Kāśikāvṛttī1: kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye. yathāprāptaṃ ca. kv See More
kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye. yathāprāptaṃ ca. kva. kuha.
kutracidasya sā dūre kva brāhmaṇasya cāvakāḥ.
Kāśikāvṛttī2: vā ha ca cchandasi 5.3.13 kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi See More
vā ha ca cchandasi 5.3.13 kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye. yathāprāptaṃ ca. kva. kuha. kutracidasya sā dūre kva brāhmaṇasya cāvakāḥ.
Nyāsa2: vā ha ca cchandasi. , 5.3.13
Bālamanoramā1: vāha ca chandasi. `he'ti luptuprathamākam. kimaḥ saptamyantāt hapratyayaḥ, Sū #1936 See More
vāha ca chandasi. `he'ti luptuprathamākam. kimaḥ saptamyantāt hapratyayaḥ,
syādityarthaḥ. cādat, tralca. yadyapi vaidikaprakriyāyāmidamupanyasanīyaṃ, tathāpi
vāgrahaṇasya pūrvasūtre'pakarṣajñānāyā'tra tadupanyāsaḥ.
Bālamanoramā2: vā ha ca cchandasi 1936, 5.3.13 vāha ca chandasi. "he"ti luptuprathamā See More
vā ha ca cchandasi 1936, 5.3.13 vāha ca chandasi. "he"ti luptuprathamākam. kimaḥ saptamyantāt hapratyayaḥ, syādityarthaḥ. cādat, tralca. yadyapi vaidikaprakriyāyāmidamupanyasanīyaṃ, tathāpi vāgrahaṇasya pūrvasūtre'pakarṣajñānāyā'tra tadupanyāsaḥ.
Tattvabodhinī1: vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇasya sphuṭīkaraṇārthamidamupany Sū #1477 See More
vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇasya sphuṭīkaraṇārthamidamupanyastam.
ata iti. etasmādgrāmādityarthaḥ.
tato bhavatā tatra bhavatā. tato bhavate thatrabhavate ityādi. evamiti. tato dīrghāyustatra
dīrghāyurityādyūhramityarthaḥ. sadeti. `sarvasya so'nyatarasyāṃ dī'ti sabhāvaḥ.
kadeti. `kimaḥ kaḥ'.
Tattvabodhinī2: vā ha cacchandasi 1477, 5.3.13 vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇa See More
vā ha cacchandasi 1477, 5.3.13 vā ha ca chandasi. pūrvoktasya vāgrahaṇāpakarṣaṇasya sphuṭīkaraṇārthamidamupanyastam. ata iti. etasmādgrāmādityarthaḥ.dṛśigrahaṇādbhavadīdiyoga eva. tatrabhavantamiti. tato bhavatā tatra bhavatā. tato bhavate thatrabhavate ityādi. evamiti. tato dīrghāyustatra dīrghāyurityādyūhramityarthaḥ. sadeti. "sarvasya so'nyatarasyāṃ dī"ti sabhāvaḥ. kadeti. "kimaḥ kaḥ".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents