakṣaṇetthambhūtākhyāne"tyādisautraprayoge liṅgam. etena kathambhūto vyākhyātaḥ. itthamiti. "etatau ratho"riti idama itādeśaḥ. "etadaḥ"iti yogavibhāgādetado'pi itādeśa iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents