Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनद्यतने र्हिलन्यतरस्याम् anadyatane rhilanyatarasyām
Individual Word Components: anadyatane rhil anyatarasyām
Sūtra with anuvṛtti words: anadyatane rhil anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kāle (5.3.15)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix rhil (_/_ ((rhi))) comes optionally, in denoting time not of the current day, after the words 'kim, the sarvanâma, and bahu &c.' in the 7th case' Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 vibhaktí 1 affix 3.1.1] rhiL is optionally (anya-tará-syām) introduced [after 3.1.2 nominal stems 4.1.1] comprising kím- `what, who, which', pronominal stems and bahú- `many', excluding the sub-class beginning with dví- 2, [ending in 1.1.72 the seventh sUP triplet 10] when referring to a period of time not belonging to the current day (án-adya-tan-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10, 5.3.15


Commentaries:

Kāśikāvṛttī1: chandasi iti na svaryate. sāmānyena vidhānam. kiṃsarvanāmabahubhyaḥ saptamyanteb   See More

Kāśikāvṛttī2: anadyatane rhilanyatarasyām 5.3.21 chandasi iti na svaryate. sāmānyena vidhānam   See More

Nyāsa2: anadyatane rhilanyatarasyām?. , 5.3.21 tasilādiṣu prāpteṣu hilpratyayo vidyate   See More

Laghusiddhāntakaumudī1: karhi, kadā. yarhi, yadā. tarhi, tadā.. Sū #1216

Laghusiddhāntakaumudī2: anadyatane rhilanyatarasyām 1216, 5.3.21 karhi, kadā. yarhi, yadā. tarhi, tadā

Bālamanoramā1: anadyatane rhil. anadyatanakālavṛttibhyaḥ kimādibhyaḥ saptamyantebhyarhilprat Sū #1944   See More

Bālamanoramā2: anadyatane rhilanyatarasyām 1944, 5.3.21 anadyatane rhil. anadyatanakālavṛttibhy   See More

Tattvabodhinī1: etasminkāle etarhīti. `etadaḥ'iti yogavibāgādrephādāvetādeśaḥ. Sū #1480

Tattvabodhinī2: anadyatane rhilanyatarasyām 1480, 5.3.21 etasminkāle etarhīti. "etadaḥ&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions