Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शाखाऽऽदिभ्यो यत्‌ śākhā''dibhyo yat‌
Individual Word Components: śākhā''dibhyaḥ yat
Sūtra with anuvṛtti words: śākhā''dibhyaḥ yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ive (5.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix ((yat)) comes, in the sense of 'like this', after śâkhâ &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the class of nominal stems 4.1.1] beginning with śākhā `branch' [to denote `like, similar to' 96]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.96


Commentaries:

Kāśikāvṛttī1: śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakh   See More

Kāśikāvṛttī2: śākhādibhyo yat 5.3.103 śākhā ityevam ādibhyaḥ prātipadikebhyaḥ patpratyayo bha   See More

Nyāsa2: śākhādibhyo yat. , 5.3.103

Bālamanoramā1: śākhādibhyo yat. `ya' iti tvapapāṭhaḥ. taittirīye`mukhyo bhavatī'tda   See More

Bālamanoramā2: śākhādibhyo yaḥ , 5.3.103 śākhādibhyo yat. "ya" iti tvapapāṭhaḥ. taitt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions