Kāśikāvṛttī1: karkalohitaśabdābhyām ivārthe īkak pratyayo bhavati. karkaḥ śuklo 'śvaḥ, tena sa See More
karkalohitaśabdābhyām ivārthe īkak pratyayo bhavati. karkaḥ śuklo 'śvaḥ, tena sadṛśaḥ
kārkīkaḥ. lauhitīkaḥ sphaṭikaḥ. svayamalohito 'pyupāśrayavaśāt tathā pratīyate.
Kāśikāvṛttī2: karkalohitādīkak 5.3.110 karkalohitaśabdābhyām ivārthe īkak pratyayo bhavati. k See More
karkalohitādīkak 5.3.110 karkalohitaśabdābhyām ivārthe īkak pratyayo bhavati. karkaḥ śuklo 'śvaḥ, tena sadṛśaḥ kārkīkaḥ. lauhitīkaḥ sphaṭikaḥ. svayamalohito 'pyupāśrayavaśāt tathā pratīyate.
Nyāsa2: karkalohitādīkak?. , 5.3.110
"imatha" iti. imetīdamā samānārthaṃ prak See More
karkalohitādīkak?. , 5.3.110
"imatha" iti. imetīdamā samānārthaṃ prakṛtyantaramasti. tata idaṃ pratyayaviṣānam()॥
Bālamanoramā1: karkalohitādīkak. karkaḥ śuklo'\ufffdā iti. a\ufffdāuparyāyeṣu `sitaḥ karkaḥ03 See More
karkalohitādīkak. karkaḥ śuklo'\ufffdā iti. a\ufffdāuparyāyeṣu `sitaḥ karkaḥ'
ityamaraḥ. lauhitīkaḥ sphaṭika iti. japāpuṣpādisamparkavaśāllohita ivetyarthaḥ.
Bālamanoramā2: karkalohitādīkak , 5.3.110 karkalohitādīkak. karkaḥ śuklo'()ā iti. a()āuparyāyeṣ See More
karkalohitādīkak , 5.3.110 karkalohitādīkak. karkaḥ śuklo'()ā iti. a()āuparyāyeṣu "sitaḥ karkaḥ" ityamaraḥ. lauhitīkaḥ sphaṭika iti. japāpuṣpādisamparkavaśāllohita ivetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents