Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा ह च च्छन्दसि vā ha ca cchandasi
Individual Word Components: vā ha (luptaprathamāntanirdeśaḥ) ca cchandasi
Sūtra with anuvṛtti words: vā ha (luptaprathamāntanirdeśaḥ) ca cchandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kimaḥ (5.3.12)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Optionally the affix ((ha)) also comes in the Chhandas, after the word kim in the locative : as well as the other affixes. Source: Aṣṭādhyāyī 2.0

In the domain of Chándas [the taddhitá 4.1.72 vibhaktí 1 affix 3.1.1] há is also (ca) optionally (vā) introduced [after 3.1.2 the nominal stem 4.1.1 kím- 12 ending in 1.1.72 the seventh sUP triplet 10]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10, 5.3.12


Commentaries:

Kāśikāvṛttī1: kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye. yathāprāptaca. kv   See More

Kāśikāvṛttī2: vā ha ca cchandasi 5.3.13 kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi    See More

Nyāsa2: vā ha ca cchandasi. , 5.3.13

Bālamanoramā1: vāha ca chandasi. `he'ti luptuprathamākam. kimaḥ saptamyantāt hapratyayaḥ, Sū #1936   See More

Bālamanoramā2: vā ha ca cchandasi 1936, 5.3.13 vāha ca chandasi. "he"ti luptupratha   See More

Tattvabodhinī1: vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇasya sphuṭīkaraṇārthamidamupany Sū #1477   See More

Tattvabodhinī2: vā ha cacchandasi 1477, 5.3.13 vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions