Kāśikāvṛttī1: tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca. tasmin See More
tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca. tasmin
kāle tadā, tadānīm. tado dāvacanam anarthakaṃ, vihitatvāt.
Kāśikāvṛttī2: tado dā ca 5.3.19 tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakār See More
tado dā ca 5.3.19 tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca. tasmin kāle tadā, tadānīm. tado dāvacanam anarthakaṃ, vihitatvāt.
Nyāsa2: tado dā ca. , 5.3.19 "anarthakam()" iti. vaicitryārtham(). anyasyābhāv See More
tado dā ca. , 5.3.19 "anarthakam()" iti. vaicitryārtham(). anyasyābhāvādanarthakaṃ vaicitryeṇa sārthakameva. "vihitatvāt()" iti. "sarvaikānya" 5.3.15 ityādinā॥
Bālamanoramā1: tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ, dānīṃpratyayaśca
syādi Sū #1943 See More
tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ, dānīṃpratyayaśca
syādityarthaḥ.
`sarvaikānye'tyanene'ti śeṣaḥ.
Bālamanoramā2: tado dā ca 1943, 5.3.19 tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ, See More
tado dā ca 1943, 5.3.19 tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ, dānīṃpratyayaśca syādityarthaḥ. tado dāvacanamiti. vārtikamidam. vihitatvāditi. "sarvaikānye"tyanene"ti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents