Kāśikāvṛttī1: chandasi iti na svaryate. sāmānyena vidhānam. kiṃsarvanāmabahubhyaḥ saptamyanteb See More
chandasi iti na svaryate. sāmānyena vidhānam. kiṃsarvanāmabahubhyaḥ saptamyantebhyaḥ
anadyatane kālaviśeṣe vartamānebhyaḥ rhil pratyayo bhavatyantarasyām. karhi, kadā.
yarhi, yadā. tarhi, tadā.
Kāśikāvṛttī2: anadyatane rhilanyatarasyām 5.3.21 chandasi iti na svaryate. sāmānyena vidhānam See More
anadyatane rhilanyatarasyām 5.3.21 chandasi iti na svaryate. sāmānyena vidhānam. kiṃsarvanāmabahubhyaḥ saptamyantebhyaḥ anadyatane kālaviśeṣe vartamānebhyaḥ rhil pratyayo bhavatyantarasyām. karhi, kadā. yarhi, yadā. tarhi, tadā.
Nyāsa2: anadyatane rhilanyatarasyām?. , 5.3.21 tasilādiṣu prāpteṣu hilpratyayo vidhīyate See More
anadyatane rhilanyatarasyām?. , 5.3.21 tasilādiṣu prāpteṣu hilpratyayo vidhīyate. "kahi" iti. "kimaḥ kaḥ" 7.2.103. "kadā, yadā, tadā" iti. "sarvaikānyakiyattadaḥ kāle dā" 5.3.15॥
Laghusiddhāntakaumudī1: karhi, kadā. yarhi, yadā. tarhi, tadā.. Sū #1216
Laghusiddhāntakaumudī2: anadyatane rhilanyatarasyām 1216, 5.3.21 karhi, kadā. yarhi, yadā. tarhi, tadā॥
Bālamanoramā1: anadyatane rhil. anadyatanakālavṛttibhyaḥ kimādibhyaḥ saptamyantebhyaḥ
rhilprat Sū #1944 See More
anadyatane rhil. anadyatanakālavṛttibhyaḥ kimādibhyaḥ saptamyantebhyaḥ
rhilpratyayo vā syādityarthaḥ. pakṣe dāpratyayaḥ. etarhīti. etacchabdāt
rhil. `etada' iti yogavibhāgādrephādau etādeśaḥ.
Bālamanoramā2: anadyatane rhilanyatarasyām 1944, 5.3.21 anadyatane rhil. anadyatanakālavṛttibhy See More
anadyatane rhilanyatarasyām 1944, 5.3.21 anadyatane rhil. anadyatanakālavṛttibhyaḥ kimādibhyaḥ saptamyantebhyaḥ rhilpratyayo vā syādityarthaḥ. pakṣe dāpratyayaḥ. etarhīti. etacchabdāt rhil. "etada" iti yogavibhāgādrephādau etādeśaḥ.
Tattvabodhinī1: etasminkāle etarhīti. `etadaḥ'iti yogavibāgādrephādāvetādeśaḥ. Sū #1480
Tattvabodhinī2: anadyatane rhilanyatarasyām 1480, 5.3.21 etasminkāle etarhīti. "etadaḥ" See More
anadyatane rhilanyatarasyām 1480, 5.3.21 etasminkāle etarhīti. "etadaḥ"iti yogavibāgādrephādāvetādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents