Kāśikāvṛttī1: śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakh See More
śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakhyaḥ.
mukhyaḥ. jaghanyaḥ. śākhā. mukha. jaghana. śṛṅga. megha. caraṇa. skandha. śiras. uras. agra.
śarana. śākhādiḥ.
Kāśikāvṛttī2: śākhādibhyo yat 5.3.103 śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bha See More
śākhādibhyo yat 5.3.103 śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakhyaḥ. mukhyaḥ. jaghanyaḥ. śākhā. mukha. jaghana. śṛṅga. megha. caraṇa. skandha. śiras. uras. agra. śarana. śākhādiḥ.
Nyāsa2: śākhādibhyo yat. , 5.3.103
Bālamanoramā1: śākhādibhyo yat. `ya' iti tvapapāṭhaḥ. taittirīye`mukhyo bhavatī'tyāda See More
śākhādibhyo yat. `ya' iti tvapapāṭhaḥ. taittirīye`mukhyo bhavatī'tyādau mukhyaśabdasya
ādyudāttatvadarśanāt, ugavādisūtrabhāṣyaviruddhatvācca.
Bālamanoramā2: śākhādibhyo yaḥ , 5.3.103 śākhādibhyo yat. "ya" iti tvapapāṭhaḥ. taitt See More
śākhādibhyo yaḥ , 5.3.103 śākhādibhyo yat. "ya" iti tvapapāṭhaḥ. taittirīye"mukhyo bhavatī"tyādau mukhyaśabdasya ādyudāttatvadarśanāt, ugavādisūtrabhāṣyaviruddhatvācca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents