Grammatical Sūtra: तयोर्दार्हिलौ च च्छन्दसि tayordārhilau ca cchandasi Individual Word Components: tayoḥ dārhilau ca cchandasi Sūtra with anuvṛtti words: tayoḥ dārhilau ca cchandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kāle (5.3.15) Type of Rule: vidhi Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)
Description:
After these two (nominal stems idam and tad), come respectively the affixes dâ and rhil, in the Chhandas, and also the other affixes. Source: Aṣṭādhyāyī 2.0