Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तदो दा च tado dā ca
Individual Word Components: tadaḥ dā ca
Sūtra with anuvṛtti words: tadaḥ dā ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kāle (5.3.15), dānīm (5.3.18)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After tad, ending in the seventh case, when time is denoted, comes the affix ((dā)), and also dânûm. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 vibhaktí 1 affix 3.1.1] dā in addition to (ca) [dānīm 18 is introduced after 3.1.2 the nominal stem 4.1.1] tád- `that' [ending in 1.1.72 the seventh sUP triplet 10 to denote time 15]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10, 5.3.15, 5.3.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:tadaḥ dāvacanam anarthakam vihitatvāt |*
2/5:tadaḥ dāvacanam anarthakam |
3/5:kim kāraṇam |
4/5:vihitatvāt |
5/5:vihitaḥ atra pratyayaḥ sarvaikānyakiṃyattadaḥ kāle dā iti |
See More


Kielhorn/Abhyankar (II,406.12-14) Rohatak (IV,184)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca. tasmin   See More

Kāśikāvṛttī2: tado dā ca 5.3.19 tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakār   See More

Nyāsa2: tado dā ca. , 5.3.19 "anarthakam()" iti. vaicitryārtham(). anyasbhāv   See More

Bālamanoramā1: tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ, dānīṃpratyayca sdi Sū #1943   See More

Bālamanoramā2: tado dā ca 1943, 5.3.19 tado dā ca. saptamyantātkālavṛttestacchabdāddāpratyayaḥ,   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions