Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि pratnapūrvaviśvemātthāl chandasi
Individual Word Components: pratnapūrvaviśvemāt thāl chandasi
Sūtra with anuvṛtti words: pratnapūrvaviśvemāt thāl chandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ive (5.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

In the Chhandas, the affix thâl ( _/_ ((thā))) comes in the sense of 'like this', after pratna, pûrva, viśva, and ima (idam). Source: Aṣṭādhyāyī 2.0

In the domain of Chándas [the taddhitá 4.1.76 affix 3.1.1] thāL is introduced [after the nominal stems 4.1.1] pratná- `ancient', pūrva- `anterior', víśva- `universal' and imá- `this' [to denote `like, resembling' 96]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.96


Commentaries:

Kāśikāvṛttī1: pratna pūrva viśva ima ityetebhyaḥ ivārthe thālpratyayo bhavati chandasi viṣaye.   See More

Kāśikāvṛttī2: pratnapūrvaviśvaimāt thāl chandasi 5.3.111 pratna pūrva viśva ima ityetebhyaḥ i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions