Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तयोर्दार्हिलौ च च्छन्दसि tayordārhilau ca cchandasi
Individual Word Components: tayoḥ dārhilau ca cchandasi
Sūtra with anuvṛtti words: tayoḥ dārhilau ca cchandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kāle (5.3.15)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After these two (nominal stems idam and tad), come respectively the affixes dâ and rhil, in the Chhandas, and also the other affixes. Source: Aṣṭādhyāyī 2.0

In the domain of Chándas [the taddhitá 4.1.76 vibhaktí 1 affixes 3.1.1] dā and rhiL are also (ca) respectively 1.3.10 introduced after 3.1.2 those two (táy-oḥ) [nominal stems 4.1.1 idám- 16 and tád- 19, ending in 1.1.72 the seventh sUP triplet 10 to denote time 15]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10, 5.3.15

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:tayoḥ iti prātipadikanirdeśaḥ |*
2/4:tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ |
3/4:dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti |
4/4:tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti |
See More


Kielhorn/Abhyankar (II,406.16-18) Rohatak (IV,184)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tayoḥ iti prātipadikanirdeśaḥ. tayoridamaḥ tadaśca yathāsaṅkhyaṃ dārhilau pratya   See More

Kāśikāvṛttī2: tayor dārhilau ca chandasi 5.3.20 tayoḥ iti prātipadikanirdeśaḥ. tayoridamata   See More

Nyāsa2: tayordārhilau ca cchandasi. , 5.3.20 "idā". "idama iś()" 5.3   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions